Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāśikāvṛtti
Meghadūta
Garuḍapurāṇa
Ānandakanda
Haribhaktivilāsa
Kokilasaṃdeśa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 8, 2, 1.0 janiṣṭhā ugraḥ sahase turāyeti sūktam ugravat sahasvat tat kṣatrasya rūpam mandra ojiṣṭha ity ojasvat tat kṣatrasya rūpam bahulābhimāna ity abhivad abhibhūtyai rūpaṃ tad ekādaśarcam bhavaty ekādaśākṣarā vai triṣṭup traiṣṭubho vai rājanya ojo vā indriyaṃ vīryaṃ triṣṭub ojaḥ kṣatraṃ vīryaṃ rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati tad gaurivītam bhavaty etad vai marutvatīyaṃ samṛddhaṃ yad gaurivītaṃ tasyoktam brāhmaṇam //
Atharvaveda (Śaunaka)
AVŚ, 5, 27, 6.1 tarī mandrāsu prayakṣu vasavaś cātiṣṭhan vasudhātaraś ca //
AVŚ, 7, 117, 1.1 ā mandrair indra haribhir yāhi mayūraromabhiḥ /
AVŚ, 12, 1, 57.2 mandrāgretvarī bhuvanasya gopā vanaspatīnāṃ gṛbhir oṣadhīnām //
AVŚ, 18, 1, 30.2 dhūmaketuḥ samidhā bhāṛjīko mandro hotā nityo vācā yajīyān //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 25.1 dohane 'pa ānīya saṃkṣālanam ānayati saṃpṛcyadhvam ṛtāvarīr ūrmiṇīr madhumattamā mandrā dhanasya sātaya iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 28, 6.2 ā mandrair indra haribhir yāhi mayūraromabhiḥ /
Gobhilagṛhyasūtra
GobhGS, 3, 5, 20.0 mandram iti brūyāt //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 37, 2.1 sā yā mandrā sāgneyī /
JUB, 1, 51, 6.1 so 'bravīn mandraṃ sāmno vṛṇe 'nnādyam iti /
Kauśikasūtra
KauśS, 7, 10, 14.0 tyam ū ṣu trātāram ā mandrair iti svastyayanakāmaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 20, 1.1 janiṣṭhā ugraḥ sahase turāya mandra ojiṣṭho bahulābhimānaḥ /
MS, 1, 5, 1, 13.1 agne pāvaka rociṣā mandrayā deva jihvayā /
MS, 2, 12, 6, 5.1 sa īṃ mandrā suprayasā starīman /
Pañcaviṃśabrāhmaṇa
PB, 7, 1, 7.0 mandram ivāgra ādadītātha tārataram atha tāratamaṃ tad ebhyo lokebhyo 'gāsīt //
Pāraskaragṛhyasūtra
PārGS, 1, 19, 2.2 sā no mandreṣamūrjaṃ duhānā dhenur vāg asmān upa suṣṭutaitu svāheti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 16.0 kruṣṭaḥ prājāpatyo brāhmo vā vaiśvadevo vādityānāṃ prathamaḥ sādhyānāṃ dvitīyo 'gnes tṛtīyo vāyoś caturthaḥ saumo mandro mitrāvaruṇayor atisvāryaḥ //
SVidhB, 2, 4, 6.1 adhvānam abhyutthita ā mandrair iti vargaṃ gītvānapekṣamāṇo vrajet /
Taittirīyasaṃhitā
TS, 1, 1, 3, 10.0 sam pṛcyadhvam ṛtāvarīr ūrmiṇīr madhumattamā mandrā dhanasya sātaye //
TS, 1, 5, 5, 9.1 agne pāvaka rociṣā mandrayā deva jihvayā /
Vaitānasūtra
VaitS, 3, 10, 21.4 ardharcaśo mandrayā vācā /
VaitS, 3, 13, 9.1 hāriyojanahomam ā mandrair iti //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 81.1 saṃpraiṣānuvacaneṣv āśrutapratyāśruteṣu ca mandrasvāraḥ //
VārŚS, 1, 2, 2, 28.2 pṛñcatīḥ payasā payo mandrā dhanasya sātaye /
