Occurrences

Kaṭhopaniṣad
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Vṛddhayamasmṛti
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Smaradīpikā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasikasaṃjīvanī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Kaṭhopaniṣad
KaṭhUp, 2, 2.2 śreyo hi dhīro 'bhi preyaso vṛṇīte preyo mando yogakṣemād vṛṇīte //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 20.1 ā mandair indra haribhiḥ ā no viśvāsu havyaṃ pra senānīḥ iti vargāḥ pavitraṃ ta iti dve eṣā skandasya saṃhitaitāṃ prayuñjan skandaṃ prīṇāti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 5.0 tato mandaṃ niḥśvasya dhautaṃ paridhāyānupamṛjya vāsaḥ prātaḥ sūryaś cetyādinācamyāpohiṣṭhādibhir ṛgbhis tisṛbhiḥ prokṣya gāyatryāpo 'bhimantryādityābhimukhaṃ vikṣipya pradakṣiṇaṃ karoti //
Śatapathabrāhmaṇa
ŚBM, 13, 7, 1, 15.3 na mā martyaḥ kaścana dātum arhati viśvakarman bhauvana manda āsitha upamaṅkṣyati syā salilasya madhye mṛṣaiṣa te saṃgaraḥ kaśyapāyeti //
Arthaśāstra
ArthaŚ, 2, 11, 34.1 mandarāgaprabhaḥ saśarkaraḥ puṣpacchidraḥ khaṇḍo durviddho lekhākīrṇa iti doṣāḥ //
ArthaŚ, 4, 8, 14.1 mandāparādhaṃ bālaṃ vṛddhaṃ vyādhitaṃ mattam unmattaṃ kṣutpipāsādhvaklāntam atyāśitam āmakāśitaṃ durbalaṃ vā na karma kārayet //
Aṣṭasāhasrikā
ASāh, 11, 14.5 evaṃ ca punaḥ subhūte māraḥ pāpīyān śramaṇaveṣeṇāgatya bhedaṃ prakṣipya navayānasamprasthitān bodhisattvānalpabuddhikān mandabuddhikān parīttabuddhikān andhīkṛtān avyākṛtān anuttarāyāṃ samyaksaṃbodhau saṃśayaṃ pātayiṣyati /
ASāh, 11, 17.7 tatra ye 'ntarāyavaśena kusīdā bhaviṣyanti veditavyamidaṃ bhagavan mārādhiṣṭhitāste bodhisattvā bhaviṣyanti navayānasamprasthitāś ca te bhagavan bhaviṣyanti alpabuddhayaś ca te bhagavan bhaviṣyanti mandabuddhayaś ca te bhagavan bhaviṣyanti parīttabuddhayaś ca te bhagavan bhaviṣyanti viparyastabuddhayaś ca te bhagavan bhaviṣyanti /
ASāh, 11, 18.3 navayānasamprasthitāś ca te subhūte bodhisattvā bhaviṣyanti alpabuddhayaś ca te bhaviṣyanti mandabuddhayaś ca te bhaviṣyanti parīttabuddhayaś ca te bhaviṣyanti viparyastabuddhayaś ca te bhaviṣyanti /
Buddhacarita
BCar, 2, 7.1 tathāsya mandānilameghaśabdaḥ saudāminīkuṇḍalamaṇḍitābhraḥ /
BCar, 10, 13.1 alolacakṣur yugamātradarśī nivṛttavāgyantritamandagāmī /
Carakasaṃhitā
Ca, Sū., 4, 28.1 mandānāṃ vyavahārāya budhānāṃ buddhivṛddhaye /
Ca, Sū., 13, 37.1 mātraiṣā mandavibhraṃśā na cātibalahāriṇī /
Ca, Sū., 13, 38.2 riktakoṣṭhatvamahitaṃ yeṣāṃ mandāgnayaśca ye //
Ca, Sū., 13, 54.1 abhiṣyaṇṇānanagudā nityamandāgnayaśca ye /
Ca, Sū., 13, 69.1 udīrṇapittālpakaphā grahaṇī mandamārutā /
Ca, Sū., 17, 25.1 śiro mandarujaṃ tena suptaṃ stimitabhārikam /
Ca, Sū., 17, 109.2 mandavegā mahāvegāḥ svalpaśūlā mahārujaḥ //
Ca, Sū., 22, 14.1 prāyo mandaṃ sthiraṃ ślakṣṇaṃ dravyaṃ bṛṃhaṇamucyate /
Ca, Sū., 22, 15.3 prāyo mandaṃ mṛdu ca yaddravyaṃ tatsnehanaṃ matam //
Ca, Sū., 22, 17.1 śītaṃ mandaṃ mṛdu ślakṣṇaṃ rūkṣaṃ sūkṣmaṃ dravaṃ sthiram /
Ca, Sū., 25, 36.1 tadyathā āhāratvam āhārasyaikavidham arthābhedāt sa punardviyoniḥ sthāvarajaṅgamātmakatvāt dvividhaprabhāvaḥ hitāhitodarkaviśeṣāt caturvidhopayogaḥ pānāśanabhakṣyalehyopayogāt ṣaḍāsvādaḥ rasabhedataḥ ṣaḍvidhatvāt viṃśatiguṇaḥ gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravānugamāt aparisaṃkhyeyavikalpaḥ dravyasaṃyogakaraṇabāhulyāt //
Ca, Sū., 26, 11.0 tatra dravyāṇi gurukharakaṭhinamandasthiraviśadasāndrasthūlagandhaguṇabahulāni pārthivāni tānyupacayasaṃghātagauravasthairyakarāṇi dravasnigdhaśītamandamṛdupicchilarasaguṇabahulāny āpyāni tāny upakledasnehabandhaviṣyandamārdavaprahlādakarāṇi uṣṇatīkṣṇasūkṣmalaghurūkṣaviśadarūpaguṇabahulāny āgneyāni tāni dāhapākaprabhāprakāśavarṇakarāṇi laghuśītarūkṣakharaviśadasūkṣmasparśaguṇabahulāni vāyavyāni tāni raukṣyaglānivicāravaiśadyalāghavakarāṇi mṛdulaghusūkṣmaślakṣṇaśabdaguṇabahulāny ākāśātmakāni tāni mārdavasauṣiryalāghavakarāṇi //
Ca, Sū., 26, 11.0 tatra dravyāṇi gurukharakaṭhinamandasthiraviśadasāndrasthūlagandhaguṇabahulāni pārthivāni tānyupacayasaṃghātagauravasthairyakarāṇi dravasnigdhaśītamandamṛdupicchilarasaguṇabahulāny āpyāni tāny upakledasnehabandhaviṣyandamārdavaprahlādakarāṇi uṣṇatīkṣṇasūkṣmalaghurūkṣaviśadarūpaguṇabahulāny āgneyāni tāni dāhapākaprabhāprakāśavarṇakarāṇi laghuśītarūkṣakharaviśadasūkṣmasparśaguṇabahulāni vāyavyāni tāni raukṣyaglānivicāravaiśadyalāghavakarāṇi mṛdulaghusūkṣmaślakṣṇaśabdaguṇabahulāny ākāśātmakāni tāni mārdavasauṣiryalāghavakarāṇi //
Ca, Sū., 26, 94.2 krūrakoṣṭhasya cātyalpaṃ mandavīryam abhedanam //
Ca, Sū., 27, 69.1 mandavāteṣu śasyante śaityamādhuryalāghavāt /
Ca, Sū., 27, 153.1 śūle 'rucau vibandhe ca mande 'gnau madyaviplave /
Ca, Nid., 4, 9.1 śarīrakledastu śleṣmamedomiśraḥ praviśan mūtrāśayaṃ mūtratvamāpadyamānaḥ ślaiṣmikairebhirdaśabhirguṇairupasṛjyate vaiṣamyayuktaiḥ tadyathāśvetaśītamūrtapicchilācchasnigdhagurumadhurasāndraprasādamandaiḥ tatra yena guṇenaikenānekena vā bhūyastaramupasṛjyate tatsamākhyaṃ gauṇaṃ nāmaviśeṣaṃ prāpnoti //
Ca, Nid., 4, 21.1 mandaṃ mandamavegaṃ tu kṛcchraṃ yo mūtrayecchanaiḥ /
Ca, Nid., 4, 21.1 mandaṃ mandamavegaṃ tu kṛcchraṃ yo mūtrayecchanaiḥ /
Ca, Nid., 4, 51.1 mandotsāham atisthūlam atisnigdhaṃ mahāśanam /
Ca, Vim., 1, 14.3 madhu ca śleṣmāṇaṃ jayati raukṣyāt taikṣṇyāt kaṣāyatvāc ca śleṣmā hi snigdho mando madhuraśca /
Ca, Vim., 8, 96.1 śleṣmā hi snigdhaślakṣṇamṛdumadhurasārasāndramandastimitaguruśītavijjalācchaḥ /
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 111.1 tatra sarvaiḥ sārairupetāḥ puruṣā bhavantyatibalāḥ paramasukhayuktāḥ kleśasahāḥ sarvārambheṣvātmani jātapratyayāḥ kalyāṇābhiniveśinaḥ sthirasamāhitaśarīrāḥ susamāhitagatayaḥ sānunādasnigdhagambhīramahāsvarāḥ sukhaiśvaryavittopabhogasaṃmānabhājo mandajaraso mandavikārāḥ prāyastulyaguṇavistīrṇāpatyāś cirajīvinaśca //
Ca, Vim., 8, 111.1 tatra sarvaiḥ sārairupetāḥ puruṣā bhavantyatibalāḥ paramasukhayuktāḥ kleśasahāḥ sarvārambheṣvātmani jātapratyayāḥ kalyāṇābhiniveśinaḥ sthirasamāhitaśarīrāḥ susamāhitagatayaḥ sānunādasnigdhagambhīramahāsvarāḥ sukhaiśvaryavittopabhogasaṃmānabhājo mandajaraso mandavikārāḥ prāyastulyaguṇavistīrṇāpatyāś cirajīvinaśca //
Ca, Vim., 8, 126.2 sādhāraṇalakṣaṇā hi mandaśītoṣṇavarṣatvāt sukhatamāśca bhavantyavikalpakāśca śarīrauṣadhānām itare punaratyarthaśītoṣṇavarṣatvād duḥkhatamāśca bhavanti vikalpakāśca śarīrauṣadhānām //
Ca, Vim., 8, 127.1 tatra hemante hyatimātraśītopahatatvāccharīramasukhopapannaṃ bhavaty atiśītavātādhmātam atidāruṇībhūtam avabaddhadoṣaṃ ca bheṣajaṃ punaḥ saṃśodhanārtham uṣṇasvabhāvam atiśītopahatatvānmandavīryatvam āpadyate tasmāttayoḥ saṃyoge saṃśodhanamayogāyopapadyate śarīramapi ca vātopadravāya /
Ca, Vim., 8, 149.2 pracaraṇamiva bhikṣukasya bījamiva karṣakasya sūtraṃ buddhimatāmalpamapyanalpajñānāya bhavati tasmādbuddhimatāmūhāpohavitarkāḥ mandabuddhestu yathoktānugamanameva śreyaḥ /
Ca, Śār., 2, 19.2 mandālpabījāvabalāvaharṣau klībau ca heturvikṛtidvayasya //
Ca, Śār., 2, 20.2 īrṣyābhibhūtāvapi mandaharṣāv īrṣyārater eva vadanti hetum //
Ca, Śār., 6, 10.1 tatreme śarīradhātuguṇāḥ saṃkhyāsāmarthyakarās tadyathā gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravāḥ /
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Cik., 3, 91.2 vātapittolbaṇe vidyālliṅgaṃ mandakaphe jvare //
Ca, Cik., 3, 93.2 mandavāte vyavasyanti liṅgaṃ pittakapholbaṇe //
Ca, Cik., 3, 164.2 ata ūrdhvaṃ kaphe mande vātapittottare jvare //
Ca, Cik., 4, 14.1 yattridoṣamasādhyaṃ tanmandāgner ativegavat /
Ca, Cik., 4, 35.1 mandāgneramlasātmyāya tat sāmlamapi kalpayet /
Ca, Cik., 5, 49.2 mando 'gnirvedanā mandā gurustimitakoṣṭhatā //
Ca, Cik., 5, 49.2 mando 'gnirvedanā mandā gurustimitakoṣṭhatā //
Ca, Cik., 5, 54.2 mande 'gnāvanile mūḍhe jñātvā sasnehamāśayam //
Ca, Cik., 5, 59.2 mande 'gnāvarucau sātmye madye sasnehamaśnatām //
Ca, Cik., 5, 112.1 mande 'gnau vardhate gulmo dīpte cāgnau praśāmyati /
Ca, Cik., 1, 4, 3.1 ṛṣayaḥ khalu kadācicchālīnā yāyāvarāśca grāmyauṣadhyāhārāḥ santaḥ sāmpannikā mandaceṣṭā nātikalyāśca prāyeṇa babhūvuḥ /
Lalitavistara
LalVis, 3, 29.3 abhilakṣitāyā acchidropacārāyā jātisampannāyāḥ kulasampannāyā rūpasampannāyā nāmasampannāyā ārohapariṇāhasampannāyā aprasūtāyāḥ śīlasampannāyāḥ tyāgasampannāyāḥ smitamukhāyāḥ pradakṣiṇagrāhiṇyā vyaktāyā vinītāyā viśāradāyā bahuśrutāyāḥ paṇḍitāyā aśaṭhāyā amāyāvinyā akrodhanāyā apagaterṣyāyā amatsarāyā acañcalāyā acapalāyā amukharāyāḥ kṣāntisaurabhyasampannāyā hryapatrāpyasampannāyā mandarāgadveṣamohāyā apagatamātṛgrāmadoṣāyāḥ pativratāyāḥ sarvākāraguṇasampannāyāḥ striyāḥ kukṣau caramabhaviko bodhisattvo 'vakrāmati /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 12, 94.1 kuśacīranivasto vā mandacailaḥ kṛśaṃtanuḥ /
Mahābhārata
MBh, 1, 1, 107.3 yadāśrauṣaṃ vāsasāṃ tatra rāśiṃ samākṣipat kitavo mandabuddhiḥ /
MBh, 1, 2, 126.64 hriyamāṇastu mandātmā mokṣito 'sau kirīṭinā /
MBh, 1, 2, 139.1 vavre duryodhanaḥ sainyaṃ mandātmā yatra durmatiḥ /
MBh, 1, 27, 9.2 kliśyamānān mandabalān goṣpade saṃplutodake //
MBh, 1, 32, 8.2 sodaryā mama sarve hi bhrātaro mandacetasaḥ /
MBh, 1, 41, 25.2 sa taṃ taporataṃ mandaṃ śanaiḥ kṣapayate tudan /
MBh, 1, 41, 25.3 jaratkāruṃ tapolubdhaṃ mandātmānam acetasam //
MBh, 1, 43, 33.3 tad alabdhavatīṃ mandāṃ kiṃ māṃ vakṣyati vāsukiḥ //
MBh, 1, 55, 39.1 tasyāṃ duryodhano mando lobhaṃ cakre sudurmatiḥ /
MBh, 1, 71, 54.1 yo brāhmaṇo 'dya prabhṛtīha kaścin mohāt surāṃ pāsyati mandabuddhiḥ /
MBh, 1, 113, 10.26 apūrvī bhāryayā cārthī vṛddho 'haṃ mandacākṣuṣaḥ /
MBh, 1, 113, 10.31 yaṣṭyādhāraḥ srastagātro mandacakṣur abuddhimān /
MBh, 1, 113, 12.13 apatyārthī śvetaketo vṛddho 'haṃ mandacākṣuṣaḥ /
MBh, 1, 116, 22.33 hā rājan mama mandāyāḥ kathaṃ mādrīṃ sametya vai /
MBh, 1, 119, 42.3 na jajñire tu tad vṛttaṃ pāṇḍavā mandacetasaḥ //
MBh, 1, 122, 3.2 sakhyaṃ bhavati mandātmañ śriyā hīnair dhanacyutaiḥ //
MBh, 1, 122, 9.4 sakhyaṃ bhavati mandātman sakhipūrvaṃ kim iṣyate /
MBh, 1, 122, 14.2 prahasya mandaṃ paiśalyād abhyabhāṣata vīryavān /
MBh, 1, 122, 14.4 brāhmaṇaḥ prahasan mandaṃ kauśalenābhyabhāṣata //
MBh, 1, 122, 36.2 sakhyaṃ bhavati mandātmañ śriyā hīnair dhanacyutaiḥ /
MBh, 1, 134, 15.3 tathā hi vartate mandaḥ suyodhanavaśe sthitaḥ //
MBh, 1, 134, 21.2 tathā hi vartate mandaḥ suyodhanamate sthitaḥ //
MBh, 1, 138, 14.13 yat paśyāmi mahīsuptān bhrātṝn adya sumandabhāk //
MBh, 1, 142, 12.3 yudhyantau vijayākāṅkṣī rākṣaso mandabuddhimān /
MBh, 1, 148, 9.2 upāyaṃ taṃ na kurute yatnād api sa mandadhīḥ /
MBh, 1, 180, 16.9 mandābhyāsaḥ kurupatir ayaṃ śrīsamutthair vilāsaiḥ /
MBh, 1, 185, 26.2 na tad dhanur mandabalena śakyaṃ maurvyā samāyojayituṃ tathā hi /
MBh, 1, 192, 10.2 taṃ tu duḥśāsano vrīḍan mandaṃ mandam ivābravīt /
MBh, 1, 192, 10.2 taṃ tu duḥśāsano vrīḍan mandaṃ mandam ivābravīt /
MBh, 1, 221, 4.1 ime ca māṃ karṣayanti śiśavo mandacetasaḥ /
MBh, 1, 224, 15.1 bhūtaṃ hitvā bhaviṣye 'rthe yo 'valambeta mandadhīḥ /
MBh, 2, 40, 23.2 evam eṣa nṛpaḥ pāpaḥ śiśupālaḥ sumandadhīḥ /
MBh, 2, 51, 8.1 bhayaṃ pariharanmanda ātmānaṃ paripālayan /
MBh, 2, 57, 14.1 abālastvaṃ manyase rājaputra bālo 'ham ityeva sumandabuddhe /
MBh, 2, 57, 15.1 na śreyase nīyate mandabuddhiḥ strī śrotriyasyeva gṛhe praduṣṭā /
MBh, 2, 59, 2.2 durvibhāvyaṃ bhavati tvādṛśena na manda saṃbudhyasi pāśabaddhaḥ /
MBh, 2, 59, 3.2 mā kopiṣṭhāḥ sumandātmanmā gamastvaṃ yamakṣayam //
MBh, 2, 60, 25.2 ekaṃ ca vāso mama mandabuddhe sabhāṃ netuṃ nārhasi mām anārya //
MBh, 2, 61, 30.2 yad bravīṣi jitāṃ kṛṣṇām ajiteti sumandadhīḥ //
MBh, 2, 63, 25.1 hato 'si duryodhana mandabuddhe yastvaṃ sabhāyāṃ kurupuṃgavānām /
MBh, 2, 68, 23.3 gatiṃ svagatyānucakāra mando nirgacchatāṃ pāṇḍavānāṃ sabhāyāḥ //
MBh, 2, 72, 7.2 sūtaputraṃ sumandātmā nirlajjaḥ prātikāminam //
MBh, 3, 9, 4.1 tad ayaṃ kiṃ nu pāpātmā tava putraḥ sumandadhīḥ /
MBh, 3, 9, 9.1 atha vāyaṃ sumandātmā vanaṃ gacchatu te sutaḥ /
