Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Yogasūtra
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Yogasūtrabhāṣya
Bhāratamañjarī
Kathāsaritsāgara

Mahābhārata
MBh, 1, 1, 111.6 kṛtārthaṃ cāpyāgataṃ śakralokāttadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 105, 26.1 pramṛdya pararāṣṭrāṇi kṛtārthaṃ punarāgatam /
MBh, 1, 121, 21.7 kṛtārthaṃ ca bhaviṣyāmi varaṃ labdhvā dvijottama /
MBh, 1, 192, 7.203 kṛtārthaṃ drupadaṃ cocur dhṛṣṭadyumnaṃ ca pārṣatam /
MBh, 1, 198, 19.2 kṛtārthaṃ manyata ātmānaṃ tathā sarve 'pi kauravāḥ /
MBh, 2, 35, 14.2 na saṃbandhaṃ puraskṛtya kṛtārthaṃ vā kathaṃcana //
MBh, 2, 69, 20.2 kṛtārthaṃ svastimantaṃ