Occurrences

Gobhilagṛhyasūtra
Muṇḍakopaniṣad
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Yogasūtra
Śvetāśvataropaniṣad
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāratamañjarī
Devīkālottarāgama
Gītagovinda
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Gobhilagṛhyasūtra
GobhGS, 3, 9, 5.0 utsṛjet kṛtārthān sambhārān //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 9.1 avidyāyāṃ bahudhā vartamānā vayaṃ kṛtārthā ityabhimanyanti bālāḥ /
Buddhacarita
BCar, 6, 2.2 viśrānta iva yaddṛṣṭvā kṛtārtha iva cābhavat //
BCar, 12, 12.2 akṛtārtho 'pyanenāsmi kṛtārtha iva saṃprati //
BCar, 12, 82.2 tasmātsarvaparityāgānmanye kṛtsnāṃ kṛtārthatām //
Mahābhārata
MBh, 1, 1, 111.6 kṛtārthaṃ cāpyāgataṃ śakralokāttadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 68, 13.52 adya naḥ saphalaṃ janma kṛtārthāśca tato vayam /
MBh, 1, 73, 1.3 kacād adhītya tāṃ vidyāṃ kṛtārthā bharatarṣabha //
MBh, 1, 105, 26.1 pramṛdya pararāṣṭrāṇi kṛtārthaṃ punarāgatam /
MBh, 1, 121, 21.7 kṛtārthaṃ ca bhaviṣyāmi varaṃ labdhvā dvijottama /
MBh, 1, 121, 21.12 kṛtārtho gaccha viprendra gaccha caiva yathāgatam /
MBh, 1, 122, 31.29 abhiṣiktaṃ ca śrutvainaṃ kṛtārtho 'smīti cintayan //
MBh, 1, 183, 8.3 diṣṭyā kṛṣṇā vīryam āśritya labdhā diṣṭyā bhūyaḥ śaśvad evaṃ kṛtārthāḥ //
MBh, 1, 192, 7.203 kṛtārthaṃ drupadaṃ cocur dhṛṣṭadyumnaṃ ca pārṣatam /
MBh, 1, 198, 19.2 kṛtārthaṃ manyata ātmānaṃ tathā sarve 'pi kauravāḥ /
MBh, 2, 16, 30.2 gaccha rājan kṛtārtho 'si nivarta manujādhipa /
MBh, 2, 16, 30.12 gaccha rājan kṛtārtho 'si nivartasva janādhipa /
MBh, 2, 35, 14.2 na saṃbandhaṃ puraskṛtya kṛtārthaṃ vā kathaṃcana //
MBh, 2, 69, 20.2 kṛtārthaṃ svastimantaṃ tvāṃ drakṣyāmaḥ punarāgatam //
MBh, 3, 42, 4.1 kṛtārthaṃ cāvagacchāmi param ātmānam ātmanā /
MBh, 3, 42, 42.2 kṛtārtham iva cātmānaṃ sa mene pūrṇamānasaḥ //
MBh, 3, 65, 9.3 kṛtārtho 'smyadya dṛṣṭvemāṃ lokakāntām iva śriyam //
MBh, 3, 68, 19.2 gṛhān upayayau cāpi kṛtārthaḥ sa mahāmanāḥ //
MBh, 3, 82, 130.1 yatra snātvā kṛtārtho 'smītyātmānam avagacchati /
MBh, 3, 106, 26.2 tvayā kṛtārthaḥ sagaraḥ putravāṃś ca tvayā pitā //
MBh, 3, 218, 49.2 ṣaṣṭhyāṃ kṛtārtho 'bhūd yasmāt tasmāt ṣaṣṭhī mahātithiḥ //
MBh, 3, 266, 28.2 kṛtārthānāṃ hi bhṛtyānām etad bhavati ceṣṭitam //
MBh, 5, 36, 40.1 satkṛtāśca kṛtārthāśca mitrāṇāṃ na bhavanti ye /
MBh, 5, 47, 81.1 śastrāṇi gātre ca na te kramerann ityeva kṛṣṇaśca tataḥ kṛtārthaḥ /