MBh, 3, 10, 21.2 pāṇḍoḥ pañcaiva lakṣyante te 'pi mandāḥ suduḥkhitāḥ //
MBh, 3, 15, 8.2 vāsudevaḥ sumandātmā vasudevasuto gataḥ //
MBh, 3, 22, 2.2 cikṣepa roṣānmayi mandabuddhiḥ śālvo mahārāja jayābhikāṅkṣī //
MBh, 3, 23, 18.1 tataḥ parvatabhārārtā mandaprāṇaviceṣṭitāḥ /
MBh, 3, 32, 9.2 śāstrātigo mandabuddhir yo dharmam atiśaṅkate //
MBh, 3, 40, 23.2 abhiṣakto 'smi mandātman na me jīvan vimokṣyase //
MBh, 3, 46, 4.1 pramatto grāmyadharmeṣu mandātmā pāpaniścayaḥ /
MBh, 3, 46, 13.2 manyus tasya kathaṃ śāmyen mandān prati samutthitaḥ //
MBh, 3, 46, 33.1 apīdānīṃ mama sutās tiṣṭheran mandacetasaḥ /
MBh, 3, 46, 34.1 mamāpi vacanaṃ sūta na śuśrūṣati mandabhāk /
MBh, 3, 46, 35.1 ye cāsya sacivā mandāḥ karṇasaubalakādayaḥ /
MBh, 3, 64, 10.2 smarantī tasya mandasya kaṃ vā sādyopatiṣṭhati //
MBh, 3, 64, 12.1 tam uvāca nalo rājā mandaprajñasya kasyacit /
MBh, 3, 64, 13.1 sa vai kenacid arthena tayā mando vyayujyata /
MBh, 3, 64, 13.2 viprayuktaś ca mandātmā bhramaty asukhapīḍitaḥ //
MBh, 3, 64, 18.2 tyaktā tenālpapuṇyena mandaprajñena māriṣa //
MBh, 3, 65, 7.1 mandaprakhyāyamānena rūpeṇāpratimena tām /
MBh, 3, 105, 5.1 vadhyamānās tato lokāḥ sāgarair mandabuddhibhiḥ /
MBh, 3, 106, 3.2 dadāha sumahātejā mandabuddhīn sa sāgarān //
MBh, 3, 138, 6.2 raibhyaṃ gato nūnam asau sutas te mandacetanaḥ /
MBh, 3, 146, 53.1 kāñcanaiḥ kadalīṣaṇḍair mandamārutakampitaiḥ /
MBh, 3, 181, 30.1 jitendriyatvād vaśinaḥ śuklatvān mandarogiṇaḥ /
MBh, 3, 225, 21.1 duryodhanaḥ śakuniḥ sūtaputro duḥśāsanaś cāpi sumandacetāḥ /
MBh, 3, 229, 26.1 na cetayati vo rājā mandabuddhiḥ suyodhanaḥ /
MBh, 3, 229, 27.1 yūyaṃ mumūrṣavaś cāpi mandaprajñā na saṃśayaḥ /
MBh, 3, 233, 10.1 na tu gandharvarājasya sainikā mandacetasaḥ /
MBh, 3, 250, 1.3 avekṣya mandaṃ pravimucya śākhāṃ saṃgṛhṇatī kauśikam uttarīyam //
MBh, 4, 13, 19.3 tartum icchati mandātmā tathā tvaṃ kartum icchasi //
MBh, 4, 36, 14.3 paridevayate mandaḥ sakāśe savyasācinaḥ //
MBh, 4, 36, 25.3 tyaktvā mānaṃ sa mandātmā visṛjya saśaraṃ dhanuḥ //
MBh, 4, 51, 1.3 saṃsarpanto yathā meghā gharmānte mandamārutāḥ //
MBh, 5, 5, 10.1 tato duryodhano mandaḥ sahāmātyaḥ sabāndhavaḥ /
MBh, 5, 22, 7.1 anyatra pāpād viṣamānmandabuddher duryodhanāt kṣudratarācca karṇāt /
MBh, 5, 22, 31.1 no ced gacchet saṃgaraṃ mandabuddhis tābhyāṃ suto me viparītacetāḥ /
MBh, 5, 23, 13.2 karṇo 'mātyaḥ kuśalī tāta kaccit suyodhano yasya mando vidheyaḥ //
MBh, 5, 23, 17.2 te cellobhaṃ na niyacchanti mandāḥ kṛtsno nāśo bhavitā kauravāṇām //
MBh, 5, 23, 25.2 yatra mandāñ śatruvaśaṃ prayātān amocayad bhīmaseno jayaśca //
MBh, 5, 26, 10.2 pragṛhya durbuddhim anārjave rataṃ putraṃ mandaṃ mūḍham amantriṇaṃ tu //
MBh, 5, 27, 9.2 aśraddadhat paralokāya mūḍho hitvā dehaṃ tapyate pretya mandaḥ //
MBh, 5, 29, 30.1 ye te mandā mṛtyuvaśābhipannāḥ samānītā dhārtarāṣṭreṇa mūḍhāḥ /
MBh, 5, 29, 43.2 parāsiktān dhārtarāṣṭrāṃstu viddhi pradahyamānān karmaṇā svena mandān //
MBh, 5, 30, 15.1 jyeṣṭhaḥ putro dhṛtarāṣṭrasya mando mūrkhaḥ śaṭhaḥ saṃjaya pāpaśīlaḥ /
MBh, 5, 30, 16.1 bhrātā kanīyān api tasya mandas tathāśīlaḥ saṃjaya so 'pi śaśvat /
MBh, 5, 36, 47.3 mandānāṃ mama putrāṇāṃ yuddhenāntaṃ kariṣyati //
MBh, 5, 47, 45.2 draṣṭā yuddhe sātyaker vai suyodhanas tadā tapsyatyakṛtātmā sa mandaḥ //
MBh, 5, 47, 46.2 draṣṭā raṇe saṃyataṃ keśavena tadā tapsyatyakṛtātmā sa mandaḥ //
MBh, 5, 47, 47.2 vidhūyamānasya mahāraṇe mayā gāṇḍīvasya śroṣyati mandabuddhiḥ //
MBh, 5, 47, 51.1 yadā mandaḥ parabāṇān vimuktān mameṣubhir hriyamāṇān pratīpam /
MBh, 5, 47, 54.2 praṇotsyāmi jvalitair bāṇavarṣaiḥ śatrūṃstadā tapsyati mandabuddhiḥ //
MBh, 5, 47, 55.2 yadā draṣṭā svabalaṃ sampramūḍhaṃ tadā paścāt tapsyati mandabuddhiḥ //
MBh, 5, 47, 57.2 prajāpateḥ karma yathārdhaniṣṭhitaṃ tadā dṛṣṭvā tapsyate mandabuddhiḥ //
MBh, 5, 47, 60.2 darpasyānte vihite vepamānaḥ paścānmandastapsyati dhārtarāṣṭraḥ //
MBh, 5, 48, 35.1 enam āśritya putraste mandabuddhiḥ suyodhanaḥ /
MBh, 5, 49, 3.2 nikṛtyā kopitaṃ mandair dharmajñaṃ dharmacāriṇam //
MBh, 5, 50, 6.2 mandānāṃ mama putrāṇāṃ yuddhenāntaṃ kariṣyati //
MBh, 5, 50, 25.2 bhīmasenamayaṃ durgaṃ tāta mandāstitīrṣavaḥ //
MBh, 5, 50, 57.2 mandenaiśvaryakāmena lobhāt pāpam idaṃ kṛtam //
MBh, 5, 50, 59.2 ete naśyanti kuravo mandāḥ kālavaśaṃ gatāḥ //
MBh, 5, 51, 7.2 manyustasya kathaṃ śāmyenmandān prati ya utthitaḥ //
MBh, 5, 51, 12.2 tacca mandā na jānanti duryodhanavaśānugāḥ //
MBh, 5, 52, 12.1 tapantam iva ko mandaḥ patiṣyati pataṃgavat /
MBh, 5, 52, 13.2 mandānāṃ mama putrāṇāṃ yuddhenāntaṃ kariṣyati //
MBh, 5, 57, 1.3 tena saṃyugam eṣyanti mandā vilapato mama //
MBh, 5, 57, 19.3 ye mandam anuyāsyadhvaṃ yāntaṃ vaivasvatakṣayam //
MBh, 5, 58, 11.1 indraviṣṇusamāvetau mandātmā nāvabudhyate /
MBh, 5, 70, 11.2 paśyan vā putragṛddhitvānmandasyānveti śāsanam //
MBh, 5, 78, 11.2 brūyād vākyaṃ yathā mando na vyatheta suyodhanaḥ //
MBh, 5, 86, 19.2 parīto dhṛtarāṣṭrāyaṃ tava putraḥ sumandadhīḥ /
MBh, 5, 90, 3.1 dharmaśāstrātigo mando durātmā pragrahaṃ gataḥ /
MBh, 5, 90, 21.1 madhye tiṣṭhan hastyanīkasya mando rathāśvayuktasya balasya mūḍhaḥ /
MBh, 5, 122, 3.2 aṅga duryodhanaṃ kṛṣṇa mandaṃ śāstrātigaṃ mama //
MBh, 5, 126, 33.2 prasahya mandam aiśvarye na niyacchata yannṛpam //
MBh, 5, 128, 14.2 mandāḥ kartum ihecchanti na cāvāpyaṃ kathaṃcana //
MBh, 5, 128, 37.2 taṃ tvaṃ prārthayase manda bālaścandramasaṃ yathā //
MBh, 5, 129, 30.2 yathā cāśiṣṭavanmando roṣād asakṛd utthitaḥ //
MBh, 5, 145, 10.2 kāmalobhābhibhūtasya mandasya prājñamāninaḥ //
MBh, 5, 147, 7.2 avamene sa tu kṣatraṃ darpapūrṇaḥ sumandadhīḥ //
MBh, 5, 148, 1.3 gāndhāryā dhṛtarāṣṭreṇa na ca mando 'nvabudhyata //
MBh, 5, 151, 1.3 punaḥ papraccha vārṣṇeyaṃ kathaṃ mando 'bravīd idam //
MBh, 5, 158, 12.2 ārurukṣur yathā mandaḥ parvataṃ gandhamādanam //
MBh, 5, 158, 21.2 māṃ ca sthitaṃ nāgabalasya madhye yuyutsase manda kim alpabuddhe //
MBh, 5, 162, 1.3 kim akurvanta me mandāḥ putrā duryodhanādayaḥ //
MBh, 5, 165, 22.2 kva ca bhīṣmo gatavayā mandātmā kālamohitaḥ //
MBh, 5, 173, 5.1 dhig bhīṣmaṃ dhik ca me mandaṃ pitaraṃ mūḍhacetasam /
MBh, 5, 179, 5.2 yā tvām ajījananmandaṃ yuddhakāmukam āturam //
MBh, 5, 180, 35.2 śitair abhyardito rāmo mandacetā ivābhavat //
MBh, 5, 183, 26.1 tato ravir mandamarīcimaṇḍalo jagāmāstaṃ pāṃsupuñjāvagāḍhaḥ /
MBh, 5, 186, 8.2 jito 'smi bhīṣmeṇa sumandabuddhir ityeva vākyaṃ sahasā vyamuñcat //
MBh, 5, 193, 34.2 nopasarpati māṃ cāpi kasmād adya sumandadhīḥ //
MBh, 5, 193, 35.1 yasmājjānan sumandātmā mām asau nopasarpati /
MBh, 5, 194, 17.1 sthaviro 'smi kuruśreṣṭha mandaprāṇaviceṣṭitaḥ /
MBh, 6, 15, 67.1 prāviśan kitavā mandāḥ sabhāṃ yudhi durāsadām /
MBh, 6, 15, 73.1 saṃgrāme pṛthivīśānāṃ mandasyābuddhisaṃbhavam /
MBh, 6, BhaGī 3, 29.2 tānakṛtsnavido mandānkṛtsnavinna vicālayet //
MBh, 6, 62, 19.1 yaśca mānuṣamātro 'yam iti brūyāt sumandadhīḥ /
MBh, 6, 72, 24.2 na ca gṛhṇāti tanmandaḥ putro duryodhano mama //
MBh, 6, 85, 6.1 na hi duryodhano mandaḥ purā proktam abudhyata /
MBh, 7, 8, 14.1 mandānāṃ mama putrāṇāṃ jayāśā yasya vikrame /
MBh, 7, 23, 8.2 iti mām abravīt sūta mando duryodhanastadā //
MBh, 7, 52, 29.1 durlabhaṃ mānuṣair mandair mahābhāgyam avāpya tu /
MBh, 7, 55, 2.1 hā putra mama mandāyāḥ kathaṃ saṃyugam etya ha /
MBh, 7, 61, 22.1 tato 'ham abruvaṃ sūta mandaṃ duryodhanaṃ tadā /
MBh, 7, 61, 50.1 yad vṛttaṃ tāta saṃgrāme mandasyāpanayair bhṛśam /
MBh, 7, 65, 15.1 mandavegatarā nāgā babhūvuste vicetasaḥ /
MBh, 7, 98, 19.3 na ca tat kṛtavānmandastava bhrātā suyodhanaḥ //
MBh, 7, 103, 46.2 kaccid duryodhano mandaḥ śamam asmāsu dhāsyati //
MBh, 7, 103, 47.2 kaccid duryodhano mandaḥ paścāttāpaṃ kariṣyati //
MBh, 7, 106, 11.1 jayāśā yatra mandasya putrasya mama saṃyuge /
MBh, 7, 108, 9.2 na ca tad budhyate mandaḥ putro duryodhano mama //
MBh, 7, 110, 3.2 iti mām abravīt sūta mando duryodhanaḥ purā //
MBh, 7, 122, 7.2 mandavegān iṣūṃstābhyām ajighāṃsur avāsṛjat //
MBh, 7, 123, 17.2 dṛṣṭvā duryodhano mando bhṛśaṃ tapsyati pātitam //
MBh, 7, 123, 19.2 mandaraśmiḥ sahasrāṃśur astaṃ girim upāgamat //
MBh, 7, 125, 29.1 yo hi mitram avijñāya yāthātathyena mandadhīḥ /
MBh, 7, 134, 72.1 mama vā mandabhāgyatvānmandaste vikramo yudhi /
MBh, 7, 159, 44.2 raśmijālaṃ mahaccandro mandaṃ mandam avāsṛjat //
MBh, 7, 159, 44.2 raśmijālaṃ mahaccandro mandaṃ mandam avāsṛjat //
MBh, 8, 5, 17.1 iti yaḥ satataṃ mandam avocal lobhamohitam /
MBh, 8, 5, 36.3 kṛpaṇaṃ vartayiṣyāmi śocyaḥ sarvasya mandadhīḥ //
MBh, 8, 5, 85.1 yadi mandaḥ sahāyena bhrātrā duḥśāsanena ca /
MBh, 8, 22, 14.2 yad vo 'gaman mano mandāḥ karṇaṃ vaikartanaṃ tadā /
MBh, 8, 30, 18.2 ākrośantyaḥ pranṛtyanti mandāḥ parvasv asaṃyatāḥ //
MBh, 8, 46, 42.1 kaccit tvayā tasya sumandabuddher gāṇḍīvamuktair viśikhair jvaladbhiḥ /
MBh, 8, 48, 6.1 yat tat pṛthāṃ vāg uvācāntarikṣe saptāhajāte tvayi mandabuddhau /
MBh, 8, 50, 3.3 evaṃ sudurvido dharmo mandaprajñair viśeṣataḥ //
MBh, 8, 51, 33.1 majjantam aplave mandam ujjihīrṣuḥ suyodhanam /
MBh, 8, 68, 18.1 tathāpaviddhair gajavājiyodhair mandāsubhiś caiva gatāsubhiś ca /
MBh, 9, 5, 24.2 raṇaṃ ca yāte bhavati pāṇḍavā mandacetasaḥ /
MBh, 9, 28, 20.1 yacca duryodhano mandaḥ kṛtavāṃstanayo mama /
MBh, 9, 29, 2.2 duryodhanaśca mandātmā rājā kim akarot tadā //
MBh, 9, 55, 16.1 naiṣa śakto raṇe jetuṃ mandātmā māṃ suyodhanaḥ /
MBh, 9, 58, 4.1 gaur gaur iti purā manda draupadīm ekavāsasam /
MBh, 9, 60, 18.2 asakṛd vāgbhir ugrābhir nihato hyeṣa mandadhīḥ //
MBh, 10, 9, 22.2 nikṛtyā hatavānmando nūnaṃ kālo duratyayaḥ //
MBh, 11, 17, 18.1 viduraṃ hyavamanyaiṣa pitaraṃ caiva mandabhāk /
MBh, 11, 17, 18.2 bālo vṛddhāvamānena mando mṛtyuvaśaṃ gataḥ //
MBh, 11, 27, 6.2 rudatī mandayā vācā putrān vacanam abravīt //
MBh, 12, 10, 14.1 vayam evātra garhyā hi ye vayaṃ mandacetasaḥ /
MBh, 12, 11, 2.2 ajātaśmaśravo mandāḥ kule jātāḥ pravavrajuḥ //
MBh, 12, 11, 7.3 ucchiṣṭabhojino mandān anye vai vighasāśinaḥ //
MBh, 12, 15, 24.1 vinītakrodhaharṣā hi mandā vanam upāśritāḥ /
MBh, 12, 17, 8.2 tam anye 'pyupajīvanti mandavegaṃcarā mṛgāḥ //
MBh, 12, 17, 19.2 jagatīsthān ivādristho mandabuddhīn avekṣate //
MBh, 12, 62, 4.2 asmiṃl loke nindito mandacetāḥ pare ca loke nirayaṃ prayāti //
MBh, 12, 84, 9.1 anāryā ye na jānanti samayaṃ mandacetasaḥ /
MBh, 12, 125, 5.2 dhārtarāṣṭreṇa rājendra paśya mandātmatāṃ mama //
MBh, 12, 126, 19.2 uvāca vākyaṃ dīnātmā mandaṃ mandam ivāsakṛt //
MBh, 12, 126, 19.2 uvāca vākyaṃ dīnātmā mandaṃ mandam ivāsakṛt //
MBh, 12, 135, 16.1 dīrghasūtrastu mandātmā hīnabuddhir acetanaḥ /
MBh, 12, 136, 65.2 mūṣakaṃ mandam udvīkṣya mārjāro lomaśo 'bravīt //
MBh, 12, 140, 13.1 apakvamatayo mandā na jānanti yathātatham /
MBh, 12, 162, 11.1 vahataśca yathāśakti yo na tuṣyati mandadhīḥ /
MBh, 12, 171, 17.2 śarīre jīvite caiva tṛṣṇā mandasya vardhate //
MBh, 12, 171, 37.1 mandalolupatā duḥkham iti buddhaṃ cirānmayā /
MBh, 12, 277, 40.2 bādhiryaṃ prāṇamandatvaṃ yaḥ paśyati sa mucyate //
MBh, 12, 293, 27.2 sa kathaṃ mandavijñāno granthaṃ vakṣyati nirṇayāt //
MBh, 12, 344, 6.3 asau hi bhagavān sūryo mandaraśmir avāṅmukhaḥ //
MBh, 13, 1, 27.2 utsasarja giraṃ mandāṃ mānuṣīṃ pāśapīḍitaḥ //
MBh, 13, 20, 67.2 doṣāṃśca mandānmandāsu prajāpatir abhāṣata //
MBh, 13, 20, 67.2 doṣāṃśca mandānmandāsu prajāpatir abhāṣata //
MBh, 13, 35, 16.1 santi cāśīviṣanibhāḥ santi mandāstathāpare /
MBh, 13, 94, 24.2 na sma he mūḍhavijñānā na sma he mandabuddhayaḥ /
MBh, 13, 102, 25.2 daivopahatacittatvād ātmanāśāya mandadhīḥ //
MBh, 13, 104, 1.2 brāhmaṇasvāni ye mandā haranti bharatarṣabha /
MBh, 13, 115, 13.2 niṣeviṣyanti vai mandā māṃsabhakṣāḥ kathaṃ narāḥ //
MBh, 13, 119, 5.2 kiṃ hīyate manuṣyasya mandasyāpi hi jīvataḥ //
MBh, 13, 132, 43.1 apare ca mahābhogā mandabhogāstathāpare /
MBh, 13, 147, 12.2 dharmavidveṣiṇo mandā ityuktasteṣu saṃśayaḥ //
MBh, 13, 153, 39.1 uktavān asmi durbuddhiṃ mandaṃ duryodhanaṃ purā /
