Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 2, 93.2 adhyāsita munivaraiḥ saha kāśyapena mandaspṛho 'sitagiriṃ tapase jagāma //
BKŚS, 3, 7.1 mandāśanābhilāṣasya mandanidrasya bhūpateḥ /
BKŚS, 3, 7.1 mandāśanābhilāṣasya mandanidrasya bhūpateḥ /
BKŚS, 3, 7.2 mandadharmārthacintasya divasāḥ katicid gatāḥ //
BKŚS, 3, 8.1 kadācid atha velāyāṃ mandaraśmau divākṛti /
BKŚS, 3, 44.1 taṃ ca dṛṣṭvā triyāmānte mandaṃ surasamañjarī /
BKŚS, 5, 187.1 mandapradīpakiraṇe tasyā vasatimandire /
BKŚS, 7, 60.1 uktaṃ cājāgarūkasya mandabuddheḥ sukhātmanaḥ /
BKŚS, 7, 73.1 yuvarājo yuvā vidvān kṛtāstro mandakautukaḥ /
BKŚS, 8, 14.2 gṛhītamandasaṃcāraṃ paśyāmi sma samīpagam //
BKŚS, 9, 105.1 sadyaḥ kṛtopakāreṇa mayā mandādareṇa ca /
BKŚS, 10, 5.2 mandam mandaṃ ca naḥ sainyaṃ syandanaṃ parito 'gamat //
BKŚS, 10, 5.2 mandam mandaṃ ca naḥ sainyaṃ syandanaṃ parito 'gamat //
BKŚS, 10, 165.2 mandaśabdaṃ mayā dṛṣṭā krandantī padmadevikā //
BKŚS, 14, 19.2 rājā mandasukhotkaṇṭhaḥ pratiyātas tapovanam //
BKŚS, 14, 102.2 aśakyaṃ tu bhayaṃ bhīmam āhṛtaṃ mandayā mayā //
BKŚS, 15, 5.2 nanu mandamate lokaḥ pūjyapūjitapūjakaḥ //
BKŚS, 16, 1.2 ārohad ambaraṃ kāle mandendugrahacandrike //
BKŚS, 17, 18.1 na yakṣīkāmuko mandaḥ śakyaḥ śikṣayituṃ mayā /
BKŚS, 17, 149.2 tad eva gītakaṃ divyam ahaṃ mandam avādayam //
BKŚS, 17, 181.1 mandaṃ pādatalena tālam anayā yat kuṭṭayantyāciraṃ gītaṃ mām abhi visphuratkuharitaṃ tāraiḥ subhugnabhruvā /
BKŚS, 18, 92.2 madamandam ātmabhavanāni nāgarāḥ priyayā sahāham api tanniveśanam //
BKŚS, 18, 117.1 yathā yathā ca māṃ mandam ārohan madirāmadaḥ /
BKŚS, 18, 475.2 ambūkṛtam avocan māṃ vācā niṣṭhuramandayā //
BKŚS, 18, 486.2 mandanidrākulākṣān naḥ prabodhyāha sma nāyakaḥ //
BKŚS, 18, 587.1 sarvathā duṣkaraṃ mandair alaṃ kṛtvātivistaram /
BKŚS, 18, 612.1 mandadhvanimṛdaṅgādau tasminn uddāmatāṇḍave /
BKŚS, 19, 41.2 mandamandaparispandas tāmramaṇḍalatām ayāt //
BKŚS, 19, 41.2 mandamandaparispandas tāmramaṇḍalatām ayāt //
BKŚS, 20, 65.2 sa guṇān pāṇipādasya gaṇayen mandadhīr girā //
BKŚS, 20, 408.2 akṣatāṅgaḥ svayaṃ mandaḥ kiṃ vakṣyāmi puraḥ prabhoḥ //
BKŚS, 21, 16.1 parastrīgaṇikātyāgaḥ saṃtoṣo mandaroṣatā /
BKŚS, 21, 53.2 kuṇṭhayā gaṇḍamaṇḍānāṃ mandaceṣṭatayā samaḥ //
BKŚS, 21, 155.1 tvayā dṛḍhodyama tyaktā sāhaṃ mandā tamālikā /
BKŚS, 22, 60.1 anutprekṣyaiva mandena doṣam āgāminaṃ mayā /
BKŚS, 22, 234.1 tayā tu vāryamāṇo 'pi vācā mandaprayatnayā /
BKŚS, 26, 49.2 lajjāmandapadanyāsaṃ namitānanam ānayat //
BKŚS, 26, 51.2 śailendrāḥ śuciśukrabhānudahanapluṣṭopalādhityakā mandair apy udabindubhir navatarair ujhanti saṃtaptatām //
BKŚS, 27, 51.1 tato mandaspṛheṇeva mayā anādaramantharam /
BKŚS, 28, 28.2 yathokto mandayā jyeṣṭho yaśobhāginn iti tvayā //