MBh, 5, 70, 89.3 kṛtārthaṃ svastimantaṃ tvāṃ drakṣyāmi punarāgatam //
MBh, 5, 89, 18.1 kṛtārthā bhuñjate dūtāḥ pūjāṃ gṛhṇanti caiva hi /
MBh, 5, 89, 18.2 kṛtārthaṃ māṃ sahāmātyastvam arciṣyasi bhārata //
MBh, 5, 89, 20.1 kṛtārthaṃ cākṛtārthaṃ ca tvāṃ vayaṃ madhusūdana /
MBh, 5, 90, 6.2 kṛtārthaṃ manyate bāla ātmānam avicakṣaṇaḥ //
MBh, 5, 117, 1.3 diṣṭyā kṛtārthaṃ paśyāmi bhavantam iha vai dvija //
MBh, 5, 144, 16.1 kṛtārthāḥ subhṛtā ye hi kṛtyakāla upasthite /
MBh, 5, 149, 42.1 kṛtārthaṃ manyate bālaḥ so ''tmānam avicakṣaṇaḥ /
MBh, 7, 15, 40.2 adya rājā dhārtarāṣṭraḥ kṛtārtho vai bhaviṣyati /
MBh, 7, 87, 39.2 kṛtārtham atha cātmānaṃ manyate kālacoditaḥ //
MBh, 7, 100, 14.3 tayor abhāve kuravaḥ kṛtārthāḥ syur vayaṃ jitāḥ //
MBh, 8, 6, 44.2 amanyata tadātmānaṃ kṛtārthaṃ kālacoditaḥ //
MBh, 8, 51, 110.2 kṛtārthaḥ saphalaḥ pārtha sukhī bhava narottama //
MBh, 8, 57, 36.2 kṛtārtho vā bhaviṣyāmi hatvā tāv athavā hataḥ //
MBh, 8, 69, 33.1 tvatprasādād vayaṃ caiva kṛtārthāḥ puruṣarṣabha /
MBh, 9, 25, 34.2 mene kṛtārtham ātmānaṃ saphalaṃ janma ca prabho //
MBh, 12, 17, 11.2 tulyāśmakāñcano yaśca sa kṛtārtho na pārthivaḥ //
MBh, 12, 136, 86.1 kiṃ saumya nābhitvarase kiṃ kṛtārtho 'vamanyase /
MBh, 12, 136, 159.1 tvaṃ hi saumya kṛtārtho 'dya nirvṛttārthāstathā vayam /
MBh, 12, 136, 185.2 samāhitaścared yuktyā kṛtārthaśca na viśvaset //
MBh, 12, 136, 206.2 samāgamaṃ cared yuktyā kṛtārtho na ca viśvaset //
MBh, 12, 137, 13.2 kāraṇe saṃbhajantīha kṛtārthāḥ saṃtyajanti ca //
MBh, 12, 159, 1.2 kṛtārtho yakṣyamāṇaśca sarvavedāntagaśca yaḥ /
MBh, 12, 162, 49.1 tvaddarśanāt tu viprarṣe kṛtārthaṃ vedmyahaṃ dvija /
MBh, 12, 284, 6.1 kṛtārtho bhogato bhūtvā sa vai ratiparāyaṇaḥ /
MBh, 12, 290, 106.2 tāṃścānusaṃcārya tataḥ kṛtārthāḥ patanti vipreṣu yateṣu bhūyaḥ //
MBh, 12, 349, 11.1 samprāptaśca bhavān adya kṛtārthaḥ pratiyāsyati /
MBh, 12, 352, 10.2 āmantrayāmi bhadraṃ te kṛtārtho 'smi bhujaṃgama //
MBh, 13, 16, 26.1 nūnam adya kṛtārthāḥ sma nūnaṃ prāptāḥ satāṃ gatim /
MBh, 14, 91, 41.2 vipāpmā bharataśreṣṭhaḥ kṛtārthaḥ prāviśat puram //
MBh, 15, 43, 5.1 priyaṃ me syāt kṛtārthaśca syām ahaṃ kṛtaniścayaḥ /
Rāmāyaṇa
Rām, Bā, 29, 23.1 kṛtārtho 'smi mahābāho kṛtaṃ guruvacas tvayā /
Rām, Bā, 30, 1.1 atha tāṃ rajanīṃ tatra kṛtārthau rāmalakṣmaṇau /
Rām, Bā, 34, 17.2 gaṅgām ādāya te 'gacchan kṛtārthenāntarātmanā //