MBh, 13, 153, 41.1 na ca me tad vaco mūḍhaḥ kṛtavān sa sumandadhīḥ /
MBh, 14, 1, 12.2 vadhyatām eṣa duṣṭātmā mando rājā suyodhanaḥ //
MBh, 14, 77, 32.3 vismṛtya kururājānaṃ taṃ ca mandaṃ jayadratham //
MBh, 14, 77, 35.1 āgato 'yaṃ mahābāho tasya mandasya pautrakaḥ /
MBh, 15, 3, 7.2 anvatapyacca saṃsmṛtya putraṃ mandam acetasam //
MBh, 15, 8, 19.2 provāca pitaraṃ vṛddhaṃ mandaṃ mandam ivānataḥ //
MBh, 15, 8, 19.2 provāca pitaraṃ vṛddhaṃ mandaṃ mandam ivānataḥ //
MBh, 15, 9, 2.1 mandaprāṇagatir dhīmān kṛcchrād iva samuddharan /
MBh, 15, 14, 4.2 api tatra na vo mando durbuddhir aparāddhavān //
MBh, 15, 16, 19.1 mandā mṛduṣu kauravyāstīkṣṇeṣvāśīviṣopamāḥ /
MBh, 15, 22, 12.1 āyasaṃ hṛdayaṃ nūnaṃ mandāyā mama putraka /
MBh, 15, 33, 11.1 kaccit te vardhate rājaṃstapo mandaśramasya te /
MBh, 15, 36, 26.1 kiṃ tu tasya sudurbuddher mandasyāpanayair bhṛśam /
MBh, 15, 45, 21.2 nirāhāratayā rājā mandaprāṇaviceṣṭitaḥ /
Nyāyasūtra
NyāSū, 4, 2, 14.0 svaviṣayānatikrameṇendriyasya paṭumandabhāvādviṣayagrahaṇasya tathābhābo nāviṣaye pravṛttiḥ //
Rāmāyaṇa
Rām, Bā, 64, 4.2 mohitās tejasā tasya tapasā mandaraśmayaḥ /
Rām, Bā, 75, 12.2 rāmaṃ kamalapattrākṣaṃ mandaṃ mandam uvāca ha //
Rām, Bā, 75, 12.2 rāmaṃ kamalapattrākṣaṃ mandaṃ mandam uvāca ha //
Rām, Ay, 9, 19.2 mandasvabhāve budhyasva saubhāgyabalam ātmanaḥ //
Rām, Ay, 16, 35.2 vasudhāsaktanayano mandam aśrūṇi muñcati //
Rām, Ay, 26, 1.2 prasaktāśrumukhī mandam idaṃ vacanam abravīt //
Rām, Ay, 51, 16.2 rāmaśokābhitaptānāṃ mandaṃ śuśrāva jalpitam //
Rām, Ay, 56, 16.2 mandaraśmir abhūt sūryo rajanī cābhyavartata //
Rām, Ay, 96, 2.1 rājapatnyaś ca gacchantyo mandaṃ mandākinīṃ prati /
Rām, Ay, 110, 1.2 pratipūjya vaco mandaṃ pravaktum upacakrame //
Rām, Ār, 21, 5.1 paraśvadhahatasyādya mandaprāṇasya bhūtale /
Rām, Ār, 39, 12.2 viṣameṣu rathāḥ śīghraṃ mandasārathayo yathā //
Rām, Ār, 40, 20.2 samāśrayanmandagatiḥ sītāsaṃdarśanaṃ tadā //
Rām, Ār, 45, 33.1 pādapān kāñcanān nūnaṃ bahūn paśyasi mandabhāk /
Rām, Ār, 46, 15.2 mandavīryaḥ suto jyeṣṭhas tataḥ prasthāpito vanam //
Rām, Ār, 68, 3.2 medasā pacyamānasya mandaṃ dahati pāvakaḥ //
Rām, Ki, 11, 35.1 sa prahasyābravīn mandaṃ krodhāt tam asurottamam /
Rām, Ki, 16, 9.2 cakāra rudatī mandaṃ dakṣiṇā sā pradakṣiṇam //
Rām, Ki, 16, 24.1 vālinā bhagnadarpas tu sugrīvo mandavikramaḥ /
Rām, Ki, 22, 1.1 vīkṣamāṇas tu mandāsuḥ sarvato mandam ucchvasan /
Rām, Ki, 27, 6.1 mandamārutaniḥśvāsaṃ saṃdhyācandanarañjitam /
Rām, Ki, 28, 2.1 samṛddhārthaṃ ca sugrīvaṃ mandadharmārthasaṃgraham /
Rām, Ki, 64, 16.1 sa idānīm ahaṃ vṛddhaḥ plavane mandavikramaḥ /
Rām, Su, 4, 24.2 babhūva duḥkhābhihataścirasya plavaṃgamo manda ivācirasya //
Rām, Su, 7, 52.2 mukhamārutasaṃsargānmandaṃ mandaṃ suyoṣitām //
Rām, Su, 7, 52.2 mukhamārutasaṃsargānmandaṃ mandaṃ suyoṣitām //
Rām, Su, 9, 28.2 nātyarthaṃ spandate citraṃ prāpya mandam ivānilam //
Rām, Su, 11, 15.2 nūnaṃ lālapyate mandaṃ pañjarastheva śārikā //
Rām, Su, 13, 19.1 mandaprakhyāyamānena rūpeṇa ruciraprabhām /
Rām, Su, 14, 31.2 himavyapāyena ca mandaraśmir abhyutthito naikasahasraraśmiḥ //
Rām, Su, 36, 11.2 uvāca vacanaṃ mandaṃ bāṣpapragrathitākṣaram //
Rām, Su, 36, 21.1 bāṣpapūrṇamukhī mandaṃ cakṣuṣī parimārjatī /
Rām, Yu, 2, 18.2 niśceṣṭāḥ kṣatriyā mandāḥ sarve caṇḍasya bibhyati //
Rām, Yu, 5, 21.2 dinakṣayānmandavapur bhāskaro 'stam upāgamat //
Rām, Yu, 14, 2.1 na ca darśayate mandastadā rāmasya sāgaraḥ /
Rām, Yu, 21, 4.1 iti tenānuśiṣṭastu vācaṃ mandam udīrayat /
Rām, Yu, 36, 4.1 niśceṣṭau mandaniḥśvāsau śoṇitaughapariplutau /
Rām, Yu, 36, 5.1 niḥśvasantau yathā sarpau niśceṣṭau mandavikramau /
Rām, Yu, 36, 6.1 tau vīraśayane vīrau śayānau mandaceṣṭitau /
Rām, Yu, 38, 13.2 mandasmitetyeva ca māṃ kanyālakṣaṇikā viduḥ //
Rām, Yu, 90, 29.1 śastravarṇaḥ suparuṣo mandaraśmir divākaraḥ /
Rām, Yu, 96, 27.2 kiṃ nu tat kāraṇaṃ yena rāvaṇe mandatejasaḥ //
Rām, Utt, 55, 1.2 śatrughno vīryasampanno mandaṃ mandam uvāca ha //
Rām, Utt, 55, 1.2 śatrughno vīryasampanno mandaṃ mandam uvāca ha //
Rām, Utt, 60, 19.2 sa hato mandabuddhitvād yathā kāpuruṣastathā //
Rām, Utt, 65, 15.2 adharmeṇa hi saṃyuktāstena mandābhavan dvijāḥ //
Rām, Utt, 71, 2.2 akarot tatra mandātmā rājyaṃ nihatakaṇṭakam //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 30.2 prādakṣiṇyā krameṇaiva mandayantrena kārayet //
Amarakośa
AKośa, 2, 539.1 purogamaḥ purogāmī mandagāmī tu mantharaḥ /
Amaruśataka
AmaruŚ, 1, 29.1 prātaḥ prātarupāgatena janitā nirnidratā cakṣuṣor mandāyāṃ mayi gauravavyapagamād utpāditaṃ lāghavam /
AmaruŚ, 1, 48.1 mandaṃ mudritapāṃśavaḥ paripatajjhaṅkārajhañjhāmarudvegadhvastakuṭīrakāntaragatacchidreṣu labdhāntarāḥ /
AmaruŚ, 1, 83.2 āvegādavadhīritaḥ priyatamastūṣṇīṃ sthitastatkṣaṇāt mā bhūḥ supta ivaiṣa mandavalitagrīvaṃ punarvīkṣitaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 8.2 tair bhaved viṣamas tīkṣṇo mandaś cāgniḥ samaiḥ samaḥ //
AHS, Sū., 1, 12.1 snigdhaḥ śīto gurur mandaḥ ślakṣṇo mṛtsnaḥ sthiraḥ kaphaḥ /
AHS, Sū., 1, 18.1 gurumandahimasnigdhaślakṣṇasāndramṛdusthirāḥ /
AHS, Sū., 2, 12.1 śītakāle vasante ca mandam eva tato 'nyadā /
AHS, Sū., 3, 44.1 vahninaiva ca mandena teṣv ity anyonyadūṣiṣu /
AHS, Sū., 5, 32.2 na cānāmalakaṃ nāpi nityaṃ no mandam anyathā //
AHS, Sū., 7, 17.2 hṛṣyen mayūras taddṛṣṭyā mandatejo bhaved viṣam //
AHS, Sū., 7, 61.2 śirorukśophahṛllāsasrotorodhāgnimandatāḥ //
AHS, Sū., 7, 68.1 śīlayen mandanidras tu kṣīramadyarasān dadhi /
AHS, Sū., 8, 45.2 adyād dravyaṃ guru snigdhaṃ svādu mandaṃ sthiraṃ puraḥ //
AHS, Sū., 9, 6.2 dravaśītagurusnigdhamandasāndrarasolbaṇam //
AHS, Sū., 11, 16.1 pitte mando 'nalaḥ śītaṃ prabhāhāniḥ kaphe bhramaḥ /
AHS, Sū., 12, 21.1 uṣṇena kopaṃ mandādyāḥ śamaṃ śītopasaṃhitāḥ /
AHS, Sū., 16, 1.3 guruśītasarasnigdhamandasūkṣmamṛdudravam /
AHS, Sū., 16, 6.2 snehyāḥ na tv atimandāgnitīkṣṇāgnisthūladurbalāḥ //
AHS, Sū., 16, 21.1 strīsnehanityamandāgnisukhitakleśabhīruṣu /
AHS, Sū., 18, 44.1 mandavahnim asaṃśuddham akṣāmaṃ doṣadurbalam /
AHS, Sū., 18, 46.1 yāty agnir mandatāṃ tasmāt kramaṃ peyādim ācaret /
AHS, Sū., 23, 9.1 mandagharṣāśrurāge 'kṣṇi prayojyaṃ ghanadūṣike /
AHS, Sū., 30, 50.1 styāne 'sre vedanātyarthaṃ vilīne mandatā rujaḥ /
AHS, Śār., 3, 73.2 pittābhimūrchite tīkṣṇo mando 'smin kaphapīḍite //
AHS, Śār., 3, 74.1 samo 'gnir viṣamas tīkṣṇo mandaś caivaṃ caturvidhaḥ /
AHS, Śār., 3, 76.1 mandas tu samyag apy annam upayuktaṃ cirāt pacet /
AHS, Śār., 5, 86.2 parvapādakarasthā vā mandotsāhaṃ pramehiṇam //
AHS, Śār., 5, 98.2 mandāgniṃ jantubhir juṣṭaṃ hanti tṛṣṇātisāriṇam //
AHS, Nidānasthāna, 4, 20.2 karoti hidhmām arujāṃ mandaśabdāṃ kṣavānugām //
AHS, Nidānasthāna, 5, 19.1 doṣair mandānalatvena sopalepaiḥ kapholbaṇaiḥ /
AHS, Nidānasthāna, 5, 26.1 limpann iva kaphāt kaṇṭhaṃ mandaḥ khurakhurāyate /
AHS, Nidānasthāna, 6, 3.1 tīkṣṇādibhir guṇair madyaṃ mandādīn ojaso guṇān /
AHS, Nidānasthāna, 6, 12.2 medaḥkaphādhikā mandavātapittā dṛḍhāgnayaḥ //
AHS, Nidānasthāna, 7, 15.2 jāyante 'rśāṃsi tatpūrvalakṣaṇaṃ mandavahnitā //
AHS, Nidānasthāna, 7, 37.2 śleṣmolbaṇā mahāmūlā ghanā mandarujaḥ sitāḥ //
AHS, Nidānasthāna, 10, 13.1 śanaiḥ śanaiḥ śanairmehī mandaṃ mandaṃ pramehati /
AHS, Nidānasthāna, 10, 13.1 śanaiḥ śanaiḥ śanairmehī mandaṃ mandaṃ pramehati /
AHS, Nidānasthāna, 12, 1.3 rogāḥ sarve 'pi mande 'gnau sutarām udarāṇi tu /
AHS, Nidānasthāna, 12, 12.1 nātimando 'nalo laulyaṃ na ca syād virasaṃ mukham /
AHS, Nidānasthāna, 12, 37.1 atyambupānān mandāgneḥ kṣīṇasyātikṛśasya vā /
AHS, Nidānasthāna, 14, 23.2 tīvrārtyo mandakaṇḍvaśca sarāgapiṭikācitāḥ //
AHS, Nidānasthāna, 16, 16.2 kaṇḍūr mandā ca rug dvandvasarvaliṅgaṃ ca saṃkare //
AHS, Nidānasthāna, 16, 48.2 samāne 'tihimāṅgatvam asvedo mandavahnitā //
AHS, Cikitsitasthāna, 1, 82.1 sarpir dadyāt kaphe mande vātapittottare jvare /
AHS, Cikitsitasthāna, 2, 3.1 atipravṛttaṃ mandāgnes tridoṣaṃ dvipathaṃ tyajet /
AHS, Cikitsitasthāna, 2, 15.2 dāḍimāmalakāmlo vā mandāgnyamlābhilāṣiṇām //
AHS, Cikitsitasthāna, 3, 86.2 kṣāmaḥ kṣīṇaḥ kṣatorasko mandanidro 'gnidīptimān //
AHS, Cikitsitasthāna, 3, 126.1 dīpte 'gnau vidhireṣa syān mande dīpanapācanaḥ /
AHS, Cikitsitasthāna, 8, 32.2 gudaśvayathuśūlārto mandāgnir gaulmikān pibet //
AHS, Cikitsitasthāna, 8, 37.2 atyarthaṃ mandakāyāgnes takram evāvacārayet //
AHS, Cikitsitasthāna, 8, 84.1 vātottarasya rūkṣasya mandāgner baddhavarcasaḥ /
AHS, Cikitsitasthāna, 9, 46.2 tailaṃ mandānalasyāpi yuktyā śarmakaraṃ param //
AHS, Cikitsitasthāna, 10, 72.2 raukṣyān mande 'nale sarpis tailaṃ vā dīpanaiḥ pibet //
AHS, Cikitsitasthāna, 10, 73.1 kṣāracūrṇāsavāriṣṭān mande snehātipānataḥ /
AHS, Cikitsitasthāna, 10, 74.1 doṣātivṛddhyā mande 'gnau saṃśuddho 'nnavidhiṃ caret /
AHS, Cikitsitasthāna, 10, 74.2 vyādhimuktasya mande 'gnau sarpireva tu dīpanam //
AHS, Cikitsitasthāna, 10, 83.2 tam atyagniṃ gurusnigdhamandasāndrahimasthiraiḥ //
AHS, Cikitsitasthāna, 14, 108.2 mande 'gnāvarucau sātmyair madyaiḥ sasneham aśnatām //
AHS, Cikitsitasthāna, 15, 20.2 hṛdroge grahaṇīdoṣe kuṣṭhe mande 'nale jvare //
AHS, Cikitsitasthāna, 15, 56.1 yūṣai rasair vā mandāmlalavaṇairedhitānalam /
AHS, Cikitsitasthāna, 15, 69.1 staimityārucihṛllāse mande 'gnau madyapāya ca /
AHS, Cikitsitasthāna, 15, 121.2 vahnir mandatvam āyāti doṣaiḥ kukṣau prapūrite //
AHS, Cikitsitasthāna, 15, 130.1 gauravārocakānāhamandavahnyatisāriṇām /
AHS, Cikitsitasthāna, 17, 4.2 mandāgniḥ śīlayed āmagurubhinnavibandhaviṭ //
AHS, Cikitsitasthāna, 17, 34.1 srotovibandhe mande 'gnāvarucau stimitāśayaḥ /
AHS, Cikitsitasthāna, 18, 20.1 yojyāḥ kṣaṇe kṣaṇe 'nye 'nye mandavīryās ta eva ca /
AHS, Cikitsitasthāna, 21, 40.1 vegeṣvato 'nyathā jīven mandeṣu vinato jaḍaḥ /
AHS, Kalpasiddhisthāna, 2, 53.2 śoṣyaṃ mandātape 'gnyarkau hato hyasya vikāśitām //
AHS, Kalpasiddhisthāna, 3, 11.1 bahudoṣasya rūkṣasya mandāgner alpam auṣadham /
AHS, Kalpasiddhisthāna, 4, 19.1 dadyānnirūhaṃ kapharogitāya mandāgnaye cāśanavidviṣe ca /
AHS, Kalpasiddhisthāna, 6, 19.2 pākas tu trividho mandaścikkaṇaḥ kharacikkaṇaḥ //
AHS, Kalpasiddhisthāna, 6, 20.1 mandaḥ kalkasame kiṭṭe cikkaṇo madanopame /
AHS, Utt., 4, 41.2 calannayanapakṣmāṇaṃ nidrāluṃ mandapāvakam //
AHS, Utt., 17, 5.2 kaphācchirohanugrīvāgauravaṃ mandatā rujaḥ //
AHS, Utt., 18, 31.1 saśophakledayor mandaśruter vamanam ācaret /
AHS, Utt., 21, 23.1 calā mandarujo dantāḥ pūti vaktraṃ ca jāyate /
AHS, Utt., 21, 47.2 picchilo mandaruk śophaḥ kaṭhinastuṇḍikerikā //
AHS, Utt., 23, 10.2 sirāniṣpandatālasyaṃ ruṅ mandāhnyadhikā niśi //
AHS, Utt., 25, 32.1 sthirān mandarujaḥ śophān snehair vātakaphāpahaiḥ /
AHS, Utt., 31, 13.2 doṣaiḥ pittolbaṇair mandair visarpati visarpavat //
AHS, Utt., 33, 20.1 sroto mūtraṃ tato 'bhyeti mandadhāram avedanam /
AHS, Utt., 35, 64.2 prayāti mandavīryatvaṃ viṣaṃ tasmād ghanātyaye //
AHS, Utt., 36, 6.1 prāṃśavo mandagamanā rājīmantastu rājibhiḥ /
AHS, Utt., 37, 3.2 kaphādhikair mandarujaḥ pakvodumbarasaṃnibhaḥ //
AHS, Utt., 37, 8.1 sarpakothācca sambhūtā mandamadhyamahāviṣāḥ /
AHS, Utt., 37, 8.2 mandāḥ pītāḥ sitāḥ śyāvā rūkṣāḥ karburamecakāḥ //
AHS, Utt., 40, 55.1 samaśuktārdrakamātrā mande vahnau śrame surā snānam /
Bodhicaryāvatāra
BoCA, 4, 46.2 nodyogo me kevalaṃ mandabuddheḥ kleśāḥ prajñādṛṣṭisādhyā varākāḥ //
BoCA, 5, 15.1 sahāpi vākcharīrābhyāṃ mandavṛtterna tatphalam /
BoCA, 5, 16.2 anyacittena mandena vṛthaivetyāha sarvavit //
BoCA, 5, 79.2 śrutisaukhyaṃ kṛpāmūlaṃ mṛdumandasvaraṃ vadet //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 93.2 adhyāsita munivaraiḥ saha kāśyapena mandaspṛho 'sitagiriṃ tapase jagāma //
BKŚS, 3, 7.1 mandāśanābhilāṣasya mandanidrasya bhūpateḥ /
BKŚS, 3, 7.1 mandāśanābhilāṣasya mandanidrasya bhūpateḥ /
BKŚS, 3, 7.2 mandadharmārthacintasya divasāḥ katicid gatāḥ //
BKŚS, 3, 8.1 kadācid atha velāyāṃ mandaraśmau divākṛti /
