Occurrences

Mahābhārata
Manusmṛti
Agnipurāṇa
Amarakośa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Skandapurāṇa
Tantrasāra
Devīmāhātmya
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 12, 329, 15.4 pūrve ca manvantare svāyaṃbhuve nārāyaṇahastabandhagrahaṇānnīlakaṇṭhatvam eva vā //
MBh, 12, 337, 41.2 manvantareṣu putra tvam evaṃ lokapravartakaḥ /
MBh, 12, 337, 52.2 tasminmanvantare caiva saptarṣigaṇapūrvakaḥ /
MBh, 13, 14, 22.1 manvantarāṇi gāvaśca candramāḥ savitā hariḥ /
Manusmṛti
ManuS, 1, 79.2 tad ekasaptatiguṇaṃ manvantaram ihocyate //
ManuS, 1, 80.1 manvantarāṇy asaṃkhyāni sargaḥ saṃhāra eva ca /
Agnipurāṇa
AgniPur, 1, 14.1 sargasya pratisargasya vaṃśamanvantarasya ca /
AgniPur, 16, 11.2 evaṃ sarveṣu kalpeṣu sarvamanvantareṣu ca //
Amarakośa
AKośa, 1, 148.2 manvantaraṃ tu divyānāṃ yugānāmekasaptatiḥ //
Harivaṃśa
HV, 1, 38.2 puruṣaṃ taṃ manuṃ viddhi tad vai manvantaraṃ smṛtam /
HV, 2, 4.2 tasyaikasaptatiyugaṃ manvantaram ihocyate //
HV, 3, 46.1 pūrvamanvantare śreṣṭhā dvādaśāsan surottamāḥ /
HV, 3, 48.2 manvantare prasūyāmas tan naḥ śreyo bhaviṣyati //
HV, 3, 94.2 eṣa manvantare tāta sargaḥ svārociṣe smṛtaḥ //
HV, 4, 17.1 tato manvantare 'tīte cākṣuṣe 'mitatejasi /
HV, 7, 1.2 manvantarāṇi sarvāṇi vistareṇa tapodhana /
HV, 7, 2.2 manvantarakathāṃ brahmañchrotum icchāmi tattvataḥ //
HV, 7, 3.3 manvantarāṇāṃ kauravya saṃkṣepaṃ tv eva me śṛṇu //
HV, 7, 10.2 etat te prathamaṃ rājan manvantaram udāhṛtam //
HV, 7, 14.1 dvitīyam etat kathitaṃ tava manvantaraṃ mayā /
HV, 7, 17.3 bhānavas tatra devāś ca manvantaram udāhṛtam //
HV, 7, 18.1 manvantaraṃ caturthaṃ te kathayiṣyāmi tac chṛṇu /
HV, 7, 29.3 uruprabhṛtayo rājan ṣaṣṭhaṃ manvantaraṃ smṛtam //
HV, 7, 35.1 manvantareṣu sarveṣu prāgdiśaṃ sapta saptakāḥ /
HV, 7, 36.1 manvantare vyatikrānte catvāraḥ saptakā gaṇāḥ /
HV, 7, 38.2 manvantarāṇi sarvāṇi nibodhānāgatāni me //
HV, 7, 50.1 manvantareṣu saṃhārāḥ saṃhārānteṣu saṃbhavāḥ /
HV, 7, 51.2 manvantareṣu saṃhāraḥ śrūyate bharatarṣabha //
Kūrmapurāṇa
KūPur, 1, 1, 12.1 sargaśca pratisargaśca vaṃśo manvantarāṇi ca /
KūPur, 1, 1, 25.1 sargaśca pratisargaśca vaṃśo manvantarāṇi ca /
KūPur, 1, 1, 97.2 kiyatyaḥ sṛṣṭayo loke vaṃśā manvantarāṇi ca /
KūPur, 1, 5, 14.1 manvantareṇa caikena sarvāṇyevāntarāṇi vai /
KūPur, 1, 13, 14.1 asmin manvantare vyāsaḥ kṛṣṇadvaipāyanaḥ svayam /
KūPur, 1, 17, 19.3 manvantareṣu niyataṃ tulyaiḥ kāryaiḥ svanāmabhiḥ //
KūPur, 1, 28, 51.2 atītānāgatānāṃ vai yāvanmanvantarakṣayaḥ //
KūPur, 1, 28, 52.1 manvantareṇa caikena sarvāṇyevāntarāṇi vai /
KūPur, 1, 28, 53.1 manvantareṣu sarveṣu atītānāgateṣu vai /
KūPur, 1, 49, 1.2 atītānāgatānīha yāni manvantarāṇi tu /
