Occurrences

Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Rasaratnākara
Rasendracintāmaṇi
Rājanighaṇṭu
Ānandakanda
Śukasaptati
Haribhaktivilāsa
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Rāmāyaṇa
Rām, Yu, 45, 19.2 balam udyojayāmāsustasmin rākṣasamandire //
Rām, Yu, 113, 3.2 jānīhi kaccit kuśalī jano nṛpatimandire //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 187.1 mandapradīpakiraṇe tasyā vasatimandire /
Daśakumāracarita
DKCar, 1, 3, 9.1 paredyurmattakālena preṣitāḥ kecana puruṣā mānapālam upetya mantrin madīyarājamandire suraṅgayā bahudhanamapahṛtya coravīrā bhavadīyaṃ kaṭakaṃ prāviśan tānarpaya /
DKCar, 1, 4, 18.3 tadākārasaṃpadāśāśṛṅkhalitahṛdayo yaḥ saṃbandhayogyaḥ sāhasiko ratimandire taṃ yakṣaṃ nirjitya tayā ekasakhīsametayā mṛgākṣyā saṃlāpāmṛtasukhamanubhūya kuśalī nirgamiṣyati tena cakravākasaṃśayākārapayodharā vivāhanīyeti siddhenaikenāvādīti purajanasya purato bhavadīyaiḥ satyavākyairjanairasakṛt kathanīyam /
DKCar, 1, 4, 21.1 manmāyopāyavāgurāpāśalagnena dāruvarmaṇā ratimandire rantuṃ samāhūtā bālacandrikā taṃ gamiṣyantīdūtikāṃ mannikaṭam abhipreṣitavatī /
DKCar, 1, 4, 27.2 tatra ayaṃ mama svāmikumāraḥ iti bandhupālādaye bandhujanāya kathayitvā tena rājavāhanāya bahuvidhāṃ saparyāṃ kārayan sakalakalākuśalo mahīsuravara iti puri prakaṭayan puṣpodbhavo 'muṣya rājño majjanabhojanādikamanudinaṃ svamandire kārayāmāsa //
DKCar, 1, 5, 16.1 tatra hṛdayavallabhakathāprasaṅge bālacandrikākathitatadanvayanāmadheyā manmathabāṇapatanavyākulamānasā virahavedanayā dine dine bahulapakṣaśaśikaleva kṣāmakṣāmāhārādisakalaṃ vyāpāraṃ parihṛtya rahasyamandire malayajarasakṣālitapallavakusumakalpitatalpalatāvartitanulatā babhūva //
DKCar, 2, 4, 53.0 śrutvā tāmanekajanmaramaṇīmasakṛdāśliṣya harṣāśrumukho muhurmuhuḥ sāntvayitvā tatprabhāvadarśite mahati mandire 'harniśaṃ bhūmidurlabhānbhogānanvabhūvam //
Matsyapurāṇa
MPur, 6, 42.2 prāyaśo yatpurā dagdhaṃ janamejayamandire //
MPur, 23, 18.2 pratyakṣameva bhoktāro bhavantu mama mandire //
MPur, 70, 28.2 veśyādharmeṇa vartadhvamadhunā nṛpamandire /
MPur, 154, 428.1 divyamaṇḍanamaṅgānāṃ mandire bahumaṅgale /
MPur, 154, 586.2 mandire mandasaṃcāraḥ śanairgirisutāyutaḥ //
Suśrutasaṃhitā
Su, Cik., 15, 6.2 uccaiḥśravāśca turago mandire nivasantu te //
Viṣṇupurāṇa
ViPur, 5, 3, 11.2 avatīrṇamiti jñātvā tvamasmin mama mandire //
ViPur, 5, 3, 23.1 ādāya vasudevo 'pi dārikāṃ nijamandire /
ViPur, 5, 29, 9.2 hṛtvā hi so 'suraḥ kanyā rurodha nijamandire //
Bhāratamañjarī
BhāMañj, 1, 409.2 kadācidanilālolamañjarīlāsyamandire //
BhāMañj, 5, 486.1 kiṃ tu bhuktaṃ ca pītaṃ ca visrabdhaṃ yasya mandire /
BhāMañj, 13, 208.1 viśrāntaṃ puṇḍarīkākṣaṃ sthitam arjunamandire /
BhāMañj, 13, 1508.2 mandire pūjitastasthau kuśikasya mahīpateḥ //
BhāMañj, 13, 1540.1 tataḥ kadācinmaddattadhenuṃ viprasya mandire /
BhāMañj, 13, 1549.2 pitrā pṛṣṭo 'vadatsarvaṃ dṛṣṭaṃ yadyamamandire //