BKŚS, 3, 44.1 taṃ ca dṛṣṭvā triyāmānte mandaṃ surasamañjarī /
BKŚS, 5, 187.1 mandapradīpakiraṇe tasyā vasatimandire /
BKŚS, 7, 60.1 uktaṃ cājāgarūkasya mandabuddheḥ sukhātmanaḥ /
BKŚS, 7, 73.1 yuvarājo yuvā vidvān kṛtāstro mandakautukaḥ /
BKŚS, 8, 14.2 gṛhītamandasaṃcāraṃ paśyāmi sma samīpagam //
BKŚS, 9, 105.1 sadyaḥ kṛtopakāreṇa mayā mandādareṇa ca /
BKŚS, 10, 5.2 mandam mandaṃ ca naḥ sainyaṃ syandanaṃ parito 'gamat //
BKŚS, 10, 5.2 mandam mandaṃ ca naḥ sainyaṃ syandanaṃ parito 'gamat //
BKŚS, 10, 165.2 mandaśabdaṃ mayā dṛṣṭā krandantī padmadevikā //
BKŚS, 14, 19.2 rājā mandasukhotkaṇṭhaḥ pratiyātas tapovanam //
BKŚS, 14, 102.2 aśakyaṃ tu bhayaṃ bhīmam āhṛtaṃ mandayā mayā //
BKŚS, 15, 5.2 nanu mandamate lokaḥ pūjyapūjitapūjakaḥ //
BKŚS, 16, 1.2 ārohad ambaraṃ kāle mandendugrahacandrike //
BKŚS, 17, 18.1 na yakṣīkāmuko mandaḥ śakyaḥ śikṣayituṃ mayā /
BKŚS, 17, 149.2 tad eva gītakaṃ divyam ahaṃ mandam avādayam //
BKŚS, 17, 181.1 mandaṃ pādatalena tālam anayā yat kuṭṭayantyāciraṃ gītaṃ mām abhi visphuratkuharitaṃ tāraiḥ subhugnabhruvā /
BKŚS, 18, 92.2 madamandam ātmabhavanāni nāgarāḥ priyayā sahāham api tanniveśanam //
BKŚS, 18, 117.1 yathā yathā ca māṃ mandam ārohan madirāmadaḥ /
BKŚS, 18, 475.2 ambūkṛtam avocan māṃ vācā niṣṭhuramandayā //
BKŚS, 18, 486.2 mandanidrākulākṣān naḥ prabodhyāha sma nāyakaḥ //
BKŚS, 18, 587.1 sarvathā duṣkaraṃ mandair alaṃ kṛtvātivistaram /
BKŚS, 18, 612.1 mandadhvanimṛdaṅgādau tasminn uddāmatāṇḍave /
BKŚS, 19, 41.2 mandamandaparispandas tāmramaṇḍalatām ayāt //
BKŚS, 19, 41.2 mandamandaparispandas tāmramaṇḍalatām ayāt //
BKŚS, 20, 65.2 sa guṇān pāṇipādasya gaṇayen mandadhīr girā //
BKŚS, 20, 408.2 akṣatāṅgaḥ svayaṃ mandaḥ kiṃ vakṣyāmi puraḥ prabhoḥ //
BKŚS, 21, 16.1 parastrīgaṇikātyāgaḥ saṃtoṣo mandaroṣatā /
BKŚS, 21, 53.2 kuṇṭhayā gaṇḍamaṇḍānāṃ mandaceṣṭatayā samaḥ //
BKŚS, 21, 155.1 tvayā dṛḍhodyama tyaktā sāhaṃ mandā tamālikā /
BKŚS, 22, 60.1 anutprekṣyaiva mandena doṣam āgāminaṃ mayā /
BKŚS, 22, 234.1 tayā tu vāryamāṇo 'pi vācā mandaprayatnayā /
BKŚS, 26, 49.2 lajjāmandapadanyāsaṃ namitānanam ānayat //
BKŚS, 26, 51.2 śailendrāḥ śuciśukrabhānudahanapluṣṭopalādhityakā mandair apy udabindubhir navatarair ujhanti saṃtaptatām //
BKŚS, 27, 51.1 tato mandaspṛheṇeva mayā anādaramantharam /
BKŚS, 28, 28.2 yathokto mandayā jyeṣṭho yaśobhāginn iti tvayā //
Daśakumāracarita
DKCar, 1, 1, 23.1 bhūpatir āyāntaṃ taṃ vilokya samyagjñātatadīyagūḍhacārabhāvo nikhilamanucaranikaraṃ visṛjya mantrijanasametaḥ praṇatamenaṃ mandahāsamabhāṣata nanu tāpasa deśaṃ sāpadeśaṃ bhramanbhavāṃstatra tatra bhavadabhijñātaṃ kathayatu iti //
DKCar, 1, 2, 15.1 tadanu maṇimayamaṇḍanamaṇḍalamaṇḍitā sakalalokalalanākulalalāmabhūtā kanyakā kācana vinītānekasakhījanānugamyamānā kalahaṃsagatyā śanairāgatyāvanisurottamāya maṇim ekam ujjvalākāram upāyanīkṛtya tena kā tvam iti pṛṣṭā sotkaṇṭhā kalakaṇṭhasvanena mandaṃ mandamudañjalirabhāṣata //
DKCar, 1, 2, 15.1 tadanu maṇimayamaṇḍanamaṇḍalamaṇḍitā sakalalokalalanākulalalāmabhūtā kanyakā kācana vinītānekasakhījanānugamyamānā kalahaṃsagatyā śanairāgatyāvanisurottamāya maṇim ekam ujjvalākāram upāyanīkṛtya tena kā tvam iti pṛṣṭā sotkaṇṭhā kalakaṇṭhasvanena mandaṃ mandamudañjalirabhāṣata //
DKCar, 1, 4, 12.1 cakitabālakuraṅgalocanā sāpi kusumasāyakasāyakāyamānena kaṭākṣavīkṣaṇena māmasakṛnnirīkṣya mandamārutāndolitā latevākampata /
DKCar, 1, 4, 20.4 bhavaduktaṃ sarvamahamapi tathā kariṣye iti māmasakṛdvivṛttavadanā vilokayantī mandaṃ mandamagāramagāt /
DKCar, 1, 4, 20.4 bhavaduktaṃ sarvamahamapi tathā kariṣye iti māmasakṛdvivṛttavadanā vilokayantī mandaṃ mandamagāramagāt /
DKCar, 1, 5, 1.1 atha mīnaketanasenānāyakena malayagirimahīruhanirantarāvāsibhujaṃgamabhuktāvaśiṣṭeneva sūkṣmatareṇa dhṛtaharicandanaparimalabhareṇeva mandagatinā dakṣiṇānilena viyogihṛdayasthaṃ manmathānalam ujjvalayan sahakārakisalayamakarandāsvādanaraktakaṇṭhānāṃ madhukarakalakaṇṭhānāṃ kākalīkalakalena dikcakraṃ vācālayan māninīmānasotkalikāmupanayan mākandasinduvāraraktāśokakiṃśukatilakeṣu kalikām upapādayan madanamahotsavāya rasikamanāṃsi samullāsayan vasantasamayaḥ samājagāma //
DKCar, 1, 5, 6.1 sā mūrtimatīva lakṣmīrmālaveśakanyakā svenaivārādhyamānaṃ saṃkalpitavarapradānāyāvirbhūtaṃ mūrtimantaṃ manmathamiva tamālokya mandamārutāndolitā lateva madanāveśavatī cakampe /
DKCar, 1, 5, 11.1 tadākarṇya nijamanorathamanuvadantyā bālacandrikayā saṃtuṣṭāntaraṅgā taraṅgāvalī mandānileneva saṅkalpajenākulīkṛtā rājakanyā jitamāraṃ kumāraṃ samucitāsīnaṃ vidhāya sakhīhastena śastena gandhakusumākṣataghanasāratāmbūlādinānājātivastunicayena pūjāṃ tasmai kārayāmāsa /
DKCar, 1, 5, 12.2 samutsukayā rājakanyayā marālagrahaṇe niyuktāṃ bālacandrikāmavalokya samucito vākyāvasara iti sambhāṣaṇanipuṇo rājavāhanaḥ salīlamalapat sakhi purā śāmbo nāma kaścinmahīvallabho manovallabhayā saha vihāravāñchayā kamalākaramavāpya tatra kokanadakadambasamīpe nidrādhīnamānasaṃ rājahaṃsaṃ śanair gṛhītvā bisaguṇena tasya caraṇayugalaṃ nigaḍayitvā kāntāmukhaṃ sānurāgaṃ vilokayan mandasmitavikasitaikakapolamaṇḍalas tām abhāṣata indumukhi mayā baddho marālaḥ śānto munivadāste /
DKCar, 1, 5, 14.3 sāpi bhartṛdārikā tadvacanākarṇanābhijñātasvapurātanajananavṛttāntā nūnamayaṃ matprāṇavallabhaḥ iti manasi jānatī rāgapallavitamānasā samandahāsamavocat saumya purā śāmbo yajñavatīsaṃdeśaparipālanāya tathāvidhaṃ haṃsabandhanam akārṣīt /
DKCar, 1, 5, 22.3 tatra cakoralocanāvacitapallavakusumanikurambaṃ mahīruhasamūhaṃ śaradindumukhyā manmathasamārādhanasthānaṃ ca natāṅgīpadapaṅkticihnitaṃ śītalasaikatatalaṃ ca sudatībhuktamuktaṃ mādhavīlatāmaṇḍapāntarapallavatalpaṃ ca vilokayaṃllalanātilakavilokanavelājanitaśeṣāṇi smāraṃsmāraṃ mandamārutakampitāni navacūtapallavāni madanāgniśikhā iva cakito darśaṃdarśaṃ manojakarṇejapānāmiva kokilakīramadhukarāṇāṃ kvaṇitāni śrāvaṃ śrāvaṃ māravikāreṇa kvacidapyavasthātumasahiṣṇuḥ paribabhrāma //
DKCar, 1, 5, 23.8 vidyeśvaro lajjābhirāmaṃ rājakumāramukhamabhivīkṣya viracitamandahāso vyājahāra deva bhavadanucare mayi tiṣṭhati tava kāryamasādhyaṃ kimasti /
DKCar, 2, 3, 78.1 ayaṃ ca niṣṭhuraḥ pitṛdrohī nāpyupapannasaṃsthānaḥ kāmopacāreṣv alabdhavaicakṣaṇyaḥ kalāsu kāvyanāṭakādiṣu mandābhiniveśaḥ śauryonmādī durvikatthano 'nṛtavādī cāsthānavarṣī //
DKCar, 2, 3, 116.1 aśrauṣaṃ ca mandamandaṃ padaśabdam //
DKCar, 2, 3, 116.1 aśrauṣaṃ ca mandamandaṃ padaśabdam //
DKCar, 2, 5, 3.1 kathaṃ tvidam iti mandamandam unmiṣan uparyacchacandrātapacchedakalpaṃ śuklāṃśukavitānamaikṣiṣi //
DKCar, 2, 5, 3.1 kathaṃ tvidam iti mandamandam unmiṣan uparyacchacandrātapacchedakalpaṃ śuklāṃśukavitānamaikṣiṣi //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 6, 45.1 mandotthitaṃ ca kiṃcit kuñcitāṅguṣṭhena prasṛtakomalāṅgulinā pāṇipallavena samāhatya hastapṛṣṭhena connīya caṭuladṛṣṭilāñchitaṃ stabakamiva bhramaramālānuviddham avapatantam ākāśa evāgrahīt //
DKCar, 2, 6, 210.1 sā tu tāpasī vārtāmāpādayat mandena mayā nirnimittamupekṣitā ratnavatī śvaśurau ca paribhūtau suhṛdaścātivartitāḥ //
DKCar, 2, 6, 286.1 kathamapaharatyakāmāmapi striyamanācāro nairṛtaḥ iti gaganagamanamandaśaktiraśastraś cātapye //
DKCar, 2, 8, 30.0 tāsu tisrastrayīvārtānvīkṣikyo mahatyo mandaphalāśca tāstāvadāsatām //
DKCar, 2, 8, 226.0 atha yathāpūrvamarcayitvā durgām udghāṭitakapāṭaḥ pratyakṣībhūya pratyayahṛṣṭadṛṣṭispaṣṭaromāñcam udyatāñjalirūḍhavismayaṃ ca praṇipatantīḥ prakṛtīrabhyadhām itthaṃ devī vindhyavāsinī manmukhena yuṣmān ājñāpayati sa eṣa rājasūnur āpanno mayā sakṛpayā śārdūlarūpeṇa tiraskṛtyādya vo dattamenamadyaprabhṛti matputratayā mandamātṛpakṣa iti parigṛhṇantu bhavantaḥ //
Divyāvadāna
Divyāv, 1, 135.0 te ca gardabhāḥ smṛtimanto gandhamāghrāyāghrāya śanairmandamandaṃ samprasthitāḥ //
Divyāv, 1, 135.0 te ca gardabhāḥ smṛtimanto gandhamāghrāyāghrāya śanairmandamandaṃ samprasthitāḥ //
Divyāv, 1, 136.0 sārthavāhaḥ saṃlakṣayati kasmādete śanairmandamandaṃ gacchantīti kṛtvā pratodayaṣṭyā tāḍitāḥ //
Divyāv, 1, 136.0 sārthavāhaḥ saṃlakṣayati kasmādete śanairmandamandaṃ gacchantīti kṛtvā pratodayaṣṭyā tāḍitāḥ //
Harṣacarita
Harṣacarita, 1, 164.1 astam upayāti ca pratyakparyastamaṇḍale lāṅgalikāstabakatāmratviṣi kamalinīkāmuke kaṭhorasārasaśiraḥśoṇaśociṣi sāvitre trayīmaye tejasi taruṇataratamālaśyāmale ca malinayati vyoma vyomavyāpini timirasaṃcaye saṃcaratsiddhasundarīnūpuraravānusāriṇi ca mandaṃ mandaṃ mandākinīhaṃsa iva samutsarpati śaśini gaganatalam kṛtasaṃdhyāpraṇāmā niśāmukha eva nipatya vimuktāṅgī pallavaśayane tasthau //
Harṣacarita, 1, 164.1 astam upayāti ca pratyakparyastamaṇḍale lāṅgalikāstabakatāmratviṣi kamalinīkāmuke kaṭhorasārasaśiraḥśoṇaśociṣi sāvitre trayīmaye tejasi taruṇataratamālaśyāmale ca malinayati vyoma vyomavyāpini timirasaṃcaye saṃcaratsiddhasundarīnūpuraravānusāriṇi ca mandaṃ mandaṃ mandākinīhaṃsa iva samutsarpati śaśini gaganatalam kṛtasaṃdhyāpraṇāmā niśāmukha eva nipatya vimuktāṅgī pallavaśayane tasthau //
Harṣacarita, 1, 179.1 mandamandamārutavidhutaiḥ kusumarajobhir adūṣitalocanāpy aśrujalaṃ mumoca //
Harṣacarita, 1, 179.1 mandamandamārutavidhutaiḥ kusumarajobhir adūṣitalocanāpy aśrujalaṃ mumoca //
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kirātārjunīya
Kir, 3, 46.1 savrīḍamandair iva niṣkriyatvān nātyartham astrair avabhāsamānaḥ /
Kir, 9, 26.2 mandamandam uditaḥ prayayau khaṃ bhītabhīta iva śītamayūkhaḥ //
Kir, 9, 26.2 mandamandam uditaḥ prayayau khaṃ bhītabhīta iva śītamayūkhaḥ //
Kir, 15, 6.1 trāsajihmaṃ yataś caitān mandam evānviyāya saḥ /
Kir, 15, 13.1 mandam asyann iṣulatāṃ ghṛṇayā munir eṣa vaḥ /
Kumārasaṃbhava
KumSaṃ, 1, 11.2 na durvahaśroṇipayodharārtā bhindanti mandāṃ gatim aśvamukhyaḥ //
KumSaṃ, 2, 29.1 tato mandāniloddhūtakamalākaraśobhinā /
KumSaṃ, 5, 75.2 alokasāmānyam acintyahetukaṃ dviṣanti mandāś caritaṃ mahātmanām //
Kāmasūtra
KāSū, 2, 1, 5.1 yasya saṃprayogakāle prītir udāsīnā vīryam alpaṃ kṣatāni ca na sahate sa mandavegaḥ //
KāSū, 2, 1, 19.2 sāmānye api bhrāntisaṃskāre kulālacakrasya bhramarakasya vā bhrāntāv eva vartamānasya prārambhe mandavegatā tataśca krameṇa pūraṇam vegasyetyupapadyate /
KāSū, 2, 1, 33.2 mandānām avabodhārthaṃ vistaro 'taḥ pravakṣyate //
KāSū, 2, 2, 15.2 uddhṛtya mandaśītkṛtā tam āśritā vā kiṃcid rāmaṇīyakaṃ paśyet tallatāveṣṭitakam //
KāSū, 2, 2, 16.1 caraṇena caraṇam ākramya dvitīyenorudeśam ākramantī veṣṭayantī vā tatpṛṣṭhasaktaikabāhur dvitīyenāṃsam avanamayantī īṣanmandaśītkṛtakūjitā cumbanārtham evādhiroḍhum icched iti vṛkṣādhirūḍhakam //
KāSū, 2, 2, 31.1 śāstrāṇāṃ viṣayastāvad yāvan mandarasā narāḥ /
KāSū, 2, 5, 26.1 caṇḍavegā mandaśītkṛtā āparāntikā lāṭhyaśca //
KāSū, 2, 5, 31.1 mṛdyamānāścābhiyogān mandaṃ mandaṃ prasiñcante draviḍyaḥ //
KāSū, 2, 5, 31.1 mṛdyamānāścābhiyogān mandaṃ mandaṃ prasiñcante draviḍyaḥ //
KāSū, 2, 7, 12.1 mandopakramaṃ vardhamānarāgam ā parisamāpteḥ //
KāSū, 3, 3, 5.5 pṛṣṭā ca kiṃcit sasmitam avyaktākṣaram anavasitārthaṃ ca mandaṃ mandam adhomukhī kathayati /
KāSū, 3, 3, 5.5 pṛṣṭā ca kiṃcit sasmitam avyaktākṣaram anavasitārthaṃ ca mandaṃ mandam adhomukhī kathayati /
KāSū, 3, 4, 31.1 pradoṣe niśi tamasi ca yoṣito mandasādhvasāḥ suratavyavasāyinyo rāgavatyaśca bhavanti /
KāSū, 3, 4, 34.4 mandāpadeśā guṇavatyapi kanyā dhanahīnā kulīnāpi samānair ayācyāmānā mātāpitṛviyuktā vā jñātikulavartinī vā prāptayauvanā pāṇigrahaṇaṃ svayam abhīpseta //
KāSū, 4, 2, 14.1 mandaṃ vā kalaham upalabhya svayam eva saṃdhukṣayet //
KāSū, 5, 1, 11.20 śaśo mandavega iti ca hastinyāḥ /
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
KāSū, 5, 4, 1.5 mandavegatām īrṣyālutāṃ śaṭhatām akṛtajñatāṃ cāsaṃbhogaśīlatāṃ kadaryatāṃ capalatām anyāni ca yāni tasmin guptānyasyā abhyāśe sati sadbhāve atiśayena bhāṣeta /
KāSū, 7, 1, 4.5 śṛṅgāṭakakaserumadhūkāni kṣīrakākolyā saha piṣṭāni saśarkareṇa payasā ghṛtena mandāgninotkarikāṃ paktvā yāvadarthaṃ bhakṣitavān anantāḥ striyo gacchatīty ācakṣate /