KūPur, 1, 49, 20.1 ṣaṣṭhe manvantare cāsīccākṣuṣastu manurdvijāḥ /
KūPur, 1, 49, 33.1 manvantare 'tra samprāpte tathā vaivasvate 'ntare /
KūPur, 1, 49, 35.1 ityetāstanavastasya sapta manvantareṣu vai /
KūPur, 1, 50, 1.2 asmin manvantare pūrvaṃ vartamāne mahān vibhuḥ /
KūPur, 2, 1, 1.3 brahmāṇḍasyāsya vistāro manvantaraviniścayaḥ //
KūPur, 2, 43, 2.3 lokānāṃ sargavistāraṃ vaṃśamanvantarāṇi ca //
KūPur, 2, 44, 66.1 śrutāstu vividhā dharmā vaṃśā manvantarāṇi ca /
KūPur, 2, 44, 111.2 manvantarāṇāṃ kathanaṃ viṣṇormāhātmyameva ca //
Liṅgapurāṇa
LiPur, 1, 2, 14.2 vyāsāvatārāś ca tathā kalpamanvantarāṇi ca //
LiPur, 1, 4, 33.2 manvantarasya saṃkhyā ca varṣāgreṇa prakīrtitā //
LiPur, 1, 4, 35.2 manvantarasya saṃkhyaiṣā laiṅge 'sminkīrtitā dvijāḥ //
LiPur, 1, 4, 38.1 manvantareṣu vai saṃkhyā sāntareṣu yathātathā /
LiPur, 1, 7, 22.2 manvantarāṇi vārāhe vaktumarhasi sāmpratam /
LiPur, 1, 21, 15.1 manvantarāṇāṃ prabhave yogasya prabhave namaḥ /
LiPur, 1, 40, 81.1 manvantarādhikāreṣu tiṣṭhanti munayastu vai /
LiPur, 1, 40, 83.2 vartate ha vyavacchedād yāvanmanvantarakṣayaḥ //
LiPur, 1, 40, 92.1 manvantarāṇāṃ sarveṣāmetadeva tu lakṣaṇam //
LiPur, 1, 40, 94.2 atītānāgatānāṃ hi sarvamanvantareṣu vai //
LiPur, 1, 40, 95.1 manvantareṇa caikena sarvāṇyevāntarāṇi ca /
LiPur, 1, 40, 96.2 manvantareṣu sarveṣu atītānāgateṣviha //
LiPur, 1, 40, 97.2 devā hyaṣṭavidhā ye ca ye ca manvantareśvarāḥ //
LiPur, 1, 46, 14.2 manvantareṣu sarveṣu atītānāgateṣviha //
LiPur, 1, 46, 15.2 manvantareṣu sarveṣu atītānāgateṣu ca //
LiPur, 1, 55, 77.1 sthānābhimāninām etatsthānaṃ manvantareṣu vai /
LiPur, 1, 55, 78.2 caturdaśasu sarveṣu gaṇā manvantareṣviha //
LiPur, 1, 61, 8.2 manvantareṣu sarveṣu ṛkṣasūryagrahāśrayāḥ //
LiPur, 1, 61, 14.1 manvantareṣu sarveṣu devasthānāni tāni vai /
LiPur, 1, 61, 16.1 asminmanvantare caiva grahā vaimānikāḥ smṛtāḥ /
LiPur, 1, 63, 47.1 manvantareṣvatīteṣu gatā hyeteṣu pārthivāḥ /
LiPur, 1, 63, 47.2 evamanye'bhiṣicyante prāpte manvantare tataḥ //
LiPur, 1, 63, 48.1 atītānāgatāḥ sarve nṛpā manvantare smṛtāḥ /
LiPur, 1, 70, 113.1 manvantareṇa caikena sarvāṇyevāntarāṇi ca /
LiPur, 1, 70, 221.2 manvantareṣu sarveṣu nimittāni bhavanti hi //
LiPur, 1, 70, 272.2 tasyaiva saptatiyugaṃ manvantaramihocyate //
LiPur, 1, 70, 294.1 manvantareṣu sarveṣu yāvadābhūtasaṃplavam /
LiPur, 1, 70, 321.1 manvantareṣu ye devā bhaviṣyantīha bhedataḥ /
LiPur, 1, 88, 36.1 na tu cyāvayituṃ śakyo manvantaraśatairapi /
LiPur, 2, 3, 46.1 mahānirayasaṃsthastvaṃ yāvanmanvantaraṃ bhavet /
LiPur, 2, 3, 46.2 manvantare tato 'tīte bhūmyāṃ tvaṃ ca bhaviṣyasi //
LiPur, 2, 10, 40.1 yugamanvantarāṇyasya śaṃbhostiṣṭhanti śāsanāt /
Matsyapurāṇa
