Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 184.1 tataḥ sphūrjadviṣajvālā valayena samandiram /
BhāMañj, 1, 364.1 āruhya puṇyapātheyo narastridaśamandiram /
BhāMañj, 1, 409.2 kadācidanilālolamañjarīlāsyamandire //
BhāMañj, 1, 743.2 idaṃ mandiramāgneyaṃ śaṅke naḥ śatrubhiḥ kṛtam //
BhāMañj, 1, 780.2 jāne sahaitaistvamapi prayātā yamamandiram //
BhāMañj, 1, 1250.2 gobhūmihemalakṣyāṇi pradadau mandirāṇi ca //
BhāMañj, 1, 1322.1 murāriṇā sahottīrya praviśyodyānamandiram /
BhāMañj, 5, 46.1 tau dvārakāṃ samāsādya ratnairbhrājiṣṇumandirām /
BhāMañj, 5, 134.1 sa gatvā hāstinapuraṃ dhṛtarāṣṭrasya mandiram /
BhāMañj, 5, 156.2 keśinyā devakanyāyā mandiraṃ saha jagmatuḥ //
BhāMañj, 5, 318.2 kṣatturmandirametya nirvṛtipadaṃ bhuktvā priyārho 'nayattenaivākhiladharmanītividuṣā kurvankathāḥ śarvarīm //
BhāMañj, 5, 486.1 kiṃ tu bhuktaṃ ca pītaṃ ca visrabdhaṃ yasya mandire /
BhāMañj, 6, 7.2 viṣaṇṇaṃ mandiragataṃ dhṛtarāṣṭramabhāṣata //
BhāMañj, 6, 389.2 suyodhanānujānvīrānprāhiṇodyamamandiram //
BhāMañj, 7, 253.1 hā putra nayanānanda mandirāmṛtadīdhite /
BhāMañj, 7, 333.1 arjunena kṛte kṣipraṃ śarapañjaramandiram /
BhāMañj, 7, 517.2 pratāpamandirastambhe bhuje bhuvi nipātite //
BhāMañj, 13, 204.2 arjunāya dadau ratnakāñcanodāramandiram //
BhāMañj, 13, 208.1 viśrāntaṃ puṇḍarīkākṣaṃ sthitam arjunamandire /
BhāMañj, 13, 678.1 śrutveti mandiraṃ pārtho gatvā bhīṣmagiraḥ smaran /
BhāMañj, 13, 834.1 striyo hi nāma saṃsārakārāmandiraśṛṅkhalāḥ /
BhāMañj, 13, 1142.2 himācalaṃ latālāsyavilāsamaṇimandiram //
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1335.2 snehavātsalyarāgāṇāṃ lalanā eva mandiram //
BhāMañj, 13, 1386.2 maṇimauktikajālāṅgaṃ dadarśodāramandiram //
BhāMañj, 13, 1508.2 mandire pūjitastasthau kuśikasya mahīpateḥ //
BhāMañj, 13, 1540.1 tataḥ kadācinmaddattadhenuṃ viprasya mandire /
BhāMañj, 13, 1549.2 pitrā pṛṣṭo 'vadatsarvaṃ dṛṣṭaṃ yadyamamandire //
BhāMañj, 13, 1650.2 narā vyāmiśrakarmāṇaḥ prayānti yamamandiram //
BhāMañj, 14, 114.2 taddakṣiṇārthī prayayau rājñaḥ pauṣasya mandiram //
BhāMañj, 14, 163.1 aho bata cirādetya jāyāyā mama mandiram /
BhāMañj, 17, 29.2 āruhya puṇyasopānaṃ viveśa suramandiram //