KāSū, 7, 2, 3.0 aupariṣṭakaṃ mandavegasya gatavayaso vyāyatasya śrāntasya ca rāgapratyānayanam //
Kātyāyanasmṛti
KātySmṛ, 1, 826.1 ayaḥsaṃdānaguptās tu mandabhaktā balānvitāḥ /
Kāvyādarśa
KāvĀ, 1, 49.1 candanapraṇayodgandhir mando malayamārutaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 104.1 mando gandhavahaḥ kṣāro vahnir induś ca jāyate /
KāvĀ, Dvitīyaḥ paricchedaḥ, 153.2 ayatāpi tvayedānīṃ mandapremṇā mamāsti kim //
Kāvyālaṃkāra
KāvyAl, 3, 34.1 ayaṃ mandadyutirbhāsvānastaṃ prati yiyāsati /
KāvyAl, 6, 14.2 mandāḥ sāṃketikānarthān manyante pāramārthikān //
Kūrmapurāṇa
KūPur, 1, 39, 21.2 sauro 'ṅgirāśca vakraśca jñeyā mandavicāriṇaḥ //
KūPur, 2, 11, 32.1 mātrādvādaśako mandaś caturviṃśatimātrikaḥ /
KūPur, 2, 11, 33.2 mandamadhyamamukhyānām ānandād uttamottamaḥ //
Laṅkāvatārasūtra
LAS, 2, 133.2 bālānāṃ mandabuddhīnām āryāṇāṃ ca viviktatām //
Liṅgapurāṇa
LiPur, 1, 8, 45.2 tridhā dvijairyamaḥ prokto mando madhyottamas tathā //
LiPur, 1, 29, 10.1 mandasmitaṃ ca bhagavān strīṇāṃ manasijodbhavam /
LiPur, 1, 54, 20.1 kulālacakramadhyaṃ tu yathā mandaṃ prasarpati /
LiPur, 1, 54, 20.2 tathodagayane sūryaḥ sarpate mandavikramaḥ //
LiPur, 1, 54, 25.1 aharbhavati taccāpi carate mandavikramaḥ /
LiPur, 1, 57, 19.2 sauro'ṅgirāś ca vakraś ca jñeyā mandavicāriṇaḥ //
LiPur, 1, 60, 4.1 mahāgraho dvijaśreṣṭhā mandagāmī śanaiścaraḥ /
LiPur, 1, 61, 39.1 sauro'ṅgirāś ca vakraś ca jñeyā mandavicāriṇaḥ /
LiPur, 1, 79, 1.2 kathaṃ pūjyo mahādevo martyairmandairmahāmate /
LiPur, 2, 1, 69.1 mandaṃ mandasmitā devī vicitrābharaṇānvitā /
LiPur, 2, 1, 69.1 mandaṃ mandasmitā devī vicitrābharaṇānvitā /
LiPur, 2, 8, 16.2 rudre muhūrte mandena vīkṣite munisattamāḥ //
LiPur, 2, 19, 39.2 sarveṣāṃ mandaparyantaṃ mahādevaṃ ca bhāskaram //
Matsyapurāṇa
MPur, 25, 62.2 yo brāhmaṇo 'dyaprabhṛtīha kaścinmohātsurāṃ pāsyati mandabuddhiḥ /
MPur, 124, 72.2 kulālacakramadhyastho yathā mandaṃ prasarpati //
MPur, 124, 73.1 udagyāne tathā sūryaḥ sarpate mandavikramaḥ /
MPur, 124, 77.1 uttarakramaṇe'rkasya divā mandagatiḥ smṛtā /
MPur, 124, 78.2 gatiḥ sūryasya vai naktaṃ mandā cāpi vidhīyate //
MPur, 128, 69.1 sauraścāṅgiraso vakro vijñeyā mandacāriṇaḥ /
MPur, 129, 11.1 niṣprabhaṃ tu jagatsarvaṃ mandamevābhibhāṣitam /
MPur, 154, 586.2 mandire mandasaṃcāraḥ śanairgirisutāyutaḥ //
MPur, 158, 23.1 sarvābharaṇapūrvāṅgīṃ mado mandena kāriṇīm /
Meghadūta
Megh, Pūrvameghaḥ, 10.1 mandaṃ mandaṃ nudati pavanaścānukūlo yathā tvāṃ vāmaścāyaṃ nadati madhuraṃ cātakaste sagandhaḥ /
Megh, Pūrvameghaḥ, 10.1 mandaṃ mandaṃ nudati pavanaścānukūlo yathā tvāṃ vāmaścāyaṃ nadati madhuraṃ cātakaste sagandhaḥ /
Megh, Uttarameghaḥ, 49.1 saṃkṣipyante kṣaṇa iva kathaṃ dīrghayāmā triyāmā sarvāvasthāsv ahar api kathaṃ mandamandātapaṃ syāt /
Megh, Uttarameghaḥ, 49.1 saṃkṣipyante kṣaṇa iva kathaṃ dīrghayāmā triyāmā sarvāvasthāsv ahar api kathaṃ mandamandātapaṃ syāt /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 11.1 ko bhedaḥ tīvraṃ mandaṃ ciram āśu nānāprakāram ekaprakāram ityevamādir viśeṣaḥ //
NyāBh zu NyāSū, 3, 2, 72, 13.1 karmanimitte tu sukhaduḥkhayoge karmaṇāṃ tīvramandatopapatteḥ karmasañcayānāṃ cotkarṣāpakarṣabhāvāt nānāvidhaikavidhabhāvāc ca karmaṇāṃ sukhaduḥkhabhedopapattiḥ //
Nāṭyaśāstra
NāṭŚ, 2, 85.1 mandavātāyanopeto nirvāto dhīraśabdavān /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 12, 1.0 krāthanaspandanādiprayogaiḥ dhikkṛtasya nidrāviṣṭo vāyusaṃspṛṣṭo mandakārī asamyakkārī asamyagvādīti yo 'yaṃ duṣṭaśabdo 'bhiyogaśabdaśca niṣpadyate tasminn anṛte māyāsaṃjñā //
Suśrutasaṃhitā
Su, Sū., 6, 11.2 tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavantyāpaś ca prasannāḥ snigdhā atyarthaṃ gurvyaś ca tā upayujyamānā mandakiraṇatvādbhānoḥ satuṣārapavanopastambhitadehānāṃ dehināmavidagdhāḥ snehācchaityādgauravād upalepāc ca śleṣmasaṃcayam āpādayanti sa saṃcayo vasante 'rkaraśmipravilāyita īṣatstabdhadehānāṃ dehināṃ ślaiṣmikān vyādhīn janayati /
Su, Sū., 13, 18.2 sthūlamadhyāḥ parikliṣṭāḥ pṛthvyo mandaviceṣṭitāḥ /
Su, Sū., 14, 37.1 dhātukṣayāt srute rakte mandaḥ saṃjāyate 'nalaḥ /
Su, Sū., 15, 7.1 ata ūrdhvam eṣāṃ kṣīṇalakṣaṇaṃ vakṣyāmaḥ tatra vātakṣaye mandaceṣṭatālpavāktvamapraharṣo mūḍhasaṃjñatā ca pittakṣaye mandoṣmāgnitā niṣprabhatā ca śleṣmakṣaye rūkṣatāntardāha āmāśayetaraśleṣmāśayaśūnyatā saṃdhiśaithilyaṃ tṛṣṇā daurbalyaṃ prajāgaraṇaṃ ca //
Su, Sū., 15, 7.1 ata ūrdhvam eṣāṃ kṣīṇalakṣaṇaṃ vakṣyāmaḥ tatra vātakṣaye mandaceṣṭatālpavāktvamapraharṣo mūḍhasaṃjñatā ca pittakṣaye mandoṣmāgnitā niṣprabhatā ca śleṣmakṣaye rūkṣatāntardāha āmāśayetaraśleṣmāśayaśūnyatā saṃdhiśaithilyaṃ tṛṣṇā daurbalyaṃ prajāgaraṇaṃ ca //
Su, Sū., 17, 4.3 tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca //
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 21, 18.3 tatra saṃcitānāṃ khalu doṣāṇāṃ stabdhapūrṇakoṣṭhatā pītāvabhāsatā mandoṣmatā cāṅgānāṃ gauravamālasyaṃ cayakāraṇavidveṣaś ceti liṅgāni bhavanti /
Su, Sū., 35, 24.2 sa caturvidho bhavati doṣānabhipanna ekaḥ vikriyāmāpannastrividho bhavati viṣamo vātena tīkṣṇaḥ pittena mandaḥ śleṣmaṇā caturthaḥ samaḥ sarvasāmyād iti /
Su, Sū., 35, 24.3 tatra yo yathākālam upayuktamannaṃ samyak pacati sa samaḥ samair doṣaiḥ yaḥ kadācit samyak pacati kadācid ādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtam apyupayuktam annamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityābhāṣyate sa muhurmuhuḥ prabhūtam apyupayuktam annam āśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasaṃtāpāñjanayati yastvalpam apyupayuktam udaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ //
Su, Sū., 35, 25.2 karotyagnistathā mando vikārān kaphasaṃbhavān //
Su, Sū., 35, 26.1 tatra same parirakṣaṇaṃ kurvīta viṣame snigdhāmlalavaṇaiḥ kriyāviśeṣaiḥ pratikurvīta tīkṣṇe madhurasnigdhaśītair virekaiś ca evamevātyagnau viśeṣeṇa māhiṣaiś ca kṣīradadhisarpirbhiḥ mande kaṭutiktakaṣāyair vamanaiś ca //
Su, Sū., 40, 10.5 tattu na samyak bhūtaguṇādāmāccānyo 'mlo vipāko nāsti pittaṃ hi vidagdham amlatām upaityagner mandatvāt yadyevaṃ lavaṇo 'pyanyaḥ pāko bhaviṣyati śleṣmā hi vidagdho lavaṇatām upaitīti /
Su, Sū., 41, 4.1 tatra sthūlasāndramandasthiragurukaṭhinaṃ gandhabahulamīṣatkaṣāyaṃ prāyaśo madhuramiti pārthivaṃ tat sthairyabalagauravasaṃghātopacayakaraṃ viśeṣataścādhogatisvabhāvam iti /
Su, Sū., 41, 4.2 śītastimitasnigdhamandagurusarasāndramṛdupicchilaṃ rasabahulamīṣatkaṣāyāmlalavaṇaṃ madhurarasaprāyamāpyaṃ tat snehanahlādanakledanabandhanaviṣyandanakaram iti /
Su, Sū., 45, 22.2 gurvyaḥ śaivālasaṃchannāḥ kaluṣā mandagāśca yāḥ //
Su, Sū., 45, 46.1 mande 'gnāvudare kuṣṭhe jvare netrāmaye tathā /
Su, Sū., 45, 46.2 vraṇe ca madhumehe ca pānīyaṃ mandamācaret //
Su, Sū., 45, 67.1 vidāhi sṛṣṭaviṇmūtraṃ mandajātaṃ tridoṣakṛt /
Su, Sū., 45, 83.1 svādvamlam atyamlakamandajātaṃ tathā śṛtakṣīrabhavaṃ saraśca /
Su, Sū., 46, 62.2 kaphottheṣu ca rogeṣu mandavāte ca śasyate //
Su, Sū., 46, 87.1 nātiśīto guruḥ snigdho mandapittakaphaḥ smṛtaḥ /
Su, Sū., 46, 151.2 śūlājīrṇavibandheṣu mande 'gnau kaphamārute //
Su, Sū., 46, 212.1 pittaghnānyanilaṃ kuryustathā mandakaphāni ca /
Su, Sū., 46, 257.2 mandavātakaphānyāhū raktapittaharāṇi ca //
Su, Sū., 46, 444.1 mandakarmānalārogyāḥ sukumārāḥ sukhocitāḥ /
Su, Sū., 46, 513.2 bhavatyajīrṇe 'pi tadā bubhukṣā sā mandabuddhiṃ viṣavannihanti //
Su, Sū., 46, 522.2 saro 'nulomanaḥ prokto mando yātrākaraḥ smṛtaḥ //
Su, Nid., 1, 26.2 tathā medaḥśritaḥ kuryādgranthīn mandarujo 'vraṇān //
Su, Nid., 1, 36.1 asvedaharṣau mando 'gniḥ śītastambhau kaphāvṛte /
Su, Nid., 2, 4.1 tatrānātmavatāṃ yathoktaiḥ prakopaṇair viruddhādhyaśanastrīprasaṅgotkaṭukāsanapṛṣṭhayānavegavidhāraṇādibhir viśeṣaiḥ prakupitā doṣā ekaśo dviśaḥ samastāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ pradhānadhamanīranuprapadyādho gatvā gudamāgamya pradūṣya gudavalīrmāṃsaprarohāñjanayanti viśeṣato mandāgnes tathā tṛṇakāṣṭhopalaloṣṭavastrādibhiḥ śītodakasaṃsparśanādvā kandāḥ parivṛddhimāsādayanti tānyarśāṃsītyācakṣate //
Su, Nid., 7, 16.1 mandajvarāgniḥ kaphapittaliṅgair upadrutaḥ kṣīṇabalo 'tipāṇḍuḥ /
Su, Nid., 10, 6.1 śleṣmātmakaḥ sarati mandam aśīghrapākaḥ snigdhaḥ sitaśvayathur alparug ugrakaṇḍuḥ /
Su, Nid., 11, 13.2 vṛttaṃ sthiraṃ mandarujaṃ mahāntamanalpamūlaṃ ciravṛddhyapākam //
Su, Nid., 11, 25.2 cirābhivṛddhiṃ kurute cirācca prapacyate mandarujaḥ kadācit //
Su, Nid., 12, 11.1 tatra vātajaṃ kharaṃ kṛṣṇaṃ paruṣamanimittānilarujaṃ parisphuṭati ca bahuśaḥ pittajaṃ tu pītāvabhāsamīṣanmṛdu jvaradāhaprāyaṃ ca śleṣmajaṃ tu śvetaṃ snigdhāvabhāsaṃ mandavedanaṃ bhārikaṃ mahāgranthikaṃ kaṇṭakair upacitaṃ ca //
Su, Nid., 13, 54.2 niruddhaprakaśe tasminmandaghāramavedanam //
Su, Nid., 16, 22.1 āghaṭṭitāḥ prasravanti śoṇitaṃ mandavedanāḥ /
Su, Nid., 16, 49.2 srotonirodhinyapi mandapākā gurvī sthirā sā kaphasaṃbhavā vai //
Su, Śār., 4, 66.1 avyavasthitamatiścaladṛṣṭir mandaratnadhanasaṃcayamitraḥ /
Su, Śār., 4, 95.1 durmedhastvaṃ mandatā ca svapne maithunanityatā /
Su, Śār., 10, 57.3 vātābhipanna eva śuṣyati garbhaḥ sa mātuḥ kukṣiṃ na pūrayati mandaṃ spandate ca taṃ bṛṃhaṇīyaiḥ payobhir māṃsarasaiścopacaret /
Su, Cik., 1, 7.2 kṣiprajaḥ pītanīlābhaḥ kiṃśukodakābhoṣṇasrāvī dāhapākarāgavikārakārī pītapiḍakājuṣṭaś ceti pittāt pratatacaṇḍakaṇḍūbahulaḥ sthūlauṣṭhaḥ stabdhasirāsnāyujālāvatataḥ kaṭhinaḥ pāṇḍvavabhāso mandavedanaḥ śuklaśītasāndrapicchilāsrāvī guruś ceti kaphāt /
Su, Cik., 1, 22.1 sthirāṇāṃ rujatāṃ mandaṃ kāryaṃ vimlāpanaṃ bhavet /
Su, Cik., 14, 14.2 mandāgnirvā hiṅgvādikaṃ cūrṇam upayuñjīta //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 24, 112.2 āyuṣmanto mandajarā vapurvarṇabalānvitāḥ //
Su, Cik., 31, 56.2 dṛḍhendriyo mandajaraḥ śatāyuḥ snehopasevī puruṣo bhavettu //
Su, Cik., 33, 18.1 vāmyāstu viṣaśoṣastanyadoṣamandāgnyunmādāpasmāraślīpadārbudavidārikāmedomehagarajvarārucyapacyāmātīsārahṛdrogacittavibhramavisarpavidradhyajīrṇamukhaprasekahṛllāsaśvāsakāsapīnasapūtīnāsakaṇṭhauṣṭhavaktrapākakarṇasrāvādhijihvopajihvikāgalaśuṇḍikādhaḥśoṇitapittinaḥ kaphasthānajeṣu vikāreṣvanye ca kaphavyādhiparītā iti //
Su, Cik., 33, 26.1 mandāgnimakṣīṇamasadviriktaṃ na pāyayetāhani tatra peyām /
Su, Cik., 33, 29.1 mandāgnyatisnehitabālavṛddhasthūlāḥ kṣatakṣīṇabhayopataptāḥ /
Su, Cik., 33, 39.1 mandāgniṃ krūrakoṣṭhaṃ ca sakṣāralavaṇair ghṛtaiḥ /
Su, Cik., 34, 16.1 kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṃ vā pītamauṣadhaṃ pittānilau pradūṣya parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṃ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet //
Su, Cik., 36, 33.2 atyāśitasyātibahurbastir mandoṣṇa eva ca //
Su, Cik., 37, 62.1 evaṃ praṇihite bastau mandāyāso 'tha mandavāk /
Su, Cik., 37, 62.1 evaṃ praṇihite bastau mandāyāso 'tha mandavāk /
Su, Cik., 37, 93.2 śīto mṛduśca nābhyeti tato mandaṃ pravāhate //
Su, Cik., 37, 95.1 alpaṃ bhuktavato 'lpo hi sneho mandaguṇastathā /
Su, Cik., 39, 3.2 nirūḍhasya ca kāyāgnirmando bhavati dehinaḥ //
Su, Cik., 39, 18.2 kecidevaṃ kramaṃ prāhurmandamadhyottamāgniṣu //
Su, Ka., 3, 31.1 mandaṃ kīṭeṣu nātyuṣṇaṃ bahuvātakaphaṃ viṣam /
Su, Ka., 4, 23.1 maṇḍalair vividhaiścitrāḥ pṛthavo mandagāminaḥ /
Su, Ka., 4, 35.1 tatra mahānetrajihvāsyaśirasaḥ pumāṃsaḥ sūkṣmanetrajihvāsyaśirasaḥ striya ubhayalakṣaṇā mandaviṣā akrodhā napuṃsakā iti //
Su, Ka., 4, 38.1 puruṣābhidaṣṭa ūrdhvaṃ prekṣate adhastāt striyā sirāścottiṣṭhanti lalāṭe napuṃsakābhidaṣṭas tiryakprekṣī bhavati garbhiṇyā pāṇḍumukho dhmātaśca sūtikayā kukṣiśūlārtaḥ sarudhiraṃ mehatyupajihvikā cāsya bhavati grāsārthinānnaṃ kāṅkṣati vṛddhena cirānmandāśca vegāḥ bālenāśu mṛdavaśca nirviṣeṇāviṣaliṅgam andhāhikenāndhatvamityeke grasanāt ajagaraḥ śarīraprāṇaharo na viṣāt /
Su, Ka., 8, 23.1 liṅgaṃ tīkṣṇaviṣeṣvetacchṛṇu mandaviṣeṣvataḥ /
Su, Ka., 8, 56.3 trividhā vṛścikāḥ proktā mandamadhyamahāviṣāḥ //
Su, Ka., 8, 57.1 gośakṛtkothajā mandā madhyāḥ kāṣṭheṣṭikodbhavāḥ /
