Occurrences

Mahābhārata
Rāmāyaṇa
Kumārasaṃbhava
Liṅgapurāṇa
Viṣṇupurāṇa

Mahābhārata
MBh, 1, 16, 36.21 bhramamāṇasya tu girer mandarasya tu vipruṣaḥ /
MBh, 7, 57, 26.1 mandarasya pradeśāṃśca kiṃnarodgītanāditān /
Rāmāyaṇa
Rām, Ki, 39, 24.1 mandarasya ca ye koṭiṃ saṃśritāḥ kecid āyatām /
Rām, Su, 8, 19.2 mandarasyāntare suptau mahāhī ruṣitāviva //
Rām, Yu, 80, 7.2 mandarasyāpi śṛṅgāṇi kiṃ punar lakṣmaṇaṃ raṇe //
Kumārasaṃbhava
KumSaṃ, 8, 23.2 mandarasya kaṭakeṣu cāvasat pārvatīvadanapadmaṣaṭpadaḥ //
Liṅgapurāṇa
LiPur, 1, 49, 29.1 mandarasya gireḥ śṛṅge mahāvṛkṣaḥ saketurāṭ /
LiPur, 1, 49, 44.1 pūrveṇa mandarasyaite siddhāvāsā udāhṛtāḥ /
LiPur, 1, 92, 186.2 avimukte ca tapasā mandarasya mahātmanaḥ //
Viṣṇupurāṇa
ViPur, 5, 29, 10.2 mandarasya tathā śṛṅgaṃ hṛtavānmaṇiparvatam //