Āpastambaśrautasūtra
ĀpŚS, 19, 13, 24.1 bhakṣayitvā prāṇanihavān ātman pratiṣṭhāpayate mandrābhibhūtir ity anuvākaśeṣeṇa //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 10, 5.1 ā mandrair indra haribhir iti ca //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 8, 21.1 api vā sumandram //
ĀśvŚS, 4, 13, 6.1 prapadyāntareṇa yugadharā upaviśya preṣitaḥ prātaranuvākam anubrūyān mandreṇa //
ĀśvŚS, 4, 13, 7.9 divas pari iti sūktayoḥ pūrvasyottamām uddharet tvaṃ hy agne prathama iti ṣaṇṇāṃ dvitīyam uddharet puro vo mandram iti catvāri /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 24, 10.0 vāg devī manasā saṃvidānā prāṇena vatsena sahendraproktā juṣatāṃ tvā saumanasāya devī mahī mandrā vāṇī vāṇīcī salilā svayaṃbhūr iti cānumantrayeta //
ŚāṅkhGS, 1, 28, 8.0 saṃpṛcyadhvam ṛtāvarīr ūrmiṇā madhumattamāḥ pṛñcatīr madhunā payo mandrā dhanasya sātaya ity uṣṇāsv apsu śītā āsiñcati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 9, 4.0 ayaṃ te astu haryata ā mandrair indra haribhir iti sūkte //
Ṛgveda
ṚV, 1, 26, 7.1 priyo no astu viśpatir hotā mandro vareṇyaḥ /
ṚV, 1, 36, 5.1 mandro hotā gṛhapatir agne dūto viśām asi /
ṚV, 1, 76, 5.2 evā hotaḥ satyatara tvam adyāgne mandrayā juhvā yajasva //
ṚV, 1, 100, 16.2 vṛṣaṇvantam bibhratī dhūrṣu ratham mandrā ciketa nāhuṣīṣu vikṣu //
ṚV, 1, 122, 11.1 adha gmantā nahuṣo havaṃ sūreḥ śrotā rājāno amṛtasya mandrāḥ /
ṚV, 1, 141, 12.1 uta naḥ sudyotmā jīrāśvo hotā mandraḥ śṛṇavac candrarathaḥ /
ṚV, 1, 142, 8.1 mandrajihvā jugurvaṇī hotārā daivyā kavī /
ṚV, 1, 144, 7.1 agne juṣasva prati harya tad vaco mandra svadhāva ṛtajāta sukrato /
ṚV, 1, 166, 11.2 mandrāḥ sujihvāḥ svaritāra āsabhiḥ sammiślā indre marutaḥ pariṣṭubhaḥ //
ṚV, 1, 190, 1.1 anarvāṇaṃ vṛṣabham mandrajihvam bṛhaspatiṃ vardhayā navyam arkaiḥ /
ṚV, 2, 28, 1.2 ati yo mandro yajathāya devaḥ sukīrtim bhikṣe varuṇasya bhūreḥ //
ṚV, 3, 1, 17.1 ā devānām abhavaḥ ketur agne mandro viśvāni kāvyāni vidvān /
ṚV, 3, 2, 4.1 ā mandrasya saniṣyanto vareṇyaṃ vṛṇīmahe ahrayaṃ vājam ṛgmiyam /
ṚV, 3, 2, 15.1 mandraṃ hotāraṃ śucim advayāvinaṃ damūnasam ukthyaṃ viśvacarṣaṇim /
ṚV, 3, 6, 7.2 apo yad agna uśadhag vaneṣu hotur mandrasya panayanta devāḥ //
ṚV, 3, 10, 7.2 hotā mandro vi rājasy ati sridhaḥ //
ṚV, 3, 14, 1.1 ā hotā mandro vidathāny asthāt satyo yajvā kavitamaḥ sa vedhāḥ /
ṚV, 3, 45, 1.1 ā mandrair indra haribhir yāhi mayūraromabhiḥ /
ṚV, 4, 2, 7.1 yas te bharād anniyate cid annaṃ niśiṣan mandram atithim udīrat /
ṚV, 4, 6, 2.1 amūro hotā ny asādi vikṣv agnir mandro vidatheṣu pracetāḥ /
ṚV, 4, 6, 5.1 pari tmanā mitadrur eti hotāgnir mandro madhuvacā ṛtāvā /
ṚV, 4, 9, 3.1 sa sadma pari ṇīyate hotā mandro diviṣṭiṣu /
ṚV, 4, 11, 5.1 tvām agne prathamaṃ devayanto devam martā amṛta mandrajihvam /