Su, Ka., 8, 58.1 mandā dvādaśa madhyāstu trayaḥ pañcadaśottamāḥ /
Su, Ka., 8, 59.2 pīto dhūmro romaśaḥ śāḍvalābho raktaḥ śvetenodareṇeti mandāḥ //
Su, Ka., 8, 70.1 daṃśaṃ mandaviṣāṇāṃ tu cakratailena secayet /
Su, Ka., 8, 75.2 duścikitsyatamaṃ cāpi bhiṣagbhir mandabuddhibhiḥ //
Su, Ka., 8, 86.1 sakaṇḍukoṭhaṃ sthiramalpamūlaṃ lālākṛtaṃ mandarujaṃ vadanti /
Su, Utt., 3, 13.1 ervārubījapratimāḥ piḍakā mandavedanāḥ /
Su, Utt., 3, 15.2 mṛdvī mandarujā sūkṣmā jñeyā sāñjananāmikā //
Su, Utt., 18, 78.1 akṣi mandaviriktaṃ syādudagrataradoṣavat /
Su, Utt., 39, 44.2 saṃhṛṣṭaromā srastāṅgo mandasantāpavedanaḥ //
Su, Utt., 39, 54.2 duścikitsyatamo mandaḥ sukaṣṭo dhātuśoṣakṛt //
Su, Utt., 39, 110.2 bahudoṣasya mandāgneḥ saptarātrāt paraṃ jvare //
Su, Utt., 39, 135.1 klinnāṃ yavāgūṃ mandāgniṃ tṛṣārtaṃ pāyayennaram /
Su, Utt., 39, 142.2 madyaṃ purāṇaṃ mandāgner yavānnopahitaṃ hitam //
Su, Utt., 40, 55.1 sakṣāralavaṇair yuktaṃ mandāgniḥ sa pibedghṛtam /
Su, Utt., 40, 89.2 bahuśleṣma saraktaṃ ca mandavātaṃ cirotthitam //
Su, Utt., 40, 167.1 atisāre nivṛtte 'pi mandāgnerahitāśinaḥ /
Su, Utt., 41, 19.1 jarāśoṣī kṛśo mandavīryabuddhibalendriyaḥ /
Su, Utt., 42, 33.2 kāsāpasmāramandāgniplīhaśūlānilāñjayet //
Su, Utt., 47, 71.1 sabāhyābhyantaraṃ dehaṃ dahedvai mandacetasaḥ /
Su, Utt., 50, 11.2 vikṛṣṭakālair yā vegair mandaiḥ samabhivartate //
Su, Utt., 53, 5.1 kṛcchrāt kaphena satataṃ kapharuddhakaṇṭho mandaṃ śanair vadati cāpi divā viśeṣaḥ /
Su, Utt., 58, 12.1 pravāhato mandarujamalpamalpaṃ punaḥ punaḥ /
Su, Utt., 64, 6.2 mande 'gnau kopamāyānti sarveṣāṃ mārutādayaḥ //
Su, Utt., 64, 21.2 hemantaḥ śītalo rūkṣo mandasūryo 'nilākulaḥ //
Su, Utt., 64, 63.2 mandāgnaye rogiṇe ca mātrāhīnaḥ praśasyate //
Su, Utt., 66, 16.1 spaṣṭagūḍhārthavijñānam agāḍhamandacetasām /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.74 tatra vyaktaṃ pṛthivyādisvarūpataḥ pāṃsulapado 'pi pratyakṣataḥ pratipadyate pūrvavatā cānumānena dhūmādidarśanād vahnyādīti tadvyutpādanāya mandaprayojanaṃ śāstram iti duradhigamam anena vyutpādanīyam /
STKau zu SāṃKār, 13.2, 1.4 evaṃ karaṇānāṃ vṛttipaṭutve hetur lāghavaṃ gurutve hi mandāni syur iti sattvasya prakāśātmatvam uktam /
Sūryasiddhānta
SūrSiddh, 1, 58.2 niraṃśatvam gatāś cānye noktās te mandacāriṇaḥ //
SūrSiddh, 2, 12.1 vakrātivakrā vikalā mandā mandatarā samā /
SūrSiddh, 2, 13.1 tatrātiśīghrā śīghrākhyā mandā mandatarā samā /
Viṣṇupurāṇa
ViPur, 1, 17, 73.2 kiṃ kariṣyāmi mandātmā samarthena na yat kṛtam //
ViPur, 2, 8, 35.1 kulālacakramadhyastho yathā mandaṃ prasarpati /
ViPur, 2, 8, 35.2 tathodagayane sūryaḥ sarpate mandavikramaḥ //
ViPur, 2, 8, 37.1 aharbhavati tatrāpi carate mandavikramaḥ //
ViPur, 2, 8, 41.2 divā naktaṃ ca sūryasya mandā śīghrā ca vai gatiḥ //
ViPur, 2, 8, 42.1 mandāhni yasminn ayane śīghrā naktaṃ tadā gatiḥ /
ViPur, 2, 8, 42.2 śīghrā niśi yadā cāsya tadā mandā divā gatiḥ //
ViPur, 2, 8, 46.2 uttare prakrame śīghrā niśi mandā gatirdivā //
ViPur, 2, 12, 20.2 samāruhya śanairyāti mandagāmī śanaiścaraḥ //
ViPur, 4, 24, 147.2 śrutvāpi taṃ ko hi karoti sādhur mamatvam ātmanyapi mandacetāḥ //
ViPur, 5, 3, 7.1 mandaṃ jagarjurjaladāḥ puṣpavṛṣṭimuco dvija //
ViPur, 5, 13, 38.2 nairāśyānmandagāminyā nivṛttaṃ lakṣyate padam //
Śatakatraya
ŚTr, 2, 3.2 līlāmandaṃ prasthitaṃ ca sthitaṃ ca strīṇām etad bhūṣaṇaṃ cāyudhaṃ ca //
ŚTr, 2, 47.2 kintv evaṃ kavibhiḥ pratāritamanās tattvaṃ vijānann api tvaṅmāṃsāsthimayaṃ vapur mṛgadṛśāṃ mando janaḥ sevate //
ŚTr, 2, 89.2 mando marut sumanasaḥ śuci harmyapṛṣṭhaṃ grīṣme madaṃ ca madanaṃ ca vivardhayanti //
ŚTr, 3, 86.2 mano mandaspandaṃ bahir api cirasyāpi vimṛśanna jāne kasyaiṣā pariṇatir udārasya tapasaḥ //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 3.2 prayānti mandaṃ bahudhāravarṣiṇo balāhakāḥ śrotramanoharasvanāḥ //
ṚtuS, Tṛtīyaḥ sargaḥ, 3.2 nadyo viśālapulināntanitambabimbā mandaṃ prayānti samadāḥ pramadā ivādya //
ṚtuS, Tṛtīyaḥ sargaḥ, 6.1 mandānilākulitacārutarāgraśākhaḥ puṣpodgamapracayakomalapallavāgraḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 11.2 mandaprabhātapavanodgatavīcimālāny utkaṇṭhayanti sahasā hṛdayaṃ sarāṃsi //
ṚtuS, Pañcamaḥ sargaḥ, 7.2 bhramanti mandaṃ śramakheditoravaḥ kṣapāvasāne navayauvanāḥ striyaḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 19.1 mattadvirephaparicumbitacārupuṣpā mandānilākulitanamramṛdupravālāḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 36.2 cūtāmodasugandhimandapavanaḥ śṛṅgāradīkṣāguruḥ kalpāntaṃ madanapriyo diśatu vaḥ puṣpāgamo maṅgalam //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 9.1 mādhuryaśaityapaicchilyasnehagauravamandatāḥ /
Ayurvedarasāyana zu AHS, Sū., 16, 8.1, 1.0 asnehanīyān āha na tv atimandāgnītyādi //
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 6.2 tatra durbalamandāgnibālavṛddhasukhātmakaiḥ /
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 9.1 na balakṣapaṇī mandavibhraṃśā śuddhaye'pyalam /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 32.1 tattvaṃ yathārtham ākarṇya mandaḥ prāpnoti mūḍhatām /
Aṣṭāvakragīta, 18, 76.1 mandaḥ śrutvāpi tadvastu na jahāti vimūḍhatām /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 10.2 mandāḥ sumandamatayo mandabhāgyā hy upadrutāḥ //
BhāgPur, 1, 1, 10.2 mandāḥ sumandamatayo mandabhāgyā hy upadrutāḥ //
BhāgPur, 1, 8, 44.3 mandaṃ jahāsa vaikuṇṭho mohayann iva māyayā //
BhāgPur, 1, 16, 9.1 mandasya mandaprajñasya vayo mandāyuṣaśca vai /
BhāgPur, 1, 16, 9.1 mandasya mandaprajñasya vayo mandāyuṣaśca vai /
BhāgPur, 1, 16, 9.1 mandasya mandaprajñasya vayo mandāyuṣaśca vai /
BhāgPur, 3, 15, 34.1 tad vām amuṣya paramasya vikuṇṭhabhartuḥ kartuṃ prakṛṣṭam iha dhīmahi mandadhībhyām /
BhāgPur, 3, 25, 30.1 tad etan me vijānīhi yathāhaṃ mandadhīr hare /
BhāgPur, 4, 17, 24.2 na muñcasyātmaruddhāni māmavajñāya mandadhīḥ //
BhāgPur, 10, 3, 7.2 mandaṃ mandaṃ jaladharā jagarjuranusāgaram //
BhāgPur, 10, 3, 7.2 mandaṃ mandaṃ jaladharā jagarjuranusāgaram //
BhāgPur, 10, 4, 6.2 dātumarhasi mandāyā aṅgemāṃ caramāṃ prajām //
BhāgPur, 10, 4, 12.1 kiṃ mayā hatayā manda jātaḥ khalu tavāntakṛt /
BhāgPur, 11, 1, 16.2 janayiṣyati vo mandā musalaṃ kulanāśanam //
BhāgPur, 11, 4, 7.3 gatvāpsarogaṇavasantasumandavātaiḥ /
BhāgPur, 11, 14, 11.2 duḥkhodarkās tamoniṣṭhāḥ kṣudrā mandāḥ śucārpitāḥ //
Bhāratamañjarī
BhāMañj, 1, 230.2 kaṇvāśramaṃ śanaiḥ prāpa mandānilacalallatam //
BhāMañj, 1, 623.1 taṃ prāha drupado brahmanmūrkho 'si bata mandadhīḥ /
BhāMañj, 1, 1335.2 sa mandadīdhitiḥ kṣīṇo jāḍyādarucimāśritaḥ //
BhāMañj, 13, 574.2 mandapratāpo dhūmāṅko na bhaveddrumavahnivat //
BhāMañj, 14, 158.2 mandaprayatnaśithilānprāhiṇodvijayaḥ śarān //
BhāMañj, 15, 3.2 rāghavādikathābandheṣvabhūn mandācaro janaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 135.2 mandānalatvaṃ balahānimugrāṃ viṣṭambhatāṃ netrarujaṃ ca kuṣṭham /
Garuḍapurāṇa
GarPur, 1, 58, 29.1 samāruhya śanairyāti mandagāmī śanaiścaraḥ /
GarPur, 1, 111, 11.1 niḥśaṅkaṃ kiṃ manuṣyāḥ kuruta parahitaṃ yuktamagre hitaṃ yanmodadhvaṃ kāminībhirmadanaśarahatā mandamandātidṛṣṭyā /
GarPur, 1, 111, 11.1 niḥśaṅkaṃ kiṃ manuṣyāḥ kuruta parahitaṃ yuktamagre hitaṃ yanmodadhvaṃ kāminībhirmadanaśarahatā mandamandātidṛṣṭyā /
GarPur, 1, 112, 18.1 śūratvayuktā mṛdumandavākyā jitendriyāḥ satyaparākramāśca /
GarPur, 1, 147, 40.2 jvaropadravatīkṣṇatvaṃ mandāgnir bahumūtratā //
GarPur, 1, 147, 66.2 yathottaraṃ mandagatirmandaśaktiryathāyatham //
GarPur, 1, 147, 66.2 yathottaraṃ mandagatirmandaśaktiryathāyatham //
GarPur, 1, 147, 77.2 mandajvarapralāpastu saśītaḥ syātpralepakaḥ //
GarPur, 1, 147, 78.1 nityaṃ mandajvaro rūkṣaḥ śītakṛcchreṇa gacchati /
GarPur, 1, 147, 80.2 tīkṣṇo 'thavā divā mando jāyate rātrijo jvaraḥ //
GarPur, 1, 151, 3.2 karoti hikkāṃ śvasanaḥ mandaśabdāṃ kṣudhānugām //
GarPur, 1, 151, 5.1 jatrumūlātparisṛtā mandavegavantī hi sā /
GarPur, 1, 152, 19.2 doṣairmandānalatvena śothalepakapholbaṇaiḥ //
GarPur, 1, 156, 16.1 jāyante 'rśāṃsi tu tatpūrvaṃ lakṣaṇaṃ vahnimandatā /
GarPur, 1, 156, 38.1 śleṣmolbaṇā mahāmūlā ghanā mandarujaḥ sitāḥ /
GarPur, 1, 159, 25.1 śanaiḥ śanaiḥ śanairmehī mandaṃ mandaṃ pramehati /
GarPur, 1, 159, 25.1 śanaiḥ śanaiḥ śanairmehī mandaṃ mandaṃ pramehati /
GarPur, 1, 161, 1.3 rogāḥ sarve 'pi mandāgnau sutarāmudarāṇi tu //
GarPur, 1, 161, 37.2 atyambupānānmandāgneḥ kṣīṇasyātikṛśasya ca //
GarPur, 1, 162, 7.2 mandaśaktirjvarī śvāsī karṇaśūlī tathā bhramī //
GarPur, 1, 167, 16.2 kaṇḍūrmandā ca rugdvandvaṃ sarvaliṅgaṃ ca saṃkarāt //
GarPur, 1, 167, 46.1 samāne 'tikriyājñatvam asvedo mandavahnitā /
GarPur, 1, 168, 37.1 mandastīkṣṇo 'tha viṣamaḥ samaś ceti caturvidhāḥ /
GarPur, 1, 168, 38.2 tīkṣṇe pittapratīkāro mande śleṣmaviśodhanam //
Gītagovinda
GītGov, 4, 1.1 yamunātīravānīranikuñje mandamāsthitam /
GītGov, 5, 32.1 sabhayacakitam vinyasyantīm dṛśam timire pathi pratitaru muhuḥ sthitvā mandam padāni vitanvatīm /
GītGov, 6, 1.2 taccaritam govinde manasijamande sakhī prāha //
Hitopadeśa
Hitop, 1, 118.2 tataḥ prabhṛti pratyahaṃ nijaśaktihīnaḥ sattvotsāharahitaḥ svāhāram apy utpādayitum akṣamaḥ sann āsaṃ mandaṃ mandam upasarpan cūḍākarṇenāvalokitaḥ /
Hitop, 1, 118.2 tataḥ prabhṛti pratyahaṃ nijaśaktihīnaḥ sattvotsāharahitaḥ svāhāram apy utpādayitum akṣamaḥ sann āsaṃ mandaṃ mandam upasarpan cūḍākarṇenāvalokitaḥ /
Hitop, 1, 135.1 tato 'haṃ mandaṃ mandam upasarpaṃs tena vīṇākarṇena jarjaravaṃśakhaṇḍena tāḍitaś cācintayam /
Hitop, 1, 135.1 tato 'haṃ mandaṃ mandam upasarpaṃs tena vīṇākarṇena jarjaravaṃśakhaṇḍena tāḍitaś cācintayam /
Hitop, 2, 20.5 taṃ tathāvidhaṃ dṛṣṭvā damanakaḥ karaṭakam āha sakhe karaṭaka kim ity ayam udakārthī svāmī pānīyam apītvā sacakito mandaṃ mandam avatiṣṭhate /
Hitop, 2, 20.5 taṃ tathāvidhaṃ dṛṣṭvā damanakaḥ karaṭakam āha sakhe karaṭaka kim ity ayam udakārthī svāmī pānīyam apītvā sacakito mandaṃ mandam avatiṣṭhate /
Hitop, 2, 32.13 tenādhunāpi mamāhāradāne mandādaraḥ /
Hitop, 2, 32.14 yato vinā vidhuradarśanaṃ svāmina upajīviṣu mandādarā bhavanti /
Hitop, 2, 85.6 anantaraṃ sa siṃho yadā kadācidapi tasya mūṣikasya śabdaṃ vivarānna śuśrāva tadopayogābhāvād biḍālasyāpyāhāradāne mandādaro babhūva /
Hitop, 2, 124.1 tan mandaṃ mandaṃ gacchāmi /
Hitop, 2, 124.1 tan mandaṃ mandaṃ gacchāmi /
Hitop, 2, 152.14 tatra gataś ca mandaṃ mandam upasarpan vismitam ivātmānam adarśayat /
Hitop, 2, 152.14 tatra gataś ca mandaṃ mandam upasarpan vismitam ivātmānam adarśayat /
Hitop, 3, 24.20 vartakaḥ svabhāvaniraparādho mandagatis tena prāpto vyāpāditaḥ /
Hitop, 3, 142.1 rājā haṃsaś ca svabhāvān mandagatiḥ /
Hitop, 4, 99.6 paredyuś calitum asamarthaṃ taṃ maṇḍūkanātham avadatkim adya bhavān mandagatiḥ /
Hitop, 4, 110.7 athavā sthitir iyaṃ mandamatīnāṃ kadācicchaṅkaiva na kriyate kadācit sarvatra śaṅkā /
Kathāsaritsāgara
KSS, 5, 1, 162.2 nināya vyājamandasya mādhavasya tato 'ntikam //
Kṛṣiparāśara
KṛṣiPar, 1, 13.2 vṛṣṭirmandā sadā bhaume candraje vṛṣṭiruttamā //
KṛṣiPar, 1, 15.2 mandā vṛṣṭiḥ sadā vāto yatrābde bhāskaro nṛpaḥ //
KṛṣiPar, 1, 21.2 mandā vṛṣṭiḥ sadā vāto nṛpe saṃvatsare śanau //
KṛṣiPar, 1, 59.2 āṣāḍhyāṃ paurṇamāsyāṃ surapatikakubho vāti vātaḥ suvṛṣṭiḥ śasyadhvaṃsaṃ prakuryāddahanadiśigato mandavṛṣṭiryamena /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 142.2 yaḥ kuryān mandabuddhitvān nirayaṃ so 'dhigacchati //
KAM, 1, 160.1 dvādaśīṃ śravaṇopetāṃ yo nopoṣyāt sumandadhīḥ /
Mukundamālā
MukMā, 1, 9.1 mā bhairmandamano vicintya bahudhā yāmīściraṃ yātanā nāmī naḥ prabhavanti pāparipavaḥ svāmī nanu śrīdharaḥ /
Mātṛkābhedatantra
MBhT, 1, 11.2 uttāpaṃ janayed dhīmān mandamandena vahninā //
MBhT, 1, 11.2 uttāpaṃ janayed dhīmān mandamandena vahninā //
MBhT, 9, 26.2 saṃdahed bahuyatnena mandamandena vahninā //
