Occurrences

Arthaśāstra
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Rasaratnākara
Śukasaptati

Arthaśāstra
ArthaŚ, 1, 15, 14.1 mantriṇām api hi mantriṇo bhavanti teṣām apyanye //
Aṣṭasāhasrikā
ASāh, 3, 17.5 upasaṃkrāntānāṃ ca teṣāṃ rājñāṃ vā rājaputrāṇāṃ vā rājamantriṇāṃ vā rājamahāmātrāṇāṃ vā ālapitukāmatā bhaviṣyati abhibhāṣitukāmatā bhaviṣyati pratisaṃmoditavyaṃ ca te maṃsyante /
Lalitavistara
LalVis, 1, 47.1 tena khalu punaḥ samayena bhagavān śrāvastīṃ mahānagarīmupaniśritya viharati sma satkṛto gurukṛto mānitaḥ pūjitaśca tisṛṇāṃ pariṣadāṃ rājñāṃ rājakumārāṇāṃ rājamantriṇāṃ rājamahāmātrāṇāṃ rājapādamūlikānāṃ kṣatriyabrāhmaṇagṛhapatyamātyapārṣadyānāṃ paurajānapadānām anyatīrthikaśramaṇabrāhmaṇacarakaparivrājakānām //
Mahābhārata
MBh, 1, 46, 33.2 mantriṇāṃ tu vacaḥ śrutvā sa rājā janamejayaḥ /
MBh, 1, 46, 38.2 kāśyapasya prasādena mantriṇāṃ sunayena ca //
MBh, 1, 196, 25.1 evaṃ vidvann upādatsva mantriṇāṃ sādhvasādhutām /
MBh, 12, 84, 31.2 mantriṇāṃ ca bhavet krodho visphūrjitam ivāśaneḥ //
MBh, 12, 86, 10.2 aṣṭānāṃ mantriṇāṃ madhye mantraṃ rājopadhārayet //
Rāmāyaṇa
Rām, Ay, 87, 6.2 uvāca bharataḥ śrīmān vasiṣṭhaṃ mantriṇāṃ varam //
Rām, Ay, 107, 7.1 mantriṇāṃ vacanaṃ śrutvā yathābhilaṣitaṃ priyam /
Rām, Ki, 28, 5.2 mantriṣu nyastakāryaṃ ca mantriṇām anavekṣakam //
Rām, Ki, 31, 9.2 uvāca svena tarkeṇa madhye vānaramantriṇām //
Rām, Yu, 23, 36.2 aśokavanikāṃ tyaktvā mantriṇāṃ darśanaṃ yayau //
Rām, Yu, 116, 36.2 vānarāṇāṃ ca tat karma vyācacakṣe 'tha mantriṇām /
Rām, Utt, 32, 32.2 arjunasyānuyātrāṇāṃ rāvaṇasya ca mantriṇām //
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 20.2 pānaṃ sādhu na paśyāmi kiṃ punar mantriṇām iti //
Daśakumāracarita
DKCar, 1, 1, 52.1 tasminneva kāle sumatisumitrasumantrasuśrutānāṃ mantriṇāṃ pramatimitraguptamantraguptaviśrutākhyā mahābhikhyāḥ sūnavo navodyadindurucaś cirāyuṣaḥ samajāyanta /
Bhāratamañjarī
BhāMañj, 1, 173.1 muniśāpaparitrastaḥ parīkṣinmantriṇāṃ dhiyā /
BhāMañj, 1, 441.1 iti tadvākyamākarṇya gāṅgeyo mantriṇāṃ girā /
BhāMañj, 13, 346.1 mantraśrāvamakāryaṃ ca kośalopaṃ ca mantriṇām /
Hitopadeśa
Hitop, 3, 123.4 mantriṇāṃ bhinnasandhāne bhiṣajāṃ sāṃnipātike /
Hitop, 4, 2.8 aparādhaḥ sa daivasya na punar mantriṇām ayam /
Hitop, 4, 47.1 anekacittamantras tu dveṣyo bhavati mantriṇām /
Hitop, 4, 141.14 nītivāravilāsinīva satataṃ vakṣaḥsthale saṃsthitā vaktraṃ cumbatu mantriṇām aharahar bhūyān mahān utsavaḥ //
Kathāsaritsāgara
KSS, 2, 1, 43.1 atha tasyācirādrājño mantriṇāṃ jajñire sutāḥ /
KSS, 2, 3, 5.2 mantriṇāṃ ca mukhacchāyāṃ vatsarājaḥ samaṃ papau //
KSS, 3, 1, 146.1 yathaitanme kṛtaṃ vākyaṃ kuryāstvaṃ mantriṇāṃ tathā /
KSS, 3, 2, 2.2 abhivāñchitasaṃsiddhiṃ vadantamiva mantriṇām //
KSS, 3, 4, 28.2 mantriṇāṃ saṃnidhau vipro dvāri cakranda kaścana //
KSS, 4, 3, 54.1 mantriṇām udapadyanta sarveṣāṃ śubhalakṣaṇāḥ /
Rasaratnākara
RRĀ, R.kh., 1, 4.1 mantriṇāṃ mantrasiddhyarthaṃ vividhāścaryakāraṇam /
RRĀ, R.kh., 1, 6.1 mantriṇāṃ mantrakhaṇḍe ca rasasiddhiḥ prajāyate /
Śukasaptati
Śusa, 9, 1.5 puṣpahāso nāma mantrī sarvamantriṇāmagraṇīr nirdeṣo guptaḥ /