MPur, 1, 34.2 manvantarādhipaścāpi devapūjyo bhaviṣyasi //
MPur, 2, 22.2 utpattiṃ pralayaṃ caiva vaṃśānmanvantarāṇi ca /
MPur, 9, 2.2 manvantarāṇi rājendra manūnāṃ caritaṃ ca yat /
MPur, 9, 10.2 dvitīyametatkathitaṃ manvantaramataḥ param //
MPur, 9, 11.1 auttamīyaṃ pravakṣyāmi tathā manvantaraṃ śubham /
MPur, 9, 15.1 manvantaraṃ caturthaṃ tu tāmasaṃ nāma viśrutam /
MPur, 9, 30.2 manvantareṣu sarveṣu sapta sapta maharṣayaḥ //
MPur, 17, 5.2 tathā manvantarādau ca deyaṃ śrāddhaṃ vijānatā //
MPur, 17, 8.3 manvantarādayaś caitā dattasyākṣayyakārikāḥ //
MPur, 17, 9.1 yasyāṃ manvantarasyādau rathamāste divākaraḥ /
MPur, 50, 72.3 bhāvyaṃ kaliyugaṃ caiva tathā manvantarāṇi ca //
MPur, 51, 43.1 pūrve manvantare'tīte śukrairyāmaiśca taiḥ saha /
MPur, 51, 45.2 manvantareṣu sarveṣu lakṣaṇaṃ jātavedasām //
MPur, 51, 46.1 manvantareṣu sarveṣu nānārūpaprayojanaiḥ /
MPur, 53, 65.2 sargaśca pratisargaśca vaṃśo manvantarāṇi ca /
MPur, 69, 5.3 vārāho bhavitā kalpastasya manvantare śubhe //
MPur, 83, 44.2 manvantaraśataṃ sāgraṃ devaloke mahīyate //
MPur, 101, 84.2 manvantaraśataṃ so'pi gandharvādhipatirbhavet //
MPur, 126, 33.1 sthānābhimānināṃ hyetatsthānaṃ manvantareṣu vai /
MPur, 126, 34.2 caturdaśeṣu vartante gaṇā manvantareṣu vai //
MPur, 128, 39.2 manvantareṣu sarveṣu ṛṣisūryagrahādayaḥ //
MPur, 128, 44.2 manvantareṣu sarveṣu devasthānāni tāni vai //
MPur, 142, 30.1 manvantarasya saṃkhyā tu mānuṣeṇa nibodhata /
MPur, 142, 32.2 manvantarasya saṃkhyaiṣā mānuṣeṇa prakīrtitā //
MPur, 142, 34.2 manvantarasya kālastu yugaiḥ saha prakīrtitaḥ //
MPur, 142, 64.2 manvantareṣu sarveṣu hyatītānāgateṣu vai //
MPur, 144, 91.1 atītānāgatāni syuryāni manvantareṣviha /
MPur, 144, 98.1 manvantarādhikāreṣu tiṣṭhanti ṛṣayastu te /
MPur, 144, 100.1 pravartate hyavicchedādyāvanmanvantarakṣayaḥ /
MPur, 144, 105.1 caturdaśasu tāvanto jñeyā manvantareṣviha /
MPur, 144, 107.1 manvantarāṇāṃ parivartanāni cirapravṛttāni yugasvabhāvāt /
MPur, 144, 108.2 manvantarāṇi yānyasminkalpe vakṣyāmi tāni ca //
MPur, 145, 1.2 manvantarāṇi yāni syuḥ kalpe kalpe caturdaśa /
MPur, 145, 1.3 vyatītānāgatāni syuryāni manvantareṣviha //
MPur, 145, 3.2 caturdaśasu tāvanto jñeyā manvantareṣviha //
MPur, 145, 32.2 manvantarasyātītasya smṛtvā tanmanurabravīt //
MPur, 145, 34.2 manvantareṣu ye śiṣṭā iha tiṣṭhanti dhārmikāḥ //
MPur, 145, 39.2 manvantareṣu sarveṣu śiṣṭācārastataḥ smṛtaḥ //
MPur, 145, 56.1 atra vo varṇayiṣyāmi vidhiṃ manvantarasya tu /
MPur, 145, 59.2 manvantareṣu sarveṣu yathā bhedā bhavanti hi //
MPur, 145, 62.1 mantrāḥ prādurbhavantyādau pūrvamanvantarasya ha /
Narasiṃhapurāṇa
NarasiṃPur, 1, 23.1 devādīnāṃ kathaṃ sṛṣṭiḥ manor manvantarasya tu /