Rām, Bā, 36, 9.1 tac chrutvā vacanaṃ tasya kṛtārthā raghunandana /
Rām, Bā, 39, 10.2 aśvahartāram āsādya kṛtārthāś ca nivartatha //
Rām, Bā, 40, 9.2 āsamañjakṛtārthas tvaṃ sahāśvaḥ śīghram eṣyasi //
Rām, Bā, 46, 9.2 jagmatus tridivaṃ rāma kṛtārthāv iti naḥ śrutam //
Rām, Bā, 47, 20.1 athābravīt suraśreṣṭhaṃ kṛtārthenāntarātmanā /
Rām, Bā, 47, 20.2 kṛtārtho 'si suraśreṣṭha gaccha śīghram itaḥ prabho /
Rām, Ār, 4, 19.1 jitavantaṃ kṛtārthaṃ ca draṣṭāham acirād imam /
Rām, Ār, 34, 20.2 viśrabdhaḥ prahariṣyāmi kṛtārthenāntarātmanā //
Rām, Ār, 68, 15.2 kṛtārtho vākṛtārtho vā kṛtyaṃ tava kariṣyati //
Rām, Ki, 28, 4.2 viharantam ahorātraṃ kṛtārthaṃ vigatajvalam //
Rām, Ki, 29, 36.2 kṛtārthaḥ samayaṃ kṛtvā durmatir nāvabudhyate //
Rām, Ki, 29, 40.1 kṛtārthā hy akṛtārthānāṃ mitrāṇāṃ na bhavanti ye /
Rām, Ki, 29, 44.2 samayaṃ nābhijānāti kṛtārthaḥ plavageśvaraḥ //
Rām, Ki, 33, 10.1 pūrvaṃ kṛtārtho mitrāṇāṃ na tat pratikaroti yaḥ /
Rām, Ki, 33, 13.2 pūrvaṃ kṛtārtho rāmasya na tat pratikaroṣi yat //
Rām, Ki, 33, 14.1 nanu nāma kṛtārthena tvayā rāmasya vānara /
Rām, Ki, 37, 2.2 mene kṛtārtham ātmānaṃ rāghavaṃ ca mahābalam //
Rām, Ki, 42, 5.2 ṛṇān muktā bhaviṣyāmaḥ kṛtārthārthavidāṃ varāḥ //
Rām, Ki, 42, 62.1 tataḥ kṛtārthāḥ sahitāḥ sabāndhavā mayārcitāḥ sarvaguṇair manoramaiḥ /
Rām, Ki, 43, 10.2 kṛtārtha iva saṃvṛttaḥ prahṛṣṭendriyamānasaḥ //
Rām, Su, 26, 14.2 strībhistu manye vipulekṣaṇābhiḥ saṃraṃsyase vītabhayaḥ kṛtārthaḥ //
Rām, Su, 38, 24.1 sa rājaputryā prativeditārthaḥ kapiḥ kṛtārthaḥ parihṛṣṭacetāḥ /
Rām, Yu, 27, 21.2 mene kṛtārtham ātmānaṃ kṛtāntavaśam āgataḥ //
Rām, Yu, 37, 1.1 pratipraviṣṭe laṅkāṃ tu kṛtārthe rāvaṇātmaje /
Rām, Yu, 75, 11.2 vaco vyāhṛtya jānīṣe kṛtārtho 'smīti durmate //
Rām, Yu, 101, 6.2 abravīt paramaprītaḥ kṛtārthenāntarātmanā //
Rām, Yu, 102, 4.2 bhartāraṃ draṣṭum icchāmi kṛtārthaṃ sahalakṣmaṇam //
Rām, Yu, 115, 44.1 adya janma kṛtārthaṃ me saṃvṛttaśca manorathaḥ /
Saundarānanda
SaundĀ, 11, 61.2 antarlokagatāḥ kṛtārthamatayastadvaddivi dhyāyino manyante śivamacyutaṃ dhruvamiti svaṃ sthānamāvartakam //
SaundĀ, 13, 2.1 kṛtārthamiva taṃ mene saṃbuddhaḥ śraddhayā tayā /
SaundĀ, 14, 50.2 kṛtārthaḥ sa jñeyaḥ śamasukharasajñaḥ kṛtamatiḥ pareṣāṃ saṃsargaṃ pariharati yaḥ kaṇṭakamiva //
SaundĀ, 15, 10.1 tṛptiṃ vittaprakarṣeṇa svargāvāptyā kṛtārthatām /
SaundĀ, 18, 1.2 jitvā ca rājanya ivārisainyaṃ nandaḥ kṛtārtho gurumabhyagacchat //
