Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 9, 30.2 vavre prasādaṃ viprendrān mā vipraṃ manyur āviśet //
Rām, Bā, 20, 1.2 samanyuḥ kauśiko vākyaṃ pratyuvāca mahīpatim //
Rām, Bā, 39, 9.2 samanyur abravīd vākyaṃ sagaro raghunandana //
Rām, Bā, 56, 7.2 duḥkhena mahatāviṣṭaḥ samanyur idam abravīt //
Rām, Bā, 73, 20.2 pūrvaṃ kṣatravadhaṃ kṛtvā gatamanyur gatajvaraḥ /
Rām, Ay, 16, 30.1 manyur na ca tvayā kāryo devi brūhi tavāgrataḥ /
Rām, Ay, 16, 41.2 naitat kiṃcin naraśreṣṭha manyur eṣo 'panīyatām //
Rām, Ay, 29, 26.2 manyur na khalu kartavyaḥ parihāso hy ayaṃ mama //
Rām, Ār, 21, 26.1 pravṛddhamanyus tu kharaḥ kharasvano ripor vadhārthaṃ tvarito yathāntakaḥ /
Rām, Su, 1, 85.2 kartavyam akṛtaṃ kāryaṃ satāṃ manyum udīrayet //
Rām, Su, 1, 116.2 prīto 'smi kṛtam ātithyaṃ manyur eṣo 'panīyatām //
Rām, Su, 20, 36.2 kāmamanyuparītātmā jānakīṃ paryatarjayat //
Rām, Su, 45, 10.1 sa jātamanyuḥ prasamīkṣya vikramaṃ sthiraḥ sthitaḥ saṃyati durnivāraṇam /
Rām, Su, 45, 20.1 sa bālabhāvād yudhi vīryadarpitaḥ pravṛddhamanyuḥ kṣatajopamekṣaṇaḥ /
Rām, Su, 66, 23.1 tad alaṃ paritāpena devi manyur vyapaitu te /
Rām, Yu, 28, 22.1 atra manyur na kartavyo roṣaye tvāṃ na bhīṣaye /
Rām, Yu, 62, 35.2 sthiteṣu dvāram āsādya rāvaṇaṃ manyur āviśat //
Rām, Yu, 62, 36.2 rūpavān iva rudrasya manyur gātreṣvadṛśyata //
Rām, Yu, 107, 34.1 kartavyo na tu vaidehi manyustyāgam imaṃ prati /
Rām, Yu, 109, 21.2 manyur na khalu kartavyastvaritastvānumānaye //
Rām, Utt, 30, 27.1 sā tvayā dharṣitā śakra kāmārtena samanyunā /
Rām, Utt, 36, 32.2 śepur enaṃ raghuśreṣṭha nātikruddhātimanyavaḥ //
Rām, Utt, 95, 7.2 na hi śakṣyāmyahaṃ bhūyo manyuṃ dhārayituṃ hṛdi //