NarasiṃPur, 1, 34.1 sargaś ca pratisargaś ca vaṃśo manvantarāṇi ca /
NarasiṃPur, 1, 35.1 ādisargo 'nusargaś ca vaṃśo manvantarāṇi ca /
Sūryasiddhānta
SūrSiddh, 1, 18.1 yugānāṃ saptatiḥ saikā manvantaram ihocyate /
Viṣṇupurāṇa
ViPur, 1, 1, 7.2 devādīnāṃ tathā vaṃśān manūn manvantarāṇi ca //
ViPur, 1, 3, 18.2 manvantaraṃ manoḥ kālaḥ surādīnāṃ ca sattama //
ViPur, 1, 3, 21.2 manvantarasya saṃkhyeyaṃ mānuṣair vatsarair dvija //
ViPur, 1, 12, 93.1 kecic caturyugaṃ yāvat kecin manvantaraṃ surāḥ /
ViPur, 1, 15, 126.1 pūrvamanvantare śreṣṭhā dvādaśāsan surottamāḥ /
ViPur, 1, 15, 128.2 manvantare prasūyāmas tan naḥ śreyo bhaved iti //
ViPur, 1, 21, 27.1 eṣa manvantare sargo brahman svārociṣeḥ smṛtaḥ /
ViPur, 2, 1, 42.2 vārāhe tu mune kalpe pūrvamanvantarādhipaḥ //
ViPur, 3, 1, 3.2 manvantarāṇyaśeṣāṇi śrotumicchāmyanukramāt //
ViPur, 3, 1, 4.1 manvantarādhipāṃścaiva śakradevapurogamān /
ViPur, 3, 1, 5.2 atītānāgatānīha yāni manvantarāṇi vai /
ViPur, 3, 1, 9.2 manvantarādhipānsamyag devarṣīṃstatsutāṃstathā //
ViPur, 3, 1, 25.2 manvantarādhipān etāṃllabdhavān ātmavaṃśajān //
ViPur, 3, 1, 26.1 ṣaṣṭhe manvantare cāsīccākṣuṣākhyastathā manuḥ /
ViPur, 3, 1, 35.2 manvantareṣvaśeṣeṣu devatvenādhitiṣṭhati //
ViPur, 3, 1, 42.1 manvantare tu samprāpte tathā vaivasvate dvija /
ViPur, 3, 1, 44.1 ityetāstanavastasya sapta manvantareṣu vai /
ViPur, 3, 2, 1.2 proktānyetāni bhavatā sapta manvantarāṇi vai /
ViPur, 3, 2, 14.1 tasya manvantaraṃ hyetatsāvarṇikam athāṣṭamam /
ViPur, 3, 2, 47.2 devā yajñabhujaste tu yāvanmanvantaraṃ tu tat //
ViPur, 3, 2, 48.1 bhavanti ye manoḥ putrā yāvanmanvantaraṃ tu taiḥ /
ViPur, 3, 2, 49.2 manvantare bhavantyete śakraścaivādhikāriṇaḥ //
ViPur, 3, 2, 50.1 caturdaśabhiretaistu gatairmanvantarairdvija /
ViPur, 3, 2, 62.1 manvantarāṇyaśeṣāṇi kathitāni mayā tava /
ViPur, 3, 2, 62.2 manvantarādhipāṃścaiva kimanyat kathayāmi te //
ViPur, 3, 3, 8.1 yasminmanvantare ye ye vyāsās tāṃstānnibodha me /
ViPur, 3, 6, 24.1 sargaśca pratisargaśca vaṃśo manvantarāṇi ca /
ViPur, 3, 6, 26.1 sarge ca pratisarge ca vaṃśamanvantarādiṣu /
ViPur, 3, 6, 31.1 sarvamanvantareṣvevaṃ śākhābhedāḥ samāḥ smṛtāḥ //
ViPur, 4, 6, 94.1 eko 'gnir ādāvabhavat ekena tvatra manvantare tredhā pravartitāḥ //
ViPur, 5, 17, 30.2 tathāmaratvaṃ tridaśādhipatyaṃ manvantaraṃ pūrṇamapetaśatruḥ //
ViPur, 6, 1, 1.2 vyākhyātā bhavatā sargavaṃśamanvantarasthitiḥ /
ViPur, 6, 8, 2.1 sargaś ca pratisargaś ca vaṃśo manvantarāṇi ca /
ViPur, 6, 8, 13.1 sargaś ca pratisargaś ca vaṃśo manvantarāṇi ca /
Viṣṇusmṛti
ViSmṛ, 20, 11.1 caturyugāṇām ekasaptatir manvantaram //
ViSmṛ, 43, 24.1 mahāpātakino manvantaram //
Yājñavalkyasmṛti
YāSmṛ, 3, 173.1 manvantarair yugaprāptyā mantrauṣadhiphalair api /