SaundĀ, 18, 50.1 idaṃ kṛtārthaḥ paramārthavit kṛtī tvameva dhīmannabhidhātumarhasi /
Yogasūtra
YS, 2, 22.1 kṛtārthaṃ prati naṣṭam apy anaṣṭaṃ tadanyasādhāraṇatvāt //
YS, 4, 31.1 tataḥ kṛtārthānāṃ pariṇāmakramasamāptir guṇānām //
Śvetāśvataropaniṣad
ŚvetU, 2, 14.2 tad v ātmatattvaṃ prasamīkṣya dehī ekaḥ kṛtārtho bhavate vītaśokaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 71.2 abhāṣata kṛtārtho 'haṃ nidrāṃ prāpsyāmi saṃprati //
BKŚS, 15, 132.1 pathikeṣu tu yāteṣu kṛtārthāv ekatadvitau /
BKŚS, 19, 114.1 tatra kāścid abhāṣanta kṛtārthā sukumārikā /
BKŚS, 19, 188.2 ātmano rājaputryāś ca vidhātuś ca kṛtārthatām //
Harivaṃśa
HV, 11, 21.1 tvayā dāyādavān asmi kṛtārtho 'mutra ceha ca /
Harṣacarita
Harṣacarita, 1, 112.1 kevalamiyamālokanakṛtārthāya cakṣuṣe spṛhayantī prerayatyudantaśravaṇakutūhalinī śrotravṛttiḥ //
Kirātārjunīya
Kir, 3, 54.2 pratyāgataṃ tvāsmi kṛtārtham eva stanopapīḍaṃ parirabdhukāmā //
Kir, 4, 9.2 sutena pāṇḍoḥ kalamasya gopikāṃ nirīkṣya mene śaradaḥ kṛtārthatā //
Kir, 14, 17.2 avikṣate tatra mayātmasātkṛte kṛtārthatā nanv adhikā camūpateḥ //
Kir, 17, 28.2 chinnair api trāsitavāhinīkaiḥ pete kṛtārthair iva tasya bāṇaiḥ //
Kumārasaṃbhava
KumSaṃ, 7, 65.2 yā dāsyam apy asya labheta nārī sā syāt kṛtārthā kimutāṅkaśayyām //
Kūrmapurāṇa
KūPur, 1, 16, 18.2 mene kṛtārthamātmānaṃ toṣayāmāsa keśavam //
KūPur, 1, 22, 31.2 reme kṛtārthamātmānaṃ jānānaḥ suciraṃ tayā //
KūPur, 1, 30, 21.2 kṛttivāsaṃ na muñcanti kṛtārthāste na saṃśayaḥ //
KūPur, 2, 1, 43.2 kṛtārthaṃ svayamātmānaṃ jñātumarhatha tattvataḥ //
KūPur, 2, 5, 18.2 kṛtārthaṃ menire santaḥ svātmānaṃ brahmavādinaḥ //
Liṅgapurāṇa
LiPur, 1, 71, 95.2 kṛtārtha iva deveśo devaiḥ sārdhamumāpatim //
Matsyapurāṇa
MPur, 7, 53.1 mene kṛtārthamātmānaṃ prītyā vismitamānasā /
MPur, 11, 64.2 ilā kṛtārthamātmānaṃ mene tadbhavanasthitā //
MPur, 27, 1.3 kacādavetya tāṃ vidyāṃ kṛtārthā bharatarṣabha //
MPur, 47, 179.1 kṛtārthamāgataṃ dṛṣṭvā kāvyaṃ sarve diteḥ sutāḥ /
MPur, 47, 203.2 kṛtārthaḥ sa tadā hṛṣṭaḥ svarūpaṃ pratyapadyata //
MPur, 47, 204.1 buddhyāsurān hatāñjñātvā kṛtārtho 'ntaradhīyata /
MPur, 48, 87.1 satputreṇa tu dharmajña kṛtārtho'haṃ yaśasvinā /
MPur, 48, 90.2 kṛtārthaḥ so 'pi dharmātmā yogamāyāvṛtaḥ svayam //
MPur, 49, 31.2 ādāv ātmahitāya tvaṃ kṛtārtho 'haṃ tvayā vibho //
MPur, 147, 19.2 tau dampatī kṛtārthau tu jagmatuḥ svāśramaṃ mudā //
MPur, 154, 396.2 aho kṛtārthā vayameva sāṃprataṃ sureśvaro'pyatra varo bhaviṣyati /
