Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Manusmṛti
Pāśupatasūtra
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇusmṛti
Parāśarasmṛtiṭīkā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 5, 21.1 kṛtānnam itareṣu //
Gautamadharmasūtra
GautDhS, 1, 5, 19.1 bhikṣamāṇeṣu kṛtānnam itareṣu //
GautDhS, 1, 7, 9.1 gandharasakṛtānnatilaśāṇakṣaumājināni //
GautDhS, 1, 7, 19.1 na lavaṇakṛtānnayoḥ //
Vasiṣṭhadharmasūtra
VasDhS, 2, 26.1 kṛtānnaṃ puṣpaphalamūlāni gandharasā udakaṃ cauṣadhīnāṃ rasaḥ somaś ca śastraṃ viṣaṃ māṃsaṃ ca kṣīraṃ ca savikāram ayas trapu jatu sīsaṃ ca //
Āpastambadharmasūtra
ĀpDhS, 1, 17, 17.0 kṛtānnaṃ paryuṣitam akhādyāpeyānādyam //
Śatapathabrāhmaṇa
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
Carakasaṃhitā
Ca, Sū., 27, 7.1 daśa dvau cāparau vargau kṛtānnāhārayoginām /
Mahābhārata
MBh, 12, 79, 4.3 ṛṣabhānmadhu māṃsaṃ ca kṛtānnaṃ ca yudhiṣṭhira //
Manusmṛti
ManuS, 9, 215.1 vastraṃ pattram alaṃkāraṃ kṛtānnam udakaṃ striyaḥ /
ManuS, 10, 86.1 sarvān rasān apoheta kṛtānnaṃ ca tilaiḥ saha /
ManuS, 10, 94.2 kṛtānnaṃ ca kṛtānnena tilā dhānyena tatsamāḥ //
ManuS, 10, 94.2 kṛtānnaṃ ca kṛtānnena tilā dhānyena tatsamāḥ //
ManuS, 11, 3.2 itarebhyo bahirvedi kṛtānnaṃ deyam ucyate //
ManuS, 12, 65.2 śvāvit kṛtānnaṃ vividham akṛtānnaṃ tu śalyakaḥ //
Pāśupatasūtra
PāśupSūtra, 4, 7.1 kṛtānnamutsṛṣṭam upādadīta //
Nāradasmṛti
NāSmṛ, 2, 19, 31.1 pakvānnānāṃ kṛtānnānāṃ madyānām āmiṣasya ca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 7.1, 12.0 āha tasya kṛtānnasyārjanaṃ kutaḥ kartavyam //
PABh zu PāśupSūtra, 5, 7, 13.0 tathā mūtrapurīṣadarśanapratiṣedhāt kṛtānnādivacanāc ca cakṣuḥ uccair ubhayathā pramukhe dvir adhiṣṭhāne saṃniviṣṭaṃ ghaṭarūpādi vyañjanasamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 14, 2.0 tac ca nagaragrāmādibhyo gṛhād gṛhaṃ paryaṭato bhakṣyabhojyādīnām anyatamaṃ yat prāpyate kṛtānnādivacanād bhaikṣyam //
PABh zu PāśupSūtra, 5, 17, 2.0 āṅ iti atra saṃvṛtaparipūtādimaryādām adhikurute kṛtānnotsṛṣṭavad apadāntaritatvāt //
Suśrutasaṃhitā
Su, Sū., 46, 222.2 kṛtānneṣūpayujyante saṃskārārthamanekadhā //
Su, Sū., 46, 340.1 ataḥ paraṃ pravakṣyāmi kṛtānnaguṇavistaram //
Viṣṇusmṛti
ViSmṛ, 18, 44.1 vastraṃ patram alaṃkāraḥ kṛtānnam udakaṃ striyaḥ /
ViSmṛ, 44, 33.1 kṛtānnaṃ sedhā //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 10.3 kṛtānnaṃ cākṛtānnena tilā dhānyena tatsamāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 114.2 pāyasena tu gavyena kṛtānnena viśeṣataḥ //