Abhidhānacintāmaṇi
AbhCint, 2, 74.2 manvantaraṃ tu divyānāṃ yugānāmekasaptatiḥ //
AbhCint, 2, 166.1 sargaśca pratisargaśca vaṃśo manvantarāṇi ca /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 20.1 cakraṃ ca dikṣvavihataṃ daśasu svatejo manvantareṣu manuvaṃśadharo bibharti /
BhāgPur, 2, 10, 1.3 manvantareśānukathā nirodho muktirāśrayaḥ //
BhāgPur, 2, 10, 4.2 manvantarāṇi saddharma ūtayaḥ karmavāsanāḥ //
BhāgPur, 3, 7, 25.2 sargāṃś caivānusargāṃś ca manūn manvantarādhipān //
BhāgPur, 3, 10, 29.1 ataḥ paraṃ pravakṣyāmi vaṃśān manvantarāṇi ca /
BhāgPur, 3, 11, 25.2 manvantareṣu manavas tadvaṃśyā ṛṣayaḥ surāḥ /
BhāgPur, 3, 11, 27.1 manvantareṣu bhagavān bibhrat sattvaṃ svamūrtibhiḥ /
Bhāratamañjarī
BhāMañj, 19, 37.2 muniṃ manvantarakathāmapṛcchatso 'pyabhāṣata //
Garuḍapurāṇa
GarPur, 1, 2, 28.2 sargaśca pratisargaśca vaṃśo manvantarāṇi ca //
GarPur, 1, 2, 36.1 sargaśca pratisargaśca vaṃśo manvantarāṇi ca /
GarPur, 1, 3, 2.2 tīrthaṃ bhuvanakośaṃ ca manvantaramihocyate //
GarPur, 1, 4, 1.2 sargaśca pratisargaśca vaṃśo manvantarāṇi ca /
GarPur, 1, 88, 1.2 harirmanvantarāṇyāha brahmādibhyo harāya ca /
GarPur, 1, 89, 67.1 manvantarādhipo dhīmāṃstvannāmnaivopalakṣitaḥ /
Kālikāpurāṇa
KālPur, 55, 82.1 manvantaratrayaṃ sthitvā pāpayoniṣu jāyate /
Skandapurāṇa
SkPur, 5, 6.1 sthitiṃ ca kṛtsnāṃ vaṃśāṃśca yugamanvantarāṇi ca /
Tantrasāra
TantraS, 6, 30.0 caturyugānām ekasaptatyā manvantaram manvantaraiḥ caturdaśabhiḥ brāhmaṃ dinaṃ brahmadinānte kālāgnidagdhe lokatraye anyatra ca lokatraye dhūmaprasvāpite sarve janā vegavad agnipreritā janaloke pralayākalībhūya tiṣṭhanti //
TantraS, 6, 30.0 caturyugānām ekasaptatyā manvantaram manvantaraiḥ caturdaśabhiḥ brāhmaṃ dinaṃ brahmadinānte kālāgnidagdhe lokatraye anyatra ca lokatraye dhūmaprasvāpite sarve janā vegavad agnipreritā janaloke pralayākalībhūya tiṣṭhanti //
Devīmāhātmya
Devīmāhātmya, 1, 2.1 mahāmāyānubhāvena yathā manvantarādhipaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 16.1 asmin manvantare dharmāḥ kṛtatretādike yuge /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 31.1 sargaśca pratisargaśca vaṃśo manvantarāṇi ca /
SkPur (Rkh), Revākhaṇḍa, 51, 3.2 manvantarādayo vatsa śrūyantāṃ ca caturdaśa //
SkPur (Rkh), Revākhaṇḍa, 51, 7.1 manvantarādayaścaite anantaphaladāḥ smṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 97.1 manvantaraṃ śive loke vāso bhavati durlabhe /
Sātvatatantra
SātT, 2, 21.1 dharmād abhūt sutatayā bhagavāṃs tṛtīye manvantare trijagataḥ sthitaye kṛpāluḥ /
SātT, 2, 69.2 manvantaraikadaśame 'rthakariprapautraḥ śrīdharmasetur iti viśruta ādidevaḥ //
SātT, 3, 30.1 manvantarāvatārāś ca yajñādyā hayaśīrṣavān /