MPur, 154, 547.3 tvayā mātrā kṛtārtho'stu vīrako'pi sumadhyame //
MPur, 175, 71.2 jagāma tridivaṃ hṛṣṭaḥ kṛtārtho dānaveśvaraḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 21.2, 1.12 yathā vānayoḥ paṅgvandhayoḥ kṛtārthayorvibhāgo bhaviṣyatīpsitasthānaprāptayor evaṃ pradhānam api puruṣasya mokṣaṃ kṛtvā nivartate /
SKBh zu SāṃKār, 21.2, 1.14 tayoḥ kṛtārthayor vibhāgo bhaviṣyati /
SKBh zu SāṃKār, 51.2, 1.3 kim iha satyaṃ kiṃ paraṃ kiṃ naiḥśreyasaṃ kiṃ kṛtvā kṛtārthaḥ syām iti cintayato jñānam utpadyate /
Tantrākhyāyikā
TAkhy, 1, 512.1 sa duṣṭabuddhinā saha sampradhārya kṛtārthāv āvāṃ svadeśaṃ gacchāva iti pratyāgatau //
Viṣṇupurāṇa
ViPur, 4, 2, 48.5 kṛtārthatā no yadi kiṃ na labdham //
ViPur, 6, 8, 9.1 kṛtārtho 'smy apasaṃdehas tvatprasādān mahāmune /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 22.1, 1.1 kṛtārtham ekaṃ puruṣaṃ prati dṛśyaṃ naṣṭam api nāśaṃ prāptam apy anaṣṭaṃ tad anyapuruṣasādhāraṇatvāt //
YSBhā zu YS, 2, 22.1, 2.1 kuśalaṃ puruṣaṃ prati nāśaṃ prāptam apy akuśalān puruṣān prati na kṛtārtham iti teṣāṃ dṛśeḥ karmaviṣayatām āpannaṃ labhate eva pararūpeṇātmarūpam iti //
Ṭikanikayātrā
Ṭikanikayātrā, 7, 12.2 āyānti te svabhavanāni punaḥ kṛtārthāḥ dattā dvijātiṣu tathā vidhivad yathārthāḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 52.2 anilo yaśodharākhyaḥ kṛtārtho 'tha jineśvaraḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 12, 8.1 evam eva kṛtaṃ yena sa kṛtārtho bhaved asau /
Aṣṭāvakragīta, 12, 8.2 evam eva svabhāvo yaḥ sa kṛtārtho bhaved asau //
Aṣṭāvakragīta, 15, 1.2 yathātathopadeśena kṛtārthaḥ sattvabuddhimān /
Aṣṭāvakragīta, 17, 9.1 kṛtārtho 'nena jñānenety evaṃ galitadhīḥ kṛtī /
Bhāratamañjarī
BhāMañj, 5, 139.1 nākṛtārtho labhennidrāṃ kāmīvādurlabhāṅganaḥ /
BhāMañj, 5, 284.2 kṛtārthaṃ punarāyātaṃ drakṣyāmastvāmanāmayam //
Devīkālottarāgama
DevīĀgama, 1, 7.1 paṇḍitaḥ sa mahābhāgaḥ kṛtārthaḥ paramārthataḥ /
Gītagovinda
GītGov, 5, 32.2 kathamapi rahaḥ prāptām aṅgaiḥ anaṅgataraṃgibhiḥ sumukhi subhagaḥ paśyan saḥ tvām upaitu kṛtārthatām //
Kathāsaritsāgara
KSS, 1, 7, 104.1 tato dṛṣṭvā sutaiśvaryaṃ kṛtārthaḥ sa tapovanam /
KSS, 2, 6, 25.2 mene kṛtārthamātmānaṃ svajanena samāgatam //
KSS, 3, 4, 80.2 kṛtārthamānī sa tayā sākamujjayinīṃ yayau //
KSS, 3, 6, 227.2 akṛta kṛtamahotsavaḥ kṛtārthaṃ kṣitipatimaṇḍalam ātmamantriṇaś ca //
