Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Ṛgveda
Mahābhārata
Harivaṃśa
Kāvyālaṃkāra
Liṅgapurāṇa
Bhāratamañjarī

Atharvaprāyaścittāni
AVPr, 1, 3, 27.0 yan me chidraṃ manaso yac ca vācaḥ sarasvatī manyumantam jagāma viśvais tad devaiḥ saha saṃvidānaḥ saṃdadhātu bṛhaspatiḥ //
Atharvaveda (Śaunaka)
AVŚ, 8, 4, 3.2 yato naiṣāṃ punar ekaś canodayat tad vām astu sahase manyumacchavaḥ //
Kāṭhakasaṃhitā
KS, 10, 8, 36.0 indrāya manyumata ekādaśakapālaṃ nirvapet saṃgrāme //
KS, 10, 8, 40.0 indrāya manyumate manasvata ekādaśakapālaṃ nirvapet saṃgrāme //
KS, 13, 4, 1.0 indrāya manyumate lalāmam ṛṣabham ālabheta saṃgrāme //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 9, 27.0 indrāya manyumate manasvatā ekādaśakapālam //
MS, 2, 2, 12, 1.0 indrāya manyumate manasvatā ekādaśakapālaṃ nirvapet saṃgrāme //
MS, 2, 5, 8, 1.0 indrāya manyumate manasvate lalāmam ālabheta saṃgrāme //
Taittirīyasaṃhitā
TS, 2, 1, 3, 1.10 indrāya manyumate manasvate lalāmaṃ prāśṛṅgam ālabheta saṃgrāme //
TS, 2, 1, 3, 2.3 indram eva manyumantam manasvantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 8, 2.4 indrāya manyumate manasvate puroḍāśam ekādaśakapālaṃ nirvapet saṃgrāme saṃyatte /
TS, 2, 2, 8, 2.6 indram eva manyumantam manasvantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 8, 3.4 athaiṣa hatamanāḥ svayampāpa indram eva manyumantam manasvantaṃ svena bhāgadheyenopadhāvati /
Ṛgveda
ṚV, 7, 104, 3.2 yathā nātaḥ punar ekaś canodayat tad vām astu sahase manyumacchavaḥ //
Mahābhārata
MBh, 1, 6, 13.2 iti śrutvā pulomāyā bhṛguḥ paramamanyumān /
MBh, 1, 213, 60.1 abhīśca manyumāṃścaiva tatastam arimardanam /
MBh, 3, 58, 5.1 tataḥ puṣkaram ālokya nalaḥ paramamanyumān /
MBh, 3, 122, 13.2 akrudhyat sa tayā viddhe netre paramamanyumān /
MBh, 5, 21, 8.1 bhīṣme bruvati tad vākyaṃ dhṛṣṭam ākṣipya manyumān /
MBh, 5, 86, 23.2 ityuktvā bharataśreṣṭho vṛddhaḥ paramamanyumān /
MBh, 5, 131, 2.2 yaśasvinī manyumatī kule jātā vibhāvarī //
MBh, 8, 31, 56.3 iti bruvāṇaṃ madreśaṃ karṇaḥ prāhātimanyumān //
MBh, 9, 31, 1.3 prakṛtyā manyumān vīraḥ katham āsīt paraṃtapaḥ //
MBh, 12, 49, 44.1 tataḥ pitṛvadhāmarṣād rāmaḥ paramamanyumān /
MBh, 12, 49, 46.1 sa haihayasahasrāṇi hatvā paramamanyumān /
MBh, 12, 79, 27.1 manasvino manyumantaḥ puṇyalokā bhavanti te /
MBh, 12, 102, 18.1 ugrasvanā manyumanto yuddheṣvārāvasāriṇaḥ /
MBh, 13, 10, 38.2 utsmayantaṃ ca satataṃ dṛṣṭvāsau manyumān abhūt //
MBh, 16, 4, 21.2 tiryak saroṣayā dṛṣṭyā vīkṣāṃcakre sa manyumān //
Harivaṃśa
HV, 22, 28.1 evam uktvā yaduṃ tāta śaśāpainaṃ sa manyumān /
Kāvyālaṃkāra
KāvyAl, 4, 42.1 śarā dṛḍhadhanurmuktā manyumadbhirarātibhiḥ /
Liṅgapurāṇa
LiPur, 1, 102, 39.2 atha teṣu sthiteṣveva manyumatsu sureṣvapi //
Bhāratamañjarī
BhāMañj, 1, 1309.1 bālo 'pyabhūnmanyumāṃśca so 'bhimanyuriti smṛtaḥ /