Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Rasaratnākara
Rasādhyāya
Rājanighaṇṭu
Ānandakanda
Haribhaktivilāsa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Buddhacarita
BCar, 1, 19.2 yam avyajan bhaktiviśiṣṭanetrā mandārapuṣpaiḥ samavākiraṃśca //
Mahābhārata
MBh, 1, 2, 112.2 yatra mandārapuṣpārthaṃ nalinīṃ tām adharṣayat //
MBh, 1, 2, 126.29 yatra mandārapuṣpārthaṃ nalinīṃ tām adharṣayat /
MBh, 2, 10, 7.1 mandārāṇām udārāṇāṃ vanāni surabhīṇi ca /
MBh, 3, 155, 45.2 pāṭalān kuṭajān ramyān mandārendīvarāṃs tathā //
MBh, 7, 57, 26.3 tathā mandāravṛkṣaiśca puṣpitair upaśobhitān //
MBh, 9, 10, 49.2 jaghāna guhyakān kruddho mandārārthe mahābalaḥ /
MBh, 13, 20, 36.1 mandārapuṣpaiḥ saṃkīrṇā tathā mandākinī nadī /
Rāmāyaṇa
Rām, Su, 35, 37.1 merumandārasaṃkāśo babhau dīptānalaprabhaḥ /
Saundarānanda
SaundĀ, 10, 26.1 mandāravṛkṣāṃśca kuśeśayāṃśca puṣpānatān kokanadāṃśca vṛkṣān /
Amarakośa
AKośa, 1, 59.2 pañcaite devataravo mandāraḥ pārijātakaḥ //
AKośa, 2, 75.1 pāribhadre nimbatarur mandāraḥ pārijātakaḥ /
AKośa, 2, 129.2 mandāraścārkaparṇo 'tra śukle 'larkapratāpasau //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 279.2 vimānam ambaropetaṃ mandārakusumārcitam //
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 16, 11.2 neha pramohaṃ priyasāhasānāṃ mandāramālā viralīkaroti //
Kumārasaṃbhava
KumSaṃ, 5, 80.2 karoti pādāv upagamya maulinā vinidramandārarajo'ruṇāṅgulī //
KumSaṃ, 6, 5.1 āplutās tīramandārakusumotkiravīciṣu /
Kāvyālaṃkāra
KāvyAl, 2, 2.2 yathā mandārakusumareṇupiñjaritālakā //
Liṅgapurāṇa
LiPur, 1, 82, 31.1 merumandārakailāsataṭakūṭaprabhedanaḥ /
Matsyapurāṇa
MPur, 60, 34.1 jyeṣṭhe mandārakusumaṃ bilvapattraṃ śucau smṛtam /
MPur, 62, 24.2 jyeṣṭhe kamalamandārairāṣāḍhe ca navāmbujaiḥ /
MPur, 79, 3.1 viprān sampūjayitvā tu mandāraṃ prāśayenniśi /
MPur, 79, 4.1 bhojayecchaktitaḥ kṛtvā mandārakusumāṣṭakam /
MPur, 79, 5.2 haimamandārakusumairbhāskarāyeti pūrvataḥ //
MPur, 79, 12.1 namo mandāranāthāya mandārabhavanāya ca /
MPur, 79, 12.1 namo mandāranāthāya mandārabhavanāya ca /
MPur, 92, 5.1 mandāraḥ pārijātaśca tṛtīyaḥ kalpapādapaḥ /
MPur, 95, 24.1 mandāramālatībhiśca tathā dhattūrakairapi /
MPur, 118, 9.2 mandāraiḥ kovidāraiśca kiṃśukaiḥ kusumāṃśukaiḥ //
MPur, 154, 380.1 bhṛṅgānuyātapāṇisthamandārakusumasrajam /
MPur, 154, 574.0 kāñcanottuṅgaśṛṅgāvarohakṣitau hemareṇūtkarāsaṅgadyutiṃ khecarāṇāṃ vanādhāyini ramye bahurūpasaṃpatprakare gaṇānvāsitaṃ mandarakandare sundaramandārapuṣpapravālāmbuje siddhanārībhir āpītarūpāmṛtaṃ vistṛtair netrapātrair anunmeṣibhir vīrake śailaputrī nimeṣāntarād asmaratputragṛdhrī vinodārthinī //
MPur, 161, 63.1 mandārakundalaktāśca pataṅgāḥ kuṭajāstathā /
Meghadūta
Megh, Uttarameghaḥ, 6.1 mandākinyāḥ salilaśiśiraiḥ sevyamānā marudbhir mandārāṇām anutaṭaruhāṃ chāyayā vāritoṣṇāḥ /