KSS, 4, 1, 145.2 adhigatavaram āśu daṃpatī tau pramadam akṛtrimam āpatuḥ kṛtārthau //
KSS, 4, 2, 95.2 kṛtārthamānī muditaḥ pratasthe śabarastataḥ //
KSS, 4, 2, 150.2 kṛtārthaḥ śabarendreṇa tatrātiṣṭham ahaṃ sukhī //
KSS, 5, 2, 294.2 taddattairaparaiḥ suvarṇakamalair abhyarcitatryambakastatsaṃbandhamahattayā pramudito mene kṛtārthaṃ kulam //
KSS, 6, 1, 54.2 kṛtārthaḥ sa vaṇikputro hṛṣṭaḥ pitṛgṛhaṃ yayau //
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 2.2 tuṣṭir nur akṛtārthasya kṛtārtho 'smīti yā matiḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 2.2, 2.0 yā tv akṛtārthasya nuḥ puṃsaḥ kṛtārtho 'smīti buddhiḥ sā tuṣṭiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 5.2, 1.0 akṛtārthasya kṛtārtho'smīti buddhis tuṣṭir yoktā seyaṃ mithyārūpatvāt tamoguṇalakṣaṇā sukharūpatayā sāttvikyapyavagamyate //
Skandapurāṇa
SkPur, 13, 95.2 sādhūpacārānsahasā kṛtārtha iva durjanaḥ //
Tantrasāra
TantraS, 19, 4.0 tatra homāntaṃ vidhiṃ kṛtvā naivedyam ekahaste kṛtvā tadīyāṃ vīryarūpāṃ śaktiṃ bhogyākārāṃ paśugatabhogyaśaktitādātmyapratipannāṃ dhyātvā parameśvare bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir eva bhavati antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṃ phalabhūyastvāya iti sarvam ācaret //
Tantrāloka
TĀ, 3, 88.2 kṛtārthā jāyate kṣobhādhāro 'traitatprakīrtitam //
Ānandakanda
ĀK, 1, 2, 239.2 tatpuraṃ sotsavaṃ nityaṃ kṛtārthā ca tadambikā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 4.1, 2.0 vikāso nāma cittasya tāvanmātre kṛtārthatā //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 40.2 kṛtārtho 'smi mahābhāga bhavaddarśanamātrataḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 43.1 śiṣyo 'pi pūrṇatāṃ bhāvayitvā kṛtārthas taṃ guruṃ yathāśakti vittair upacarya viditaveditavyo 'śeṣamantrādhikārī bhaved iti śivam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 29, 20.2 āmantrayitvā tattīrthaṃ kṛtārthaśca gṛhaṃ yayau //
SkPur (Rkh), Revākhaṇḍa, 45, 40.1 kṛtārtho 'haṃ hi saṃjāta ityuktvā praṇatiṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 69, 5.2 kṛtārtho hyadya saṃjātastava darśanabhāṣaṇāt //
SkPur (Rkh), Revākhaṇḍa, 76, 10.1 parāśaro mahātmā vai kṛtārtho hyabhavan nṛpa //
SkPur (Rkh), Revākhaṇḍa, 150, 32.1 namaste devadeveśa kṛtārthāḥ surasattamāḥ /
Sātvatatantra
SātT, 9, 24.2 ahaṃ ca tān varāṃl labdhvā kṛtārtho 'smi dvijarṣabha //
SātT, 9, 48.1 ihāmutra te nityaṃ kṛtārthā bhagavatpriyāḥ /