MBhT, 9, 26.2 saṃdahed bahuyatnena mandamandena vahninā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 1.0 etān kārakair bhogasādhanais tattvabhāvabhuvanādibhir yuktān svatejasā nijecchāśaktyā samyagadhiṣṭhāya svārthasiddhyartham ityātmīyasya vyāpārasya sampattaye yadvā svairātmabhir arthyata ityartho bhogāpavargalakṣaṇaḥ puruṣārthaḥ tasya niṣpattyarthaṃ niyojayati na tūnmattavat nāpy aprayojanaṃ prayojanānuddeśena mandasyāpyapravṛtteḥ naca krīḍārthaṃ rāgādivirahiṇas tadasaṃbhavāt nāpyātmanimittaṃ paripūrṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 1.0 gurvadhikaraṇaḥ parameśvaraḥ sthitikāle cidvata iti tadanudhyānavaśāt parāparaniḥśreyasaviṣayayā praśasyayā citā yuktānyānaṇūnanugṛhṇāti te mandatīvrādiśaktisampātavailakṣaṇyāt pañcāṣṭakādirudrāṇāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāṃ tatpatīnāṃ ca vidyeśvarāṇām īśānasya ceśvarasadāśivāntalakṣaṇasya sambandhi padaṃ bhajanta iti tatpadabhājas tatsālokyādipadayogino bhavatītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 2.2 pūrvoktānāṃ cihnānāmeva mandatve sati paśoḥ pāśaśaithilyamāndyaṃ mandamatayo 'pyanuminvanti iti bhāvaḥ //
Narmamālā
KṣNarm, 2, 16.2 mandamandaṃ vacaḥ svairaṃ tadvākyaśravaṇādaraḥ //
KṣNarm, 2, 16.2 mandamandaṃ vacaḥ svairaṃ tadvākyaśravaṇādaraḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 28.2, 8.0 hṛdayaṃ tīkṣṇamadhyamandāgnayo yena trayo strī ṣaṣṭhacetanādhātusaṃyogenaiva nirdiśet dīrghākṛtir bhavatyevaṃ nibandhasaṃgrahākhyāyāṃ vināpi tīkṣṇamadhyamandāgnayo dīrghākṛtir ṣaṣṭhacetanādhātusaṃyogenaiva tīkṣṇamadhyamandāgnayo ṣaṣṭhacetanādhātusaṃyogenaiva tīkṣṇamadhyamandāgnayo ṣaṣṭhacetanādhātusaṃyogenaiva śastraṃ dhātukṣayaṃ pīḍitānām //
NiSaṃ zu Su, Sū., 24, 5.5, 9.0 kusume yena anyathākāraṃ śraddhā jalasaṃtānavanmandāgnīnām anyathākāraṃ jalasaṃtānavanmandāgnīnām sa atyantahrasvaśarīrāḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 12.0 bhūtavidyābhihitāḥ stanagarbhāśayayonyabhivṛddhir bhavati tu prāktanakarmaṇety muśalavad tathā bhūtavidyābhihitāḥ stanagarbhāśayayonyabhivṛddhir prāktanakarmaṇety muśalavad bhūtavidyābhihitāḥ prāktanakarmaṇety stanagarbhāśayayonyabhivṛddhir ta mandāgnestu bhavati arthaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 2.0 bahugranthapāṭhe śaktirahitān mandaprajñān prati saṅkṣepeṇābhihite sati samarthānām uttamaprajñānāṃ buddhisthatvāt tān prati vistareṇa kathayitum ucitatvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 3.2 saṅkṣepavistarābhyāṃ hi mandottamadhiyāṃ nṛṇām /
Rasahṛdayatantra
RHT, 2, 16.1 mardanamūrchanapātaiḥ kadarthito bhajati mandavīryatvāt /
Rasamañjarī
RMañj, 2, 26.1 niveśya cullyāṃ dahanaṃ mandamadhyakharaṃ kramāt /
RMañj, 3, 39.1 ahataṃ chedayedgātraṃ mandāgnikṛmivardhanam /
RMañj, 3, 39.2 ataḥ śuddhābhrakaṃ grāhyaṃ mandāgnikṛmināśanam //
RMañj, 6, 208.1 vātaśleṣmodbhavānrogānmandāgnigrahaṇījvarān /
RMañj, 6, 231.2 yāmaṃ mandāgninā pacyāt puṭamadhye hyasau rasaḥ //
RMañj, 6, 313.1 kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam /
RMañj, 7, 24.2 saṃdhyām ārabhya mandāgnau yāvatsūryodayaṃ pacet //
Rasaprakāśasudhākara
RPSudh, 5, 52.2 mandāgnimudarāṇyevam arśāṃsi vividhāni ca //
RPSudh, 5, 100.2 grahaṇīkāmalāśūlamandāgnikṣayapittahṛt //
RPSudh, 7, 19.1 kuṣṭhaṃ chardiṃ śleṣmavātau nihanti maṃdāgnīnāmetadeva praśastam /
RPSudh, 8, 23.1 dhūmrasyaivaṃ rodhanaṃ ca prakuryācchāṇairdadyātsvedanaṃ mandavahnau /
RPSudh, 8, 23.2 paścāttoyenaiva bhāvyaṃ ca cūrṇaṃ golaṃ kṛtvā maṃdavahnau vipācya //
RPSudh, 11, 29.2 mandavahnau ca prapuṭet dvitrivāraṃ prayatnataḥ //
Rasaratnasamuccaya
RRS, 2, 13.2 sevitaṃ candrasaṃyuktaṃ mehaṃ mandānalaṃ caret //
RRS, 2, 51.2 jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //
RRS, 3, 61.1 āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam /
RRS, 3, 95.2 mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā //
RRS, 5, 206.2 mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet //
RRS, 8, 98.2 mandāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate //
RRS, 11, 47.0 mardanair mūrchanaiḥ pātair mandaḥ śānto bhaved rasaḥ //
RRS, 12, 89.2 śāstraṃ vinā prayacchante mandā vittābhikāṅkṣayā /
RRS, 15, 45.1 hanyātsarvagudāmayānkṣayagadaṃ kuṣṭhaṃ ca mandāgnitāṃ śūlādhmānagadaṃ kaphaṃ śvasanatām unmādakāpasmṛtī /
RRS, 15, 48.2 sannipāte kṣaye kāse śvāse mandānale jvare //
RRS, 15, 74.2 lohalaṃ mandabuddhitvaṃ śūlitvamapi vandhyatām //
RRS, 16, 23.1 sarvātisāraṃ grahaṇīṃ ca hikkāṃ mandāgnim ānāhamarocakaṃ ca /
RRS, 16, 41.2 mandavahnau śanaiḥ svedyaṃ yāmārdhaṃ lauhapātrake //
RRS, 16, 84.2 ādhmāne grahaṇībhave rucihate vāte ca mandānale mukte cāpi male punaścalamalāśaṅkāsu hikkāsu ca //
RRS, 16, 91.2 aruciṃ rājayakṣmāṇaṃ mandāgniṃ sūtikāgadān /
RRS, 16, 94.1 paktiśūle ca kāse ca mandāgnāv ārdrakadravam /
RRS, 16, 122.2 maṃdāgniprabhavāśeṣarogasaṃghātaghātinī //
RRS, 16, 123.3 poṭalyo dīpanāḥ snigdhā maṃdāgnau nitarāṃ hitāḥ //
RRS, 16, 141.1 uṣṇāṃbhoyutarājaśekharavaṭī mandāgninirṇāśinī nānākāramahājvarārtiśamanī niḥśeṣamūlāpahā /
RRS, 16, 148.1 mandāgnau satataṃ dadīta munaye prātaḥ purā śaṃkaraḥ sakhya asmai cyavanāya maṃdahutabhugvaryāya naṣṭaujase /
RRS, 16, 148.1 mandāgnau satataṃ dadīta munaye prātaḥ purā śaṃkaraḥ sakhya asmai cyavanāya maṃdahutabhugvaryāya naṣṭaujase /
Rasaratnākara
RRĀ, R.kh., 4, 42.1 mandāgninā pacettāvadyāvannirdhūmatāṃ vrajet /
RRĀ, R.kh., 6, 1.2 ahataṃ chedayeddehaṃ mandāgnikrimidāyakam //
RRĀ, R.kh., 7, 9.2 mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā //
RRĀ, R.kh., 7, 19.1 mandāgniṃ balahāniṃ ca vraṇaviṣṭambhanetraruk /
RRĀ, R.kh., 8, 72.2 pariṇāmaśūlam arśāṃsi mandāgniṃ ca vināśayet //
RRĀ, Ras.kh., 7, 5.2 taṃ viṃśatipale pacyātsapiṇḍaṃ mandavahninā //
RRĀ, V.kh., 4, 18.2 truṭiśastruṭiśo dattvā cullyāṃ mandāgninā pacet //
RRĀ, V.kh., 6, 54.1 śanairmandāgninā tāpyaṃ śuṣkalepaṃ ca dāpayet /
RRĀ, V.kh., 8, 81.2 sacchidravālukāyantre haṇḍīṃ mandāgninā pacet //
RRĀ, V.kh., 8, 99.1 mandāgnau cālayettāvadyāvatkṛṣṭirbhavettu tat /
RRĀ, V.kh., 10, 88.2 tadvanmardyaṃ punaḥ śoṣyaṃ pācayenmandavahninā //
RRĀ, V.kh., 18, 164.2 ācchāditaṃ dhamenmandaṃ mūṣādhomukhavāyunā //
RRĀ, V.kh., 19, 40.1 ācchādya pacyānmandāgnau ghaṭikānte samuddharet /
RRĀ, V.kh., 20, 24.1 pātayetpātanāyaṃtre dinaikaṃ mandavahninā /
Rasendracintāmaṇi
RCint, 3, 46.3 kṣetrādanuptādapi sasyajātaṃ kṛṣīvalāste bhiṣajaśca mandāḥ //
RCint, 8, 239.1 kāsaśvāsamahātisāraśamano mandāgnisandīpanaḥ durnāmagrahaṇīpramehanivahaśleṣmāsrapittapraṇut /
RCint, 8, 274.1 śūlaṃ śvāsaṃ ca hikkāṃ ca mandāgniṃ cāmlapittakam /
Rasendracūḍāmaṇi
RCūM, 10, 13.2 sevitaṃ candrikāyuktaṃ mehaṃ mandānalaṃ caret //
RCūM, 10, 53.2 jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //
RCūM, 10, 146.1 mandāgniṃ kāmalāṃ śoṣaṃ svarabhaṅgamarocakam /
RCūM, 11, 84.1 āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam /
RCūM, 13, 27.2 gudarogaṃ ca mandāgniṃ mūtravātam aśeṣataḥ //
RCūM, 14, 175.2 mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet //
RCūM, 15, 52.2 mandavīryo bhavetsūtastasmādāpyāyanaṃ caret //
RCūM, 15, 67.2 sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //
Rasendrasārasaṃgraha
RSS, 1, 67.1 dadyāttadanu mandāgniṃ bhiṣag yāmacatuṣṭayam /
RSS, 1, 71.2 niveśya cullyāṃ dahanaṃ mandaṃ madhyaṃ kharaṃ kramāt //
RSS, 1, 77.2 dinamekaṃ dahedagnau mandaṃ mandaṃ niśāvadhi //
RSS, 1, 77.2 dinamekaṃ dahedagnau mandaṃ mandaṃ niśāvadhi //
RSS, 1, 146.2 ahataṃ chedayedgātraṃ mandāgnikrimivardhanam //
RSS, 1, 189.1 manaḥśilā mandabalaṃ ca nūnaṃ karoti jantoḥ śubhapākahīnā /
RSS, 1, 190.2 mandāgniṃ maladuṣṭiṃ ca śuddhā sarvarujāpahā //
RSS, 1, 207.1 mandāgniṃ balahāniṃ ca vraṇaṃ viṣṭambhagātraruk /
RSS, 1, 337.2 adhastādapakṛṣṭastu mando bhavati vīryyataḥ //
Rasādhyāya
RAdhy, 1, 60.2 tadadho jvālayedagniṃ mandaṃ mandaṃ triyāmakam //
RAdhy, 1, 60.2 tadadho jvālayedagniṃ mandaṃ mandaṃ triyāmakam //
RAdhy, 1, 79.2 svedyaṃ sūtaṃ ca mandāgnau yathā nopakṣayaṃ vrajet //
RAdhy, 1, 112.1 mardanamūrchanapātaiḥ kadarthito bhavati mandavīryastu /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 150.2, 2.0 tasmin lohakhalve grastābhrakasūtaṃ tathā catuḥṣaṣṭitamena sūtakasya kāntalohacūrṇaṃ kṣiptvā yathā viḍena saha loṣṭikayā mandaṃ mandaṃ mandaṃ mardayet //
RAdhyṬ zu RAdhy, 150.2, 2.0 tasmin lohakhalve grastābhrakasūtaṃ tathā catuḥṣaṣṭitamena sūtakasya kāntalohacūrṇaṃ kṣiptvā yathā viḍena saha loṣṭikayā mandaṃ mandaṃ mandaṃ mardayet //
RAdhyṬ zu RAdhy, 150.2, 2.0 tasmin lohakhalve grastābhrakasūtaṃ tathā catuḥṣaṣṭitamena sūtakasya kāntalohacūrṇaṃ kṣiptvā yathā viḍena saha loṣṭikayā mandaṃ mandaṃ mandaṃ mardayet //
Rasārṇava
RArṇ, 1, 30.1 piṇḍadhāraṇayoge ca nispṛhā mandabuddhayaḥ /
RArṇ, 4, 41.2 saiva chidrānvitā mandā gambhīrā sāraṇocitā //
RArṇ, 11, 195.1 dhameddinatrayaṃ mandaṃ yāvadbījaṃ drutaṃ bhavet /
Rājanighaṇṭu
RājNigh, Guḍ, 120.2 kāsaśvāsaharā caiva saiva mandāgnidoṣanut //
RājNigh, Guḍ, 124.2 lūtāgulmodaraplīhaśūlamandāgnināśanaḥ //
RājNigh, Mūl., 211.2 mandānalaṃ prakurvanti vātaraktaharāṇi ca //
RājNigh, Mūl., 224.1 mandāgnim arocakinaṃ ye 'pi śilām āśayanti nijaśaktyā /
RājNigh, Kar., 89.2 dhammillāmodinī mandamadanonmādadāyinī //
RājNigh, Āmr, 39.1 rambhāpakvaphalaṃ kaṣāyamadhuraṃ balyaṃ ca śītaṃ tathā pittaṃ cāsravimardanaṃ gurutaraṃ pathyaṃ na mandānale /
RājNigh, Āmr, 41.2 gurur mandāgnijananī durjarā madhurā parā //
RājNigh, Āmr, 149.2 śūlājīrṇavibandhamārutakaphaśvāsārtimandāgnijit kāsārocakaśophaśāntidam idaṃ syān mātuluṅgaṃ sadā //
RājNigh, Āmr, 166.2 tasyāḥ śuṣkatvacākṣāraṃ śūlamandāgnināśanam //
RājNigh, 12, 54.1 bāle jarati ca hariṇe kṣīṇe rogiṇi ca mandagandhayutā /
RājNigh, Pānīyādivarga, 54.1 nādeyaṃ navamṛdghaṭeṣu nihitaṃ saṃtaptam arkāṃśubhir yāminyāṃ ca niviṣṭam indrakiraṇair mandānilāndolitam /
RājNigh, Kṣīrādivarga, 31.2 dīptāgniṃ kurute mandaṃ mandāgniṃ naṣṭameva ca //
RājNigh, Kṣīrādivarga, 31.2 dīptāgniṃ kurute mandaṃ mandāgniṃ naṣṭameva ca //
RājNigh, Māṃsādivarga, 23.0 rurukravyaṃ guru snigdhaṃ mandavahnibalapradam //
RājNigh, Māṃsādivarga, 27.2 bahupuṣṭipradaṃ caiva durjaraṃ mandavahnidam //
RājNigh, Rogādivarga, 21.2 ālasyaṃ mandatā māndyaṃ kāryapradveṣa ityapi //
RājNigh, Rogādivarga, 32.1 vyādhito vikṛto glāsnurglāno mandastathāturaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 15.2, 3.0 gurvādiṣveva vīryasaṃjñā na tu rasavipākaprabhāveṣu mandasāndrādiṣu vā //
SarvSund zu AHS, Sū., 9, 15.2, 8.0 tathā anyebhyo mandasāndrādibhyo guṇebhyo rasādibhyo vā gurvādayaḥ śaktyutkarṣavivartinaḥ //
SarvSund zu AHS, Sū., 16, 8.1, 1.0 atimandāgnyādayo na snehyāḥ //
Smaradīpikā
Smaradīpikā, 1, 32.2 mandagā lajjitā śyāmā raktaprāntavilocanā //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 15.0 tīvramandādibhedena bhidyamānatvāt //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 28.0 tīvramandādibhedena nānātvam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 18.0 himartau hemante'pracaṇḍā mandā apaṭavaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 19.0 yathā ko'pi pānīyapānātiśayāt prāptavedano mando bhavati tadvadete'pi //
Tantrasāra
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, 11, 8.0 bhedadarśana iva anādiśivasaṃnidhau muktaśivānāṃ sṛṣṭilayādikṛtyeṣu mandatīvrāt śaktipātāt sadguruviṣayā yiyāsā bhavati asadguruviṣayāyāṃ tu tirobhāva eva asadgurutas tu sadgurugamanaṃ śaktipātād eva //
TantraS, 11, 15.0 madhyas tu tridhā bhogotsukatā yadā pradhānabhūtā tadā mandatvaṃ pārameśvaramantrayogopāyatayā yatas tatra autsukyam pārameśamantrayogādeś ca yato mokṣaparyantatvam ataḥ śaktipātarūpatā //
Tantrāloka
TĀ, 4, 52.2 tasyāpi bhedā utkṛṣṭamadhyamandādyupāyataḥ //
TĀ, 5, 158.1 laṅghanena paro yogī mandabuddhiḥ krameṇa tu /
TĀ, 19, 4.2 tatra mande 'tha gurvādisevayāyuḥ kṣayaṃ vrajet //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 19.2 mandavāyusamāyuktaṃ gandhadhūpair alaṃkṛtam //
Ānandakanda
ĀK, 1, 2, 50.1 kapardabhāraruciraṃ mandahāsānanaṃ śivam /