ṚV, 4, 26, 6.1 ṛjīpī śyeno dadamāno aṃśum parāvataḥ śakuno mandram madam /
ṚV, 4, 50, 1.2 tam pratnāsa ṛṣayo dīdhyānāḥ puro viprā dadhire mandrajihvam //
ṚV, 5, 11, 3.1 asaṃmṛṣṭo jāyase mātroḥ śucir mandraḥ kavir ud atiṣṭho vivasvataḥ /
ṚV, 5, 17, 2.2 taṃ nākaṃ citraśociṣam mandram paro manīṣayā //
ṚV, 5, 25, 2.2 hotāram mandrajihvam it sudītibhir vibhāvasum //
ṚV, 5, 26, 1.1 agne pāvaka rociṣā mandrayā deva jihvayā /
ṚV, 6, 1, 6.1 saparyeṇyaḥ sa priyo vikṣv agnir hotā mandro ni ṣasādā yajīyān /
ṚV, 6, 10, 1.1 puro vo mandraṃ divyaṃ suvṛktim prayati yajñe agnim adhvare dadhidhvam /
ṚV, 6, 16, 2.1 sa no mandrābhir adhvare jihvābhir yajā mahaḥ /
ṚV, 6, 39, 1.1 mandrasya kaver divyasya vahner vipramanmano vacanasya madhvaḥ /
ṚV, 6, 48, 14.2 aryamaṇaṃ na mandraṃ sṛprabhojasaṃ viṣṇuṃ na stuṣa ādiśe //
ṚV, 6, 71, 4.2 ayohanur yajato mandrajihva ā dāśuṣe suvati bhūri vāmam //
ṚV, 7, 7, 2.1 ā yāhy agne pathyā anu svā mandro devānāṃ sakhyaṃ juṣāṇaḥ /
ṚV, 7, 7, 4.2 viśām adhāyi viśpatir duroṇe 'gnir mandro madhuvacā ṛtāvā //
ṚV, 7, 8, 2.1 ayam u ṣya sumahāṁ avedi hotā mandro manuṣo yahvo agniḥ /
ṚV, 7, 9, 1.1 abodhi jāra uṣasām upasthāddhotā mandraḥ kavitamaḥ pāvakaḥ /
ṚV, 7, 9, 2.2 hotā mandro viśāṃ damūnās tiras tamo dadṛśe rāmyāṇām //
ṚV, 7, 10, 5.1 mandraṃ hotāram uśijo yaviṣṭham agniṃ viśa īᄆate adhvareṣu /
ṚV, 7, 16, 9.1 sa mandrayā ca jihvayā vahnir āsā viduṣṭaraḥ /
ṚV, 7, 18, 3.1 imā u tvā paspṛdhānāso atra mandrā giro devayantīr upa sthuḥ /
ṚV, 7, 42, 3.1 sam u vo yajñam mahayan namobhiḥ pra hotā mandro ririca upāke /
ṚV, 8, 5, 4.1 purupriyā ṇa ūtaye purumandrā purūvasū /
ṚV, 8, 8, 12.1 purumandrā purūvasū manotarā rayīṇām /
ṚV, 8, 43, 31.1 agnim mandram purupriyaṃ śīram pāvakaśociṣam /
ṚV, 8, 43, 31.2 hṛdbhir mandrebhir īmahe //
ṚV, 8, 44, 6.1 mandraṃ hotāram ṛtvijaṃ citrabhānuṃ vibhāvasum /
ṚV, 8, 60, 3.2 mandro yajiṣṭho adhvareṣv īḍyo viprebhiḥ śukra manmabhiḥ //
ṚV, 8, 74, 7.2 mandra sujāta sukrato 'mūra dasmātithe //
ṚV, 8, 95, 5.1 indra yas te navīyasīṃ giram mandrām ajījanat /
ṚV, 8, 100, 10.1 yad vāg vadanty avicetanāni rāṣṭrī devānāṃ niṣasāda mandrā /
ṚV, 8, 100, 11.2 sā no mandreṣam ūrjaṃ duhānā dhenur vāg asmān upa suṣṭutaitu //
ṚV, 8, 103, 6.1 yo viśvā dayate vasu hotā mandro janānām /
ṚV, 9, 6, 1.1 mandrayā soma dhārayā vṛṣā pavasva devayuḥ /
ṚV, 9, 65, 29.1 ā mandram ā vareṇyam ā vipram ā manīṣiṇam /
ṚV, 9, 67, 1.1 tvaṃ somāsi dhārayur mandra ojiṣṭho adhvare /
ṚV, 9, 68, 6.1 mandrasya rūpaṃ vividur manīṣiṇaḥ śyeno yad andho abharat parāvataḥ /
ṚV, 9, 107, 8.2 aśvayeva haritā yāti dhārayā mandrayā yāti dhārayā //
ṚV, 9, 109, 8.1 nṛbhir yemāno jajñānaḥ pūtaḥ kṣarad viśvāni mandraḥ svarvit //
ṚV, 10, 6, 4.2 mandro hotā sa juhvā yajiṣṭhaḥ sammiślo agnir ā jigharti devān //
