Occurrences

Sāmavidhānabrāhmaṇa
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Liṅgapurāṇa
Suśrutasaṃhitā

Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 20.1 ā mandair indra haribhiḥ ā no viśvāsu havyaṃ pra senānīḥ iti vargāḥ pavitraṃ ta iti dve eṣā skandasya saṃhitaitāṃ prayuñjan skandaṃ prīṇāti //
Mahābhārata
MBh, 5, 49, 3.2 nikṛtyā kopitaṃ mandair dharmajñaṃ dharmacāriṇam //
MBh, 7, 52, 29.1 durlabhaṃ mānuṣair mandair mahābhāgyam avāpya tu /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 31, 13.2 doṣaiḥ pittolbaṇair mandair visarpati visarpavat //
Bṛhatkathāślokasaṃgraha
BKŚS, 26, 51.2 śailendrāḥ śuciśukrabhānudahanapluṣṭopalādhityakā mandair apy udabindubhir navatarair ujhanti saṃtaptatām //
Kirātārjunīya
Kir, 3, 46.1 savrīḍamandair iva niṣkriyatvān nātyartham astrair avabhāsamānaḥ /
Liṅgapurāṇa
LiPur, 1, 79, 1.2 kathaṃ pūjyo mahādevo martyairmandairmahāmate /
Suśrutasaṃhitā
Su, Utt., 50, 11.2 vikṛṣṭakālair yā vegair mandaiḥ samabhivartate //