Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 49, 21.2 mandaro devakūṭaś ca pūrvasyāṃ diśi parvatau //
LiPur, 1, 49, 27.2 pūrve tu mandaro nāma dakṣiṇe gandhamādanaḥ //
LiPur, 1, 49, 29.1 mandarasya gireḥ śṛṅge mahāvṛkṣaḥ saketurāṭ /
LiPur, 1, 49, 44.1 pūrveṇa mandarasyaite siddhāvāsā udāhṛtāḥ /
LiPur, 1, 53, 9.1 saptamo mandaraḥ śrīmānmahādevaniketanam /
LiPur, 1, 53, 9.2 mandā iti hyapāṃ nāma mandaro dhāraṇād apām //
LiPur, 1, 53, 11.1 tapasā toṣitaḥ pūrvaṃ mandareṇa maheśvaraḥ /
LiPur, 1, 53, 12.2 avimuktādupāgamya cakre vāsaṃ sa mandare //
LiPur, 1, 72, 6.1 puṣkaraṃ cāntarikṣaṃ vai rathanīḍaś ca mandaraḥ /
LiPur, 1, 72, 22.2 merureva mahāchatraṃ mandaraḥ pārśvaḍiṇḍimaḥ //
LiPur, 1, 72, 167.2 stavaṃ tadā prāha mahānubhāvaṃ mahābhujo mandaraśṛṅgavāsī //
LiPur, 1, 77, 9.1 mandaraṃ vā prakurvīta śivāya vidhipūrvakam /
LiPur, 1, 77, 10.1 mandarādripratīkāśairvimānairviśvatomukhaiḥ /
LiPur, 1, 92, 186.2 avimukte ca tapasā mandarasya mahātmanaḥ //
LiPur, 1, 92, 187.1 kalpayāmāsa vai kṣetraṃ mandare cārukandare /
LiPur, 1, 93, 1.2 andhako nāma daityendro mandare cārukandare /
LiPur, 1, 93, 2.3 andhakānugrahaṃ caiva mandare śoṣaṇaṃ tathā //
LiPur, 1, 93, 6.2 viviśurmandaraṃ bhītā nārāyaṇapurogamāḥ //
LiPur, 1, 93, 7.2 yadṛcchayā giriṃ prāpto mandaraṃ cārukandaram //
LiPur, 1, 95, 33.2 mandarasthaṃ mahādevaṃ krīḍamānaṃ sahomayā //
LiPur, 1, 97, 26.1 girīndro mandaraḥ śrīmānnīlo meruḥ suśobhanaḥ /
LiPur, 1, 107, 22.2 jagāma mandaraṃ tūrṇaṃ maheśvaradidṛkṣayā //
LiPur, 1, 107, 27.2 sitātapatreṇa yathā candrabiṃbena mandaraḥ //