ṚV, 10, 12, 2.2 dhūmaketuḥ samidhā bhāṛjīko mandro hotā nityo vācā yajīyān //
ṚV, 10, 46, 4.1 mandraṃ hotāram uśijo namobhiḥ prāñcaṃ yajñaṃ netāram adhvarāṇām /
ṚV, 10, 46, 8.2 tam āyavaḥ śucayantam pāvakam mandraṃ hotāraṃ dadhire yajiṣṭham //
ṚV, 10, 61, 20.1 adhāsu mandro aratir vibhāvāva syati dvivartanir vaneṣāṭ /
ṚV, 10, 73, 1.1 janiṣṭhā ugraḥ sahase turāya mandra ojiṣṭho bahulābhimānaḥ /
ṚV, 10, 93, 4.1 te ghā rājāno amṛtasya mandrā aryamā mitro varuṇaḥ parijmā /
ṚV, 10, 101, 2.1 mandrā kṛṇudhvaṃ dhiya ā tanudhvaṃ nāvam aritraparaṇīṃ kṛṇudhvam /
Ṛgvedakhilāni
ṚVKh, 1, 7, 3.2 vi svā mandrā pururejamānā yuvāyatī havate vām manīṣā //
ṚVKh, 4, 9, 6.1 devo agnis sviṣṭakṛt sudraviṇā mandraḥ kavis satyamanmāyajī hotā hotur āyajīyān agne yān devān ayāḍ yāṁ apiprer ye te hotre amatsata tāṃ sasanuṣīṃ hotrāṃ devaṅgamāṃ divi deveṣu yajñam erayemaṃ sviṣṭakṛc cāgnir hotābhūd vasuvane vasudheyasya namovāke vīhi //
Rāmāyaṇa
Rām, Yu, 42, 23.2 mandrastanitasaṃgītaṃ yuddhagāndharvam ābabhau //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 68.2 bodhito jṛmbhaṇair mandrair bherīṇāṃ garjitair iti //
BKŚS, 8, 8.1 turaṃgaheṣitais tārair mandraiś ca gajagarjitaiḥ /
BKŚS, 20, 236.2 mandramanthadhvanikṣiptamandarāsphālitārṇavam //
BKŚS, 27, 54.1 etasminn antare mandraṃ satālatumuladhvani /
Daśakumāracarita
DKCar, 2, 8, 130.0 tadantaḥpureṣu cāmī bhinnavṛtteṣu mandratrāsā bahusukhairavartanta //
Kirātārjunīya
Kir, 7, 22.1 sadhvānaṃ nipatitanirjharāsu mandraiḥ saṃmūrchan pratininadair adhityakāsu /
Kir, 16, 3.2 mahārathaughena na saṃniruddhāḥ payodamandradhvaninā dharitrī //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 7.1, 1.8 indraḥ candraḥ mandraḥ iti nadarāḥ /
Meghadūta
Megh, Uttarameghaḥ, 39.2 yo vṛndāni tvarayati pathi śrāmyatāṃ proṣitānāṃ mandrasnigdhair dhvanibhir abalāveṇimokṣotsukāni //
Garuḍapurāṇa
GarPur, 1, 69, 13.2 tadā mahādundubhimandraghoṣair vidyullatāvisphuritāntarālaiḥ //
Ānandakanda
ĀK, 1, 17, 14.1 uśīratālavṛntena toyasiktena mandrataḥ /
Haribhaktivilāsa
HBhVil, 5, 186.2 veṇupravartitamanoharamandragītadattoccakarṇayugalair api tarṇakaiś ca //
HBhVil, 5, 189.2 mandroccatārapaṭagānaparair viloladorvallarīlalitalāsyavidhānadakṣaiḥ //
Kokilasaṃdeśa
KokSam, 2, 61.2 dhūpodgāraiḥ surabhiṣu tato bhīru saudhāntareṣu krīḍiṣyāvo navajaladharadhvānamandrāṇyahāni //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 13, 3.0 devo 'gniḥ sviṣṭakṛt sudraviṇā mandraḥ kaviḥ satyamanmā āyajī hotā hotur hotur āyajīyān agne yān devān ayāḍ yān apiprer ye te hotre 'matsatety avasāya //
ŚāṅkhŚS, 1, 14, 22.0 srugādāpanādi mandrayājyabhāgāntam //
ŚāṅkhŚS, 15, 8, 20.0 ime somāsa ime mandrāso 'tyā yātaṃ nivata ā no gacchataṃ havana iti yājyāḥ //