ĀK, 1, 2, 53.1 ratnālaṅkārarucirāṃ mandahāsavirājitām /
ĀK, 1, 4, 349.1 mūtrāmlairvipacenmandaṃ vahnāveṣa biḍo mahān /
ĀK, 1, 6, 90.2 mṛtyuñjayajapo harṣo mandahāsaśca śuddhatā //
ĀK, 1, 15, 75.2 pacettāṃ lauhapātreṇa tato mandāgninā sudhīḥ //
ĀK, 1, 15, 278.2 mandaṃ mandaṃ labdhasaṃjño muhuḥ krandati nandati //
ĀK, 1, 15, 278.2 mandaṃ mandaṃ labdhasaṃjño muhuḥ krandati nandati //
ĀK, 1, 15, 361.4 mandātape śuddhadeśe śoṣayetsaptavāsaram //
ĀK, 1, 16, 33.1 kṣīṇe poṣamupādadhāti vipulaṃ pūrṇātijīrṇojjvalaṃ mandāgniṃ grahaṇīṃ nikṛntatitarāṃ doṣānaśeṣānapi /
ĀK, 1, 16, 40.2 piṣṭvā tasmin kṣipet sarvaṃ pacenmandāgninā priye //
ĀK, 1, 16, 100.2 varākvāthaḥ sarvamidaṃ mandavahnau vipācayet //
ĀK, 1, 17, 45.2 mandānilaṃ puṣpamālyaṃ kaumudīratnabhūṣaṇam //
ĀK, 1, 19, 16.2 dhūmadhūmrarajomando vāyuḥ śītaprabodhanaḥ //
ĀK, 1, 19, 93.1 puṣpair ākīrṇite mandatālavṛntānilojjvale /
ĀK, 1, 19, 138.1 candrikākāntilasite mandānilavirājite /
ĀK, 1, 19, 181.1 vartamānāmṛtoścaryāṃ mandaṃ mandaṃ samutsṛjet /
ĀK, 1, 19, 181.1 vartamānāmṛtoścaryāṃ mandaṃ mandaṃ samutsṛjet /
ĀK, 1, 19, 208.1 caturvidhaḥ sa evāgnistīkṣṇo mandaḥ samo'samaḥ /
ĀK, 1, 19, 209.2 rogānkuryāttu mandāgniḥ samāne kaphapīḍite //
ĀK, 1, 19, 214.1 yāmadvaye pacettīkṣṇaḥ ṣaḍyāmānmandapāvakaḥ /
ĀK, 1, 19, 215.1 asamāgniḥ kadācit tu śīghraṃ vā mandameva vā /
ĀK, 1, 23, 4.2 śrutvā mandasmitaṃ devo jagādetthaṃ paraṃ vacaḥ //
ĀK, 1, 23, 53.2 dviguṇe gandhataile ca śanairmandāgninā pacet //
ĀK, 1, 23, 88.1 paced gaḍḍukayantre ca dinaṃ mandāgninā sudhīḥ /
ĀK, 1, 23, 98.1 śoṣayedvālukāyantre dinaṃ mandāgninā pacet /
ĀK, 1, 23, 101.1 tāṃ mūṣāṃ gaḍḍukāyantre pacenmandāgninā dinam /
ĀK, 1, 23, 177.2 nikṣipettanmukhaṃ samyagrodhayenmandavahninā //
ĀK, 1, 23, 179.2 unmattakarasaiḥ pūryā śanairmandāgninā pacet //
ĀK, 1, 23, 567.2 vṛṣabhagativiceṣṭo mandagambhīraghoṣaḥ suragaja iva loke candratārārkajīvī //
ĀK, 2, 1, 41.1 mandaṃ prajvālya tadadho vahnimuṣṇaṃ jalaṃ haret /
ĀK, 2, 1, 68.1 śuṣkāṃ tāṃ vālukāyantre śanairmandāgninā pacet /
ĀK, 2, 1, 77.2 aśmarīṃ mūtrakṛcchraṃ ca mandāgniṃ malabaddhatām //
ĀK, 2, 1, 84.2 śuṣkāṃ tāṃ vālukāyantre śanairmandāgninā pacet //
ĀK, 2, 7, 16.1 mandanādaṃ gatajyoti saptadhā kāṃsyam utsṛjet /
Āryāsaptaśatī
Āsapt, 2, 157.1 kitava prapañcitā sā bhavatā mandākṣamandasañcārā /
Āsapt, 2, 157.1 kitava prapañcitā sā bhavatā mandākṣamandasañcārā /
Āsapt, 2, 481.1 rāge nave vijṛmbhati virahakramamandamandamandākṣe /
Āsapt, 2, 481.1 rāge nave vijṛmbhati virahakramamandamandamandākṣe /
Āsapt, 2, 481.1 rāge nave vijṛmbhati virahakramamandamandamandākṣe /
Āsapt, 2, 605.1 savrīḍasmitamandaśvasitaṃ māṃ mā spṛśeti śaṃsantyā /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 22.1, 3.0 īṣad bahir mandamandaṃ cāre prasaraṇe sati //
ŚSūtraV zu ŚSūtra, 3, 22.1, 3.0 īṣad bahir mandamandaṃ cāre prasaraṇe sati //
Śukasaptati
Śusa, 12, 3.6 tataḥ samāgatya tasyāḥ patinā vṛkṣānmandaṃ mandamuttārya sa svagṛhaṃ preṣitaḥ /
Śusa, 12, 3.6 tataḥ samāgatya tasyāḥ patinā vṛkṣānmandaṃ mandamuttārya sa svagṛhaṃ preṣitaḥ /
Śyainikaśāstra
Śyainikaśāstra, 4, 43.2 patraprāyāḥ pratiṣṭhānā mandā vege ca sāhase //
Śyainikaśāstra, 6, 28.1 mārgaṇe mandasañcāro maṇḍalasya sadeṣyate /
Śyainikaśāstra, 6, 28.2 nipātānantarānveṣe sutarāṃ manda iṣyate //
Śyainikaśāstra, 6, 32.1 vetraprahārānabhitaḥ kurvadbhirmandacāriṇaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 1, 3, 4.1 kadācin mandagamanā kadācidvegavāhinī /
ŚdhSaṃh, 2, 12, 64.2 arucau grahaṇīroge kārśye mandānale tathā //
ŚdhSaṃh, 2, 12, 78.2 nidrānāśe'tisāre ca grahaṇyāṃ mandapāvake //
ŚdhSaṃh, 2, 12, 286.1 mandāgniṃ śvāsakāsau ca pāṇḍutāṃ kaphamārutau /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.1, 10.0 etena mandagativāhinī bhavatītyabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.1, 11.0 yato haṃsapārāvatayorapi mandagatiḥ syāt //
ŚSDīp zu ŚdhSaṃh, 1, 3, 4.2, 1.0 dvidoṣakopādapi nāḍī kadācinmandagāminī kadācidvegavāhinīti //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 11.0 tatra śramād glāneḥ mandāgneḥ kṣīṇadhātośca puruṣasya nāḍī mandatarā bhavet atyarthaṃ mandagatir ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 10.2 niveśya cullyāṃ dahanaṃ mandamadhyakharakramāt //
Bhāvaprakāśa
BhPr, 6, 2, 236.2 tīkṣṇoṣṇā pittalā mohamandavāgvahnivardhinī //
BhPr, 6, 8, 61.1 mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /
BhPr, 6, 8, 65.1 mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /
BhPr, 6, 8, 134.1 manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa /
BhPr, 7, 3, 107.1 mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /
BhPr, 7, 3, 230.1 manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa /
Dhanurveda
DhanV, 1, 6.2 śaṭhe dhūrtte kṛtaghne ca mandabuddhau na dīyate //
Gheraṇḍasaṃhitā
GherS, 7, 10.1 anilaṃ mandavegena bhrāmarīkumbhakaṃ caret /
GherS, 7, 10.2 mandaṃ mandaṃ recayed vāyuṃ bhṛṅganādaṃ tato bhavet //
GherS, 7, 10.2 mandaṃ mandaṃ recayed vāyuṃ bhṛṅganādaṃ tato bhavet //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 1.2, 2.0 budhais tacceṣṭayā mandasthiracalagāminyā kāyasya dehasya sukhaṃ duḥkhaṃ ca jñeyam //
ŚGDīp zu ŚdhSaṃh, 1, 3, 4.2, 1.0 dvidoṣakopataḥ kadācinmandagamanā kadācidvegavāhinī jñeyā //
Haribhaktivilāsa
HBhVil, 5, 178.1 sindūrasundaratarādharam indukundamandāramandahasitadyutidīpitāṅgam /
HBhVil, 5, 185.1 gobhir mukhāmbujavilīnavilocanābhir ūdhobharaskhalitamantharamandagābhiḥ /
HBhVil, 5, 193.1 tadatiruciramandahāsacandrātapaparijṛmbhitarāgavārirāśeḥ /
HBhVil, 5, 194.1 tadatilalitamandacillicāpacyutaniśitekṣaṇamārabāṇavṛṣṭyā /
HBhVil, 5, 197.1 skhalitalalitapādāmbhojamandābhidhānakvaṇitamaṇitulākoṭyākulāśāmukhānām /
HBhVil, 5, 197.3 skhalitasya skhalanayuktasya lalitasya ca pādāmbhojasya mandābhighātena īṣad bhūbhāgaprahāreṇa kvaṇitaḥ kṛtaśabdo maṇimayo yas tulākoṭir nūpuraṃ tenākulaṃ śabdavyāptam āśānāṃ diśāṃ mukhaṃ yābhyas tāsām /
Haṃsadūta
Haṃsadūta, 1, 78.1 mayā vācyaḥ kiṃ vā tvamiha nijadoṣāt param asau yayau mandā vṛndāvanakumudabandho vidhuratām /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 34.2 mandāgnisaṃdīpanapācanādisaṃdhāyikānandakarī sadaiva //
Kokilasaṃdeśa
KokSam, 1, 37.2 nāsāmuktābharaṇakiraṇonmiśramandasmitānāṃ veśastrīṇāṃ bhavati vivaśo vibhramairdarpako 'pi //
KokSam, 1, 66.1 vyarthaṃ karṇe navakuvalayaṃ vidyamāne kaṭākṣe bhāro hāraḥ stanakalaśayorbhāsure mandahāse /
KokSam, 2, 36.1 chintte tāpaṃ himajalamayī cāndanī kiṃ nu carcā mandaspandāḥ kimu sukhakarā mārutāścāmarāṇām /
KokSam, 2, 54.2 smāraṃ smāraṃ kathamapi mayā muhyatā sahyate 'sau mando vāyuḥ sutanu bakulodbhedasaurabhyabandhuḥ //
Mugdhāvabodhinī
MuA zu RHT, 2, 16.2, 2.0 etair mardanamūrchanapātaiḥ saṃskāraviśeṣaṃ kṛtvā mandavīryatvāt kadarthito bhavati //
MuA zu RHT, 2, 16.2, 4.0 sṛṣṭiḥ mūtraśukraśoṇitarūpā ambujaṃ lavaṇaṃ saindhavaṃ kamalam iti mandāḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 18.2 kadācinmandagā nāḍī kadācidvegavāhinī //
Nāḍīparīkṣā, 1, 20.1 kvacinmandāṃ kvacittīvrāṃ truṭitāṃ vahate kvacit /
Nāḍīparīkṣā, 1, 25.2 kṣīṇadhātośca mandāgnerbhavenmandatarā dhruvam //
Nāḍīparīkṣā, 1, 26.2 sāmā gurvī bhavennāḍī mandāsṛkpūrṇitāpi ca //
Nāḍīparīkṣā, 1, 42.1 saumyā sūkṣmā sthirā mandā nāḍī sahajavātajā /
Nāḍīparīkṣā, 1, 43.1 sthūlā ca cañcalā śītā mandā syācchleṣmavātajā /
Nāḍīparīkṣā, 1, 45.2 nāḍī tantusamā mandā śītalā śleṣmadoṣajā //
Nāḍīparīkṣā, 1, 50.2 nāḍī tantusamā mandā śītalā śītadoṣajā //
Nāḍīparīkṣā, 1, 51.1 mandaṃ mandaṃ mitāhāre kaphapittasamanvitā /
Nāḍīparīkṣā, 1, 51.1 mandaṃ mandaṃ mitāhāre kaphapittasamanvitā /
Nāḍīparīkṣā, 1, 54.1 mandā ca susthirā śītā picchilā śleṣmake bhavet /
Nāḍīparīkṣā, 1, 56.1 purā mandā ca śanakaiścaṇḍatāṃ yāti nāḍikā /
Nāḍīparīkṣā, 1, 58.1 kadācinmandagamanā kadācidvegavāhinī /
Nāḍīparīkṣā, 1, 59.1 raktapitte vahennāḍī mandā ca kaṭhinā ṛjuḥ /
Nāḍīparīkṣā, 1, 59.2 śleṣmakāse sthirā mandā śvāse tīvragatirbhavet //
Nāḍīparīkṣā, 1, 61.1 arśoroge sthirā mandā kvacidvakrā kvacidṛjuḥ /
Nāḍīparīkṣā, 1, 61.2 atisāre tu mandā syāddhimakāle jalaukavat //
Nāḍīparīkṣā, 1, 71.2 tantumandopariṣṭāttu hyadhastādvakratāṃ gatā //
Nāḍīparīkṣā, 1, 74.1 mandaṃ mandaṃ kuṭilakuṭilaṃ vyākulaṃ vyākulaṃ vā sthitvā sthitvā vahati dhamanī yāti nāśaṃ ca sūkṣmā /
Nāḍīparīkṣā, 1, 74.1 mandaṃ mandaṃ kuṭilakuṭilaṃ vyākulaṃ vyākulaṃ vā sthitvā sthitvā vahati dhamanī yāti nāśaṃ ca sūkṣmā /
Nāḍīparīkṣā, 1, 80.2 tantumandā vahennāḍī trirātraṃ na sa jīvati //
Nāḍīparīkṣā, 1, 93.1 vātāvartitamānuṣe 'tiviṣamaṃ saṃspandate nāḍikā pittasyaiva samāgamaṃ na kurute mandā ca mandodaye /
Nāḍīparīkṣā, 1, 93.1 vātāvartitamānuṣe 'tiviṣamaṃ saṃspandate nāḍikā pittasyaiva samāgamaṃ na kurute mandā ca mandodaye /
Rasakāmadhenu
RKDh, 1, 1, 189.2 saiva chidrānvitā mandagambhīrā sāraṇocitā //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 98.2, 3.0 mandāgniyutacullyantaḥ mṛdvagniviśiṣṭacullīmadhye na tu tīvrāgniyutacullyām ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 98.2, 1.0 athauṣadhayuktasya pāradasya mṛnmayabhāṇḍasaṃpuṭitasya mandavahniyuktacullīmadhye kṣiptvā yat puṭanaṃ sa saṃnyāsa ityucyate //
RRSṬīkā zu RRS, 9, 46.3, 3.0 valayamadhye tu praveśārhakoṣṭhakaṃ lauhaṃ svalpapātramanyadvidhāya mūrchitarasagarbhitaṃ tatsvalpapātraṃ praveśya valayayor avasajjitaṃ kṛtvā sthūlapātre kāñjikaṃ prabhūtaṃ dattvā cullyāṃ mandāgninā praharaparyantaṃ svedayet //
Rasasaṃketakalikā
RSK, 4, 13.2 ruddhvā cullyāṃ mandavahnau pacedyāmadvayaṃ tataḥ //
RSK, 4, 92.1 pacet ṣoḍaśayāmāṃśca mandamadhyahaṭhāgninā /
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 3.0 tasyāpi tatkālamānandena mandacetanatvāt //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 152.2 amī sattvāḥ pūrvaṃ kuśalaṃ kṛtvā mandadveṣāstīvrarāgā mandarāgāstīvradveṣāḥ kecidalpaprajñāḥ kecit paṇḍitāḥ kecitparipākaśuddhāḥ kecinmithyādṛṣṭayaḥ //
SDhPS, 5, 152.2 amī sattvāḥ pūrvaṃ kuśalaṃ kṛtvā mandadveṣāstīvrarāgā mandarāgāstīvradveṣāḥ kecidalpaprajñāḥ kecit paṇḍitāḥ kecitparipākaśuddhāḥ kecinmithyādṛṣṭayaḥ //
SDhPS, 11, 76.1 gatvā ca punastasmiṃstaṃ bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ vanditvā asmadvacanād alpābādhatāṃ mandaglānatāṃ ca balaṃ ca sparśavihāratāṃ ca paripṛcchadhvaṃ sārdhaṃ bodhisattvagaṇena śrāvakagaṇena //
SDhPS, 14, 22.3 kaccid bhagavato 'lpābādhatā mandaglānatā sukhasaṃsparśavihāratā ca /
SDhPS, 14, 27.1 sukhasaṃsparśavihāro 'smi alpābādho mandaglānaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 34.2 vahatyeṣā ca mandena tena mandākinī smṛtā //
SkPur (Rkh), Revākhaṇḍa, 20, 46.2 strīlaghutvānmayārabdhaṃ duṣkaraṃ mandamedhayā //
SkPur (Rkh), Revākhaṇḍa, 33, 12.1 bhobho raghukulaśreṣṭha dvijo'haṃ mandasantatiḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 19.2 tato mandānilodbhūtakamalākaraśobhinā //
SkPur (Rkh), Revākhaṇḍa, 97, 122.2 tīrthaiḥ samastaiḥ kila sevanāya phalaṃ pradiṣṭaṃ mama mandabhāgyāt /
SkPur (Rkh), Revākhaṇḍa, 155, 18.2 mandaprajñatvamāpanne mahāmohasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 200, 22.1 sandhyāṃ nopāsate yastu brāhmaṇo mandabuddhimān /
Sātvatatantra
SātT, 2, 36.1 candraṃ caṇḍakaraṃ pracaṇḍapavanaṃ mene sumandānilaṃ mālāṃ mālatimallikāṃ śucikalāṃ gītaṃ sphuliṅgāyitam /
SātT, 9, 9.1 tair āgamair mandadhiyā hitvā kṛṣṇaṃ jagadgurum /
Yogaratnākara
YRā, Dh., 139.2 ārtiśvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharam mandāgniṃ jaṭharavyathāṃ vijayate khaṃ hanti sarvāmayān //
YRā, Dh., 155.3 sarvaśvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ pariharecchleṣmāmayān niścitam //
YRā, Dh., 168.1 mandānalatvaṃ balahānim ugrāṃ viṣṭambhatāmanyagadāṃśca duṣṭān /
YRā, Dh., 183.1 manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa /
YRā, Dh., 265.1 dadyāttadanu mandāgniṃ bhiṣagyāmacatuṣṭayam /
YRā, Dh., 368.2 śubhavahniratho dinaṃ ca mandaḥ parideyaḥ parijāyate sa śuddhaḥ //