Hitopadeśa
Hitop, 3, 1.6 viśvāsya vañcitā haṃsāḥ kākaiḥ sthitvārimandire //
Kathāsaritsāgara
KSS, 1, 3, 73.2 pādukābhyāṃ khamutpatya pāṭalīmandire 'viśat //
KSS, 1, 4, 28.1 upakośā hi me śreyaḥ kāṅkṣantī nijamandire /
KSS, 2, 2, 112.2 tanmandire ca dagdhā sā kṣībā strī sutayā saha //
KSS, 2, 4, 90.2 yathāsukhaṃ sa tatraiva tasthau tanmandire yuvā //
KSS, 2, 6, 15.2 viśaśrāma niśāmekāṃ rumaṇvanmandire nṛpaḥ //
KSS, 3, 2, 33.1 ūce padmāvatī caināmatra manmandire sthitā /
KSS, 3, 3, 70.1 ityuktaḥ sa tayā bhīto dharmaguptaḥ svamandire /
KSS, 4, 1, 135.1 dṛṣṭvā svamandire kāṃcid devyā vāsavadattayā /
KSS, 5, 3, 72.1 ekena punaretasminmandire 'pyavatiṣṭhatā /
KSS, 5, 3, 109.2 tumulaścodabhūt tasminn ākrando rājamandire //
Kṛṣiparāśara
KṛṣiPar, 1, 147.2 nipāte karṣakasyāpi kaṣṭaṃ syādrājamandire //
Rasaratnākara
RRĀ, R.kh., 10, 36.2 garbhiṇībālavṛddheṣu na viṣaṃ rājamandire //
Rasendracintāmaṇi
RCint, 7, 45.3 garbhiṇībālavṛddheṣu na viṣaṃ rājamandire //
Rājanighaṇṭu
RājNigh, Rogādivarga, 60.2 aṅgahīnaḥ sa vijñeyo na ślāghyo rājamandire //
Ānandakanda
ĀK, 1, 15, 370.4 nivātamandire sthāyī kṣīrānnāśī jitendriyaḥ //
Śukasaptati
Śusa, 1, 2.13 madanavinodena śayanamandire svarṇapañjarasthaḥ sthāpitaḥ paripoṣitaśca /
Haribhaktivilāsa
HBhVil, 4, 43.1 tato dhvajapatākādi vinyasya harimandire /
HBhVil, 5, 368.1 na tathā ramate lakṣmyāṃ na tathā nijamandire /
Rasasaṃketakalikā
RSK, 3, 8.1 gurviṇībālavṛddheṣu na viṣaṃ rājamandire /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 33, 13.2 tāṃ dadasva mahābhāga vardhate tava mandire //
SkPur (Rkh), Revākhaṇḍa, 40, 21.2 ayutadvitayaṃ vaste varṣāṇāṃ śivamandire //
SkPur (Rkh), Revākhaṇḍa, 41, 2.2 paulastyamandire caiva cikrīḍa nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 55, 34.1 krīḍitvā sa yathākāmaṃ svecchayā śivamandire /
SkPur (Rkh), Revākhaṇḍa, 72, 17.2 sahasraṃ caiva varṣāṇāṃ dāsyahaṃ tava mandire //
SkPur (Rkh), Revākhaṇḍa, 72, 47.1 vṛṣalīmandire yasya mahiṣīṃ yastu pālayet /
SkPur (Rkh), Revākhaṇḍa, 83, 116.1 asau loke cyuto rājanbhūtale dvijamandire /
SkPur (Rkh), Revākhaṇḍa, 85, 69.2 punarbhūvṛṣalīśūdrī careyur yasya mandire //
SkPur (Rkh), Revākhaṇḍa, 97, 158.2 śūdrīgrahaṇasaṃyuktānvṛṣalī yasya mandire //
SkPur (Rkh), Revākhaṇḍa, 97, 184.2 so 'pi pāpavinirmukto modate śivamandire //
SkPur (Rkh), Revākhaṇḍa, 98, 13.2 prabhāyā mandire nityaṃ sthīyatāṃ himanāśana /
SkPur (Rkh), Revākhaṇḍa, 103, 177.2 sāttvikīṃ vāsanāṃ kṛtvā yo vasecchivamandire //
SkPur (Rkh), Revākhaṇḍa, 125, 33.2 sopavāso jitakrodha uṣitvā sūryamandire //
SkPur (Rkh), Revākhaṇḍa, 125, 35.2 mandire devadevasya tataḥ pūjāṃ samācaret //
SkPur (Rkh), Revākhaṇḍa, 155, 106.2 tathā dānaphalaṃ cānye bhuñjānā yamamandire //
SkPur (Rkh), Revākhaṇḍa, 174, 2.2 barhiyuktena yānena sa gacchecchivamandire //
SkPur (Rkh), Revākhaṇḍa, 220, 51.1 koṭivarṣaṃ tu varṣāṇāṃ krīḍitvā śivamandire /