Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Rasārṇava
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śivapurāṇa
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 6, 13.2 bruvanvākyamidaṃ tasthau sāditya iva mandaraḥ //
Mahābhārata
MBh, 1, 16, 1.3 mandaraṃ parvatavaraṃ latājālasamāvṛtam //
MBh, 1, 16, 5.2 mandaroddharaṇe yatnaḥ kriyatāṃ ca hitāya naḥ //
MBh, 1, 16, 9.2 soḍhāsmi vipulaṃ mardaṃ mandarabhramaṇād iti //
MBh, 1, 16, 12.1 manthānaṃ mandaraṃ kṛtvā tathā netraṃ ca vāsukim /
MBh, 1, 16, 15.6 mathanān mandareṇātha devadānavabāhubhiḥ /
MBh, 1, 16, 18.2 udadher mathyamānasya mandareṇa surāsuraiḥ //
MBh, 1, 16, 22.2 vidyudbhir iva nīlābhram āvṛṇon mandaraṃ girim //
MBh, 1, 16, 31.3 kṣobhyatāṃ kalaśaḥ sarvair mandaraḥ parivartyatām //
MBh, 1, 16, 36.21 bhramamāṇasya tu girer mandarasya tu vipruṣaḥ /
MBh, 1, 17, 29.1 tataḥ surair vijayam avāpya mandaraḥ svam eva deśaṃ gamitaḥ supūjitaḥ /
MBh, 1, 62, 11.2 udyamya mandaraṃ dorbhyāṃ haret savanakānanam //
MBh, 1, 151, 25.22 merumandarasaṃkāśān svarṇaratnaparicchadān /
MBh, 1, 199, 31.2 guptam abhracayaprakhyair gopurair mandaropamaiḥ //
MBh, 1, 218, 47.1 samutpāṭya tu pāṇibhyāṃ mandarācchikharaṃ mahat /
MBh, 2, 10, 22.17 himavān pāriyātraśca vindhyakailāsamandarāḥ /
MBh, 2, 48, 2.1 merumandarayor madhye śailodām abhito nadīm /
MBh, 3, 43, 21.2 mandaraṃ śailarājaṃ tam āpraṣṭum upacakrame //
MBh, 3, 99, 14.2 yathā mahāñśailavaraḥ purastāt sa mandaro viṣṇukarāt pramuktaḥ //
MBh, 3, 140, 4.1 śvetaṃ giriṃ pravekṣyāmo mandaraṃ caiva parvatam /
MBh, 3, 149, 10.1 tad adbhutaṃ mahāraudraṃ vindhyamandarasaṃnibham /
MBh, 3, 160, 4.2 śailarājo mahārāja mandaro 'bhivirājate //
MBh, 3, 160, 28.2 bhāvayan sarvabhūtāni punar gacchati mandaram //
MBh, 3, 186, 103.1 mandaraṃ manujavyāghra nīlaṃ cāpi mahāgirim /
MBh, 3, 187, 10.1 catuḥsamudraparyantāṃ merumandarabhūṣaṇām /
MBh, 3, 220, 22.2 ādityenevāṃśumatā mandaraś cārukandaraḥ //
MBh, 5, 9, 52.3 upaviṣṭā mandarāgre sarve vṛtravadhepsavaḥ //
MBh, 5, 11, 9.2 kailāse himavatpṛṣṭhe mandare śvetaparvate /
MBh, 5, 100, 11.2 manthānaṃ mandaraṃ kṛtvā devair asurasaṃhitaiḥ //
MBh, 5, 107, 9.1 atra mandarakuñjeṣu viprarṣisadaneṣu ca /
MBh, 5, 108, 9.1 atra mūlaṃ himavato mandaraṃ yāti śāśvatam /
MBh, 5, 109, 9.2 atra mandākinī caiva mandaraśca dvijarṣabha //
MBh, 6, 3, 35.1 kailāsamandarābhyāṃ tu tathā himavato gireḥ /
