Occurrences

Mahābhārata
Bhāgavatapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Tantrasāra

Mahābhārata
MBh, 3, 64, 10.2 smarantī tasya mandasya kaṃ vā sādyopatiṣṭhati //
MBh, 5, 70, 11.2 paśyan vā putragṛddhitvānmandasyānveti śāsanam //
MBh, 5, 145, 10.2 kāmalobhābhibhūtasya mandasya prājñamāninaḥ //
MBh, 6, 15, 73.1 saṃgrāme pṛthivīśānāṃ mandasyābuddhisaṃbhavam /
MBh, 7, 61, 50.1 yad vṛttaṃ tāta saṃgrāme mandasyāpanayair bhṛśam /
MBh, 7, 106, 11.1 jayāśā yatra mandasya putrasya mama saṃyuge /
MBh, 12, 171, 17.2 śarīre jīvite caiva tṛṣṇā mandasya vardhate //
MBh, 13, 119, 5.2 kiṃ hīyate manuṣyasya mandasyāpi hi jīvataḥ //
MBh, 14, 77, 35.1 āgato 'yaṃ mahābāho tasya mandasya pautrakaḥ /
MBh, 15, 36, 26.1 kiṃ tu tasya sudurbuddher mandasyāpanayair bhṛśam /
Bhāgavatapurāṇa
BhāgPur, 1, 16, 9.1 mandasya mandaprajñasya vayo mandāyuṣaśca vai /
Kathāsaritsāgara
KSS, 5, 1, 162.2 nināya vyājamandasya mādhavasya tato 'ntikam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 1.0 etān kārakair bhogasādhanais tattvabhāvabhuvanādibhir yuktān svatejasā nijecchāśaktyā samyagadhiṣṭhāya svārthasiddhyartham ityātmīyasya vyāpārasya sampattaye yadvā svairātmabhir arthyata ityartho bhogāpavargalakṣaṇaḥ puruṣārthaḥ tasya niṣpattyarthaṃ niyojayati na tūnmattavat nāpy aprayojanaṃ prayojanānuddeśena mandasyāpyapravṛtteḥ naca krīḍārthaṃ rāgādivirahiṇas tadasaṃbhavāt nāpyātmanimittaṃ paripūrṇatvāt //
Tantrasāra
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //