Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Garuḍapurāṇa
Gītagovinda
Tantrāloka

Carakasaṃhitā
Ca, Sū., 27, 153.1 śūle 'rucau vibandhe ca mande 'gnau madyaviplave /
Ca, Cik., 3, 164.2 ata ūrdhvaṃ kaphe mande vātapittottare jvare //
Ca, Cik., 5, 54.2 mande 'gnāvanile mūḍhe jñātvā sasnehamāśayam //
Ca, Cik., 5, 59.2 mande 'gnāvarucau sātmye madye sasnehamaśnatām //
Ca, Cik., 5, 112.1 mande 'gnau vardhate gulmo dīpte cāgnau praśāmyati /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 12, 1.3 rogāḥ sarve 'pi mande 'gnau sutarām udarāṇi tu /
AHS, Cikitsitasthāna, 1, 82.1 sarpir dadyāt kaphe mande vātapittottare jvare /
AHS, Cikitsitasthāna, 3, 126.1 dīpte 'gnau vidhireṣa syān mande dīpanapācanaḥ /
AHS, Cikitsitasthāna, 10, 72.2 raukṣyān mande 'nale sarpis tailaṃ vā dīpanaiḥ pibet //
AHS, Cikitsitasthāna, 10, 73.1 kṣāracūrṇāsavāriṣṭān mande snehātipānataḥ /
AHS, Cikitsitasthāna, 10, 74.1 doṣātivṛddhyā mande 'gnau saṃśuddho 'nnavidhiṃ caret /
AHS, Cikitsitasthāna, 10, 74.2 vyādhimuktasya mande 'gnau sarpireva tu dīpanam //
AHS, Cikitsitasthāna, 14, 108.2 mande 'gnāvarucau sātmyair madyaiḥ sasneham aśnatām //
AHS, Cikitsitasthāna, 15, 20.2 hṛdroge grahaṇīdoṣe kuṣṭhe mande 'nale jvare //
AHS, Cikitsitasthāna, 15, 69.1 staimityārucihṛllāse mande 'gnau madyapāya ca /
AHS, Cikitsitasthāna, 17, 34.1 srotovibandhe mande 'gnāvarucau stimitāśayaḥ /
AHS, Utt., 40, 55.1 samaśuktārdrakamātrā mande vahnau śrame surā snānam /
Suśrutasaṃhitā
Su, Sū., 35, 26.1 tatra same parirakṣaṇaṃ kurvīta viṣame snigdhāmlalavaṇaiḥ kriyāviśeṣaiḥ pratikurvīta tīkṣṇe madhurasnigdhaśītair virekaiś ca evamevātyagnau viśeṣeṇa māhiṣaiś ca kṣīradadhisarpirbhiḥ mande kaṭutiktakaṣāyair vamanaiś ca //
Su, Sū., 45, 46.1 mande 'gnāvudare kuṣṭhe jvare netrāmaye tathā /
Su, Sū., 46, 151.2 śūlājīrṇavibandheṣu mande 'gnau kaphamārute //
Su, Utt., 64, 6.2 mande 'gnau kopamāyānti sarveṣāṃ mārutādayaḥ //
Garuḍapurāṇa
GarPur, 1, 168, 38.2 tīkṣṇe pittapratīkāro mande śleṣmaviśodhanam //
Gītagovinda
GītGov, 6, 1.2 taccaritam govinde manasijamande sakhī prāha //
Tantrāloka
TĀ, 19, 4.2 tatra mande 'tha gurvādisevayāyuḥ kṣayaṃ vrajet //