MBh, 7, 10, 16.2 kāśmīrakān aurasakān piśācāṃśca samandarān //
MBh, 7, 57, 26.1 mandarasya pradeśāṃśca kiṃnarodgītanāditān /
MBh, 7, 57, 29.1 vṛṣadaṃśaṃ ca śailendraṃ mahāmandaram eva ca /
MBh, 7, 69, 56.1 dṛṣṭvā haniṣyatha ripuṃ kṣipraṃ gacchata mandaram /
MBh, 7, 69, 57.1 te gatvā sahitā devā brahmaṇā saha mandaram /
MBh, 7, 97, 14.1 kuṇindāstaṅgaṇāmbaṣṭhāḥ paiśācāśca samandarāḥ /
MBh, 8, 24, 69.1 mandaraṃ parvataṃ cākṣaṃ jaṅghās tasya mahānadīḥ /
MBh, 8, 26, 15.2 prababhau puruṣavyāghro mandarastha ivāṃśumān //
MBh, 12, 44, 7.2 pratipede mahābāhur mandaraṃ maghavān iva //
MBh, 13, 14, 53.1 tasyaiva putrapravaro mandaro nāma viśrutaḥ /
MBh, 13, 20, 28.2 kailāsaṃ mandaraṃ haimaṃ sarvān anucacāra ha //
MBh, 13, 151, 26.2 śṛṅgavānmandaro nīlo niṣadho dardurastathā //
Rāmāyaṇa
Rām, Bā, 44, 17.2 manthānaṃ mandaraṃ kṛtvā mamanthur amitaujasaḥ //
Rām, Ay, 52, 8.2 vanāntaṃ praviśantau tāv aśvināv iva mandaram //
Rām, Ār, 45, 35.1 mandaraṃ parvataśreṣṭhaṃ pāṇinā hartum icchasi /
Rām, Ki, 30, 11.2 pragṛhya giriśṛṅgābhaṃ mandaraḥ sānumān iva //
Rām, Ki, 36, 2.2 mandare pāṇḍuśikhare pañcaśaileṣu ye sthitāḥ //
Rām, Ki, 39, 24.1 mandarasya ca ye koṭiṃ saṃśritāḥ kecid āyatām /
Rām, Su, 4, 3.1 yā bhāti lakṣmīr bhuvi mandarasthā tathā pradoṣeṣu ca sāgarasthā /
Rām, Su, 4, 4.1 haṃso yathā rājatapañjarasthaḥ siṃho yathā mandarakandarasthaḥ /
Rām, Su, 5, 36.1 sa mandaratalaprakhyaṃ mayūrasthānasaṃkulam /
Rām, Su, 7, 13.1 merumandarasaṃkāśair ullikhadbhir ivāmbaram /
Rām, Su, 8, 7.2 savṛkṣavanagulmāḍhyaṃ prasuptam iva mandaram //
Rām, Su, 8, 19.2 mandarasyāntare suptau mahāhī ruṣitāviva //
Rām, Su, 8, 20.2 śuśubhe 'calasaṃkāśaḥ śṛṅgābhyām iva mandaraḥ //
Rām, Su, 20, 26.2 amṛtotpādanaddhena bhujaṃgeneva mandaraḥ //
Rām, Su, 34, 36.2 malayena ca vindhyena meruṇā mandareṇa ca //
Rām, Su, 45, 17.1 sa mandarāgrastha ivāṃśumālī vivṛddhakopo balavīryasaṃyutaḥ /
Rām, Su, 47, 6.2 nānāvyālasamākīrṇaiḥ śikharair iva mandaram //
Rām, Su, 58, 9.1 sāgaro 'pyatiyād velāṃ mandaraḥ pracaled api /
Rām, Su, 58, 11.2 mandaro 'pyavaśīryeta kiṃ punar yudhi rākṣasāḥ //
Rām, Su, 59, 3.1 merumandarasaṃkāśā mattā iva mahāgajāḥ /
Rām, Yu, 14, 20.2 vindhyamandarasaṃkāśāḥ samutpetuḥ sahasraśaḥ //
Rām, Yu, 15, 12.1 mama mātur varo datto mandare viśvakarmaṇā /
Rām, Yu, 18, 27.1 uśīrabījam āśritya parvataṃ mandaropamam /
Rām, Yu, 47, 106.1 himavānmandaro merustrailokyaṃ vā sahāmaraiḥ /
Rām, Yu, 53, 23.2 amṛtotpādane naddho bhujaṃgeneva mandaraḥ //
Rām, Yu, 55, 95.1 vindhyamandarasaṃkāśaṃ kāñcanāṅgadabhūṣaṇam /
Rām, Yu, 63, 20.1 tam indraketupratimaṃ vṛkṣaṃ mandarasaṃnibham /
Rām, Yu, 80, 7.2 mandarasyāpi śṛṅgāṇi kiṃ punar lakṣmaṇaṃ raṇe //
Rām, Yu, 97, 6.2 śarīram ākāśamayaṃ gaurave merumandarau //
Rām, Yu, 99, 19.1 kailāse mandare merau tathā caitrarathe vane /
Rām, Utt, 4, 24.2 prasūtā mandaraṃ gatvā gaṅgā garbham ivāgnijam //
Rām, Utt, 5, 19.1 himavantaṃ samāśritya meruṃ mandaram eva vā /
Rām, Utt, 61, 18.1 vajrānanaṃ vajravegaṃ merumandaragauravam /
Saundarānanda
SaundĀ, 1, 48.2 yad babhāse naraiḥ kīrṇaṃ mandaraḥ kinnarairiva //
Agnipurāṇa
AgniPur, 3, 5.1 manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā tu vāsukim /
AgniPur, 3, 8.1 kūrmarūpaṃ samāsthāya dadhre viṣṇuś ca mandaram /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 37, 74.1 agado mandaro nāma tathānyo gandhamādanaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 76.2 prairayat tatra cāpaśyaṃ mandiraṃ mandaronnatam //
BKŚS, 20, 236.2 mandramanthadhvanikṣiptamandarāsphālitārṇavam //
Divyāvadāna
Divyāv, 8, 298.0 evaṃ mahāsārthavāha paramaduṣkarakāraka imāṃ sumerumalayamandarasadṛśīṃ dṛḍhāṃ pratijñāṃ nistariṣyasi //
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 5, 30.2 vyāvartanair ahipater ayam āhitāṅkaḥ khaṃ vyālikhann iva vibhāti sa mandarādriḥ //
Kir, 9, 28.2 kṣīrasindhur iva mandarabhinnaḥ kānanāny aviraloccatarūṇi //
Kumārasaṃbhava
KumSaṃ, 8, 23.2 mandarasya kaṭakeṣu cāvasat pārvatīvadanapadmaṣaṭpadaḥ //
KumSaṃ, 8, 59.1 mandarāntaritamūrtinā niśā lakṣyate śaśabhṛtā satārakā /
Kūrmapurāṇa
KūPur, 1, 1, 27.2 manthānaṃ mandaraṃ kṛtvā mamanthuḥ kṣīrasāgaram //
KūPur, 1, 1, 28.2 babhāra mandaraṃ devo devānāṃ hitakāmyayā //
KūPur, 1, 11, 156.2 mandarādrinivāsā ca śāradā svarṇamālinī //
KūPur, 1, 15, 90.2 mandarasthāmumāṃ devīṃ cakame parvatātmajām //
KūPur, 1, 15, 125.2 āhartukāmo girijāmājagāmātha mandaram //
KūPur, 1, 15, 138.2 hitāya loke bhaktānāmājagāmātha mandaram //
KūPur, 1, 15, 145.2 ājagmurmandaraṃ draṣṭuṃ devadevaṃ trilocanam //
KūPur, 1, 43, 15.1 pūrveṇa mandaro nāma dakṣiṇe gandhamādanaḥ /
KūPur, 1, 43, 25.1 mahānīlo 'tha rucakaḥ sabindurmandarastathā /
KūPur, 1, 47, 20.2 kuśeśayo hariścātha mandaraḥ sapta parvatāḥ //
Liṅgapurāṇa
LiPur, 1, 49, 21.2 mandaro devakūṭaś ca pūrvasyāṃ diśi parvatau //
LiPur, 1, 49, 27.2 pūrve tu mandaro nāma dakṣiṇe gandhamādanaḥ //
LiPur, 1, 49, 29.1 mandarasya gireḥ śṛṅge mahāvṛkṣaḥ saketurāṭ /
LiPur, 1, 49, 44.1 pūrveṇa mandarasyaite siddhāvāsā udāhṛtāḥ /
LiPur, 1, 53, 9.1 saptamo mandaraḥ śrīmānmahādevaniketanam /
LiPur, 1, 53, 9.2 mandā iti hyapāṃ nāma mandaro dhāraṇād apām //
LiPur, 1, 53, 11.1 tapasā toṣitaḥ pūrvaṃ mandareṇa maheśvaraḥ /
LiPur, 1, 53, 12.2 avimuktādupāgamya cakre vāsaṃ sa mandare //
LiPur, 1, 72, 6.1 puṣkaraṃ cāntarikṣaṃ vai rathanīḍaś ca mandaraḥ /
LiPur, 1, 72, 22.2 merureva mahāchatraṃ mandaraḥ pārśvaḍiṇḍimaḥ //
LiPur, 1, 72, 167.2 stavaṃ tadā prāha mahānubhāvaṃ mahābhujo mandaraśṛṅgavāsī //
LiPur, 1, 77, 9.1 mandaraṃ vā prakurvīta śivāya vidhipūrvakam /
LiPur, 1, 77, 10.1 mandarādripratīkāśairvimānairviśvatomukhaiḥ /
LiPur, 1, 92, 186.2 avimukte ca tapasā mandarasya mahātmanaḥ //
LiPur, 1, 92, 187.1 kalpayāmāsa vai kṣetraṃ mandare cārukandare /
LiPur, 1, 93, 1.2 andhako nāma daityendro mandare cārukandare /
LiPur, 1, 93, 2.3 andhakānugrahaṃ caiva mandare śoṣaṇaṃ tathā //
LiPur, 1, 93, 6.2 viviśurmandaraṃ bhītā nārāyaṇapurogamāḥ //
LiPur, 1, 93, 7.2 yadṛcchayā giriṃ prāpto mandaraṃ cārukandaram //
LiPur, 1, 95, 33.2 mandarasthaṃ mahādevaṃ krīḍamānaṃ sahomayā //
LiPur, 1, 97, 26.1 girīndro mandaraḥ śrīmānnīlo meruḥ suśobhanaḥ /
LiPur, 1, 107, 22.2 jagāma mandaraṃ tūrṇaṃ maheśvaradidṛkṣayā //
LiPur, 1, 107, 27.2 sitātapatreṇa yathā candrabiṃbena mandaraḥ //
Matsyapurāṇa
MPur, 13, 27.1 gomante gomatī nāma mandare kāmacāriṇī /
MPur, 43, 35.2 mandarakṣobhacakitā hy amṛtotpādaśaṅkitāḥ //
MPur, 69, 1.3 mandarastho mahādevaḥ pinākī brahmaṇā svayam //
MPur, 83, 20.2 pūrveṇa mandaramanekaphalāvalībhiryuktaṃ yavaiḥ kanakabhadrakadambacihnaiḥ //
MPur, 83, 31.1 evamabhyarcya taṃ meruṃ mandaraṃ cābhipūjayet /
MPur, 83, 32.1 śobhase mandara kṣipramatastuṣṭikaro bhava /
MPur, 91, 4.1 pūrvavadrājatānkurvanmandarādīnvidhānataḥ /
MPur, 92, 7.1 mandare kāmadevastu pratyagvaktraḥ sadā bhavet /
MPur, 113, 45.1 viṣkambhaparvatāstadvanmandaro gandhamādanaḥ /
MPur, 114, 38.1 yatra govardhano nāma mandaro gandhamādanaḥ /
MPur, 122, 61.1 mandaraḥ saiva vijñeyaḥ sarvadhātumayaḥ śubhaḥ /
MPur, 122, 62.1 apāṃ vidāraṇāccaiva mandaraḥ sa nigadyate /
MPur, 129, 35.2 dvārairmahāmandaramerukalpaiḥ prākāraśṛṅgaiḥ suvirājamānam //
MPur, 133, 17.2 adhiṣṭhānaṃ śiro merorakṣo mandara eva ca //
MPur, 140, 55.1 merukailāsakalpāni mandarāgranibhāni ca /
MPur, 140, 73.1 sagopuro mandarapādakalpaḥ prākāravaryastripure ca so'tha /
MPur, 154, 496.3 jagāma mandaragiriṃ vāyuvegena śṛṅgiṇā //
MPur, 154, 574.0 kāñcanottuṅgaśṛṅgāvarohakṣitau hemareṇūtkarāsaṅgadyutiṃ khecarāṇāṃ vanādhāyini ramye bahurūpasaṃpatprakare gaṇānvāsitaṃ mandarakandare sundaramandārapuṣpapravālāmbuje siddhanārībhir āpītarūpāmṛtaṃ vistṛtair netrapātrair anunmeṣibhir vīrake śailaputrī nimeṣāntarād asmaratputragṛdhrī vinodārthinī //
MPur, 163, 20.2 bhīmavego'calaśreṣṭhaṃ samudra iva mandaram //
MPur, 163, 87.1 tuṣāracayasaṃchanno mandaraścāpi parvataḥ /
MPur, 169, 6.1 puṇyaṃ triśikharaṃ caiva kāntaṃ mandarameva ca /
MPur, 172, 39.1 grahacandrārkaracite mandarākṣavarāvṛte /
MPur, 173, 6.2 sapatākadhvajopetaṃ sādityam iva mandaram //
MPur, 173, 13.1 udyantaṃ dviṣatāṃ hetordvitīyamiva mandaram /
MPur, 174, 41.2 amṛtārambhanirmuktaṃ mandarādrim ivocchritam //
Viṣṇupurāṇa
ViPur, 1, 9, 76.2 manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā tu vāsukim /
ViPur, 1, 9, 82.1 manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā ca vāsukim /
ViPur, 1, 9, 86.2 mandarādrer adhiṣṭhānaṃ bhramato 'bhūn mahāmune //
ViPur, 1, 15, 13.2 atiṣṭhan mandaradroṇyāṃ viṣayāsaktamānasaḥ //
ViPur, 2, 2, 17.2 pūrveṇa mandaro nāma dakṣiṇe gandhamādanaḥ /
ViPur, 2, 4, 41.2 kuśeśayo hariścaiva saptamo mandarācalaḥ //
ViPur, 5, 29, 10.2 mandarasya tathā śṛṅgaṃ hṛtavānmaṇiparvatam //
ViPur, 5, 36, 12.2 reme yaduvaraśreṣṭhaḥ kubera iva mandare //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 16.2 surāsurāṇām udadhiṃ mathnatāṃ mandarācalam //
BhāgPur, 3, 28, 27.1 bāhūṃś ca mandaragireḥ parivartanena nirṇiktabāhuvalayān adhilokapālān /
BhāgPur, 4, 23, 24.1 kurvatyaḥ kusumāsāraṃ tasminmandarasānuni /
BhāgPur, 8, 6, 22.2 manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā tu vāsukim //
BhāgPur, 8, 6, 33.1 tataste mandaragirimojasotpāṭya durmadāḥ /
Bhāratamañjarī
BhāMañj, 1, 102.2 yasyorumandarākrāntakṣīrodārṇāṃsi janma bhūḥ //
BhāMañj, 1, 1374.1 tataḥ śakrasamutsṛṣṭaṃ śṛṅgaṃ mandarabhūbhṛtaḥ /
BhāMañj, 7, 88.1 tena mandaratulyena gajenānīkavāridheḥ /
BhāMañj, 7, 242.1 bhuvi vā divi pātāle merumandarakandare /
BhāMañj, 7, 281.1 tato mandarasaṃrabdhakṣubhitāmbhodhivibhramaḥ /
BhāMañj, 7, 443.1 mandaroddhūtadugdhābdhighoṣau śaṅkhau pradadhmatuḥ /
BhāMañj, 7, 683.1 dagdhamāyastadā kṣipraṃ haiḍimbo mandarākṛtiḥ /
BhāMañj, 8, 194.2 vyālaṃ dṛṣṭvā hariścakre vapurmandaragauravam //
Garuḍapurāṇa
GarPur, 1, 1, 24.1 surāsurāṇāmudadhiṃ mathnatāṃ mandarācalam /
GarPur, 1, 15, 32.1 mahātmā maṅgalo meyo mandaro mandareśvaraḥ /
GarPur, 1, 15, 78.1 ananto 'nantarūpaścasunakhaḥ suramandaraḥ /
GarPur, 1, 47, 24.2 meruśca mandaraścaiva vimānaśca tathāparaḥ //
GarPur, 1, 56, 10.2 kuśeśayo hariścaiva saptamo mandarācalaḥ //
GarPur, 1, 142, 3.2 mandaraṃ dhārayāmāsa kūrmo bhūtvā hitāya ca //
Gītagovinda
GītGov, 1, 28.1 abhinavajaladharasundara dhṛtamandara e /
Hitopadeśa
Hitop, 2, 123.3 asti mandaranāmni parvate durdānto nāma siṃhaḥ /
Kathāsaritsāgara
KSS, 1, 1, 16.1 mandaro mathite 'pyabdhau na sudhāsitatāṃ gataḥ /
KSS, 3, 5, 105.2 itīva tadgajādhūtavano 'vepata mandaraḥ //
KSS, 3, 6, 77.2 bhekān kṛtvā tirobhūya bhūyo 'gnir mandaraṃ yayau //
Rasārṇava
RArṇ, 6, 65.1 surāsurairmathyamāne kṣīrode mandarādriṇā /
Skandapurāṇa
SkPur, 2, 21.1 andhakāsurasaṃvādo mandarāgamanaṃ tathā /
Tantrāloka
TĀ, 8, 59.1 mandaro gandhamādaśca vipulo 'tha supārśvakaḥ /
Ānandakanda
ĀK, 1, 12, 2.3 kailāsānmandarānmerorvindhyādreśca himālayāt //
ĀK, 1, 14, 2.2 kṣīrodadhau mathyamāne manthanīkṛtamandaraiḥ /
ĀK, 1, 14, 6.1 mandarabhramaṇaśrāntanāgarājamukhāt tataḥ /
ĀK, 1, 15, 319.2 asurāḥ prākṣipaṃścakrurmathanaṃ mandarādriṇā //
Āryāsaptaśatī
Āsapt, 2, 118.2 ekaḥ sa mandaragiriḥ sakhi garimāṇaṃ samudvahatu //
Āsapt, 2, 129.2 mandaragirir iva vibudhair itas tataḥ kṛṣyate kāyaḥ //
Āsapt, 2, 306.2 mandaragirir iva garalaṃ nivartate nanu samutthāpya //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 4.2 pūrvaṃ dvijā mandaraśailasaṃsthā kaparddinaścaṇḍaparākramasya //
Caurapañcaśikā
CauP, 1, 20.2 tat kelimandaragirau kusumāyudhasya kāntāṃ smarāmi rucirojjvalapuṣpaketum //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 38.1 yathā kailāsaśikhare yathā mandaramūrdhani /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 21.1 sumerumandarāntāṃ ca nirdahur vasudhāṃ tadā /
SkPur (Rkh), Revākhaṇḍa, 28, 9.1 tato 'sau mandaraṃ dhyātvā cāpe kṛtvā guṇe mahīm /
SkPur (Rkh), Revākhaṇḍa, 151, 9.2 mandaraṃ dhārayāmāsa tathā devīṃ vasuṃdharām //
SkPur (Rkh), Revākhaṇḍa, 198, 65.2 gomante gomatī nāma mandare kāmacāriṇī //