Megh, Uttarameghaḥ, 11.1 gatyutkampād alakapatitair yatra mandārapuṣpaiḥ putracchedaiḥ kanakakamalaiḥ karṇavisraṃsibhiś ca /
Megh, Uttarameghaḥ, 15.2 yasyopānte kṛtakatanayaḥ kāntayā vardhito me hastaprāpyastabakanamito bālamandāravṛkṣaḥ //
Śatakatraya
ŚTr, 2, 100.1 praduyatprauḍhapriyaṅgudyutibhṛti vikasatkundamādyaddvirephe kāle prāleyavātapracalavilasitodāramandāradhāmni /
Abhidhānacintāmaṇi
AbhCint, 2, 93.1 vṛkṣaḥ kalpaḥ pārijāto mandāro haricandanaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 123.2 mandāraḥ śvetakusumo 'larko vikaraṇaḥ smṛtaḥ //
AṣṭNigh, 1, 212.1 mandāraḥ pāribhadrāhvo jñeyaḥ kaṇṭakīkiṃśukaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 21, 42.2 kundamandārakuṭajaiś cūtapotair alaṃkṛtam //
BhāgPur, 4, 6, 14.1 mandāraiḥ pārijātaiś ca saralaiś copaśobhitam /
Bhāratamañjarī
BhāMañj, 1, 901.2 jagrāhākṛṣya keśeṣu mandārāmodaśāliṣu //
BhāMañj, 1, 945.1 ramamāṇastayā tanvyā mandārakṛtaśekharaḥ /
BhāMañj, 13, 793.1 pārijātalatālolā mandārodārasaurabhāḥ /
BhāMañj, 13, 1181.2 utphullodāramandārapārijātamanohare //
BhāMañj, 13, 1393.2 vitānālambimandāradāmni svacchottaracchade //
Garuḍapurāṇa
GarPur, 1, 43, 40.1 maṇividrumamālābhir mandārakusumādibhiḥ /
GarPur, 1, 81, 15.2 lohadaṇḍe mahāviṣṇurmandāre madhusūdanaḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 318.2 mandāro vasuko'larko rājārko dīrghapuṣpakaḥ //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 33.1 ekāṣṭhīlaḥ sadāpuṣpo mandāraśca pratāpasaḥ /
NighŚeṣa, 1, 60.2 pāribhadre nimbatarurmandāraḥ pārijātakaḥ //
Rasaratnākara
RRĀ, V.kh., 19, 132.1 mandāramūlamārdrāyāṃ bharaṇyāṃ vā kuśodbhavam /
Rasādhyāya
RAdhy, 1, 313.1 mandārārkāstu ye śvetāsteṣāṃ mūlāni dāhayet /
Rājanighaṇṭu
RājNigh, Śālm., 19.1 atha bhavati pāribhadro mandāraḥ pārijātako nimbataruḥ /
RājNigh, Kar., 31.1 rājārko vasuko 'larko mandāro gaṇarūpakaḥ /
Ānandakanda
ĀK, 1, 22, 63.2 uttarāṣāḍhanakṣatre grāhyaṃ mandārabandhakam //
Haribhaktivilāsa
HBhVil, 5, 178.1 sindūrasundaratarādharam indukundamandāramandahasitadyutidīpitāṅgam /
Mugdhāvabodhinī
MuA zu RHT, 14, 14.2, 2.0 pūrvoktā yā parpaṭikā lohaparpaṭikā baliyuktā gandhakamiśritā snuhyarkabhāvitā ca snuhī vajrī arko mandāras tābhyāṃ bhāvitā plutā etayoḥ payaseti bhāvaḥ mṛditā ca gharṣitā ca evaṃ kṛtavidhānā parpaṭikā sati guṭikā vaṭikā kāryā madhye guṭikāntaḥ gartā kāryā sā gartā tataḥ sūtabhṛtā sūtapūritā satī tadanu gartakaraṇānantaraṃ ācchāditā kāryā parpaṭikayeti bhāvaḥ //
MuA zu RHT, 19, 33.2, 8.2 mandāramālākulitālakāyai kapālamālāṅkitaśekharāya /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 33.2 purā kṛtayuge puṇye divyamandārabhūṣitā //
SkPur (Rkh), Revākhaṇḍa, 52, 11.1 bahumandārasaṃyuktaṃ tena mandārakaṃ viduḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 60.1 mandārādridharaḥ kūrmo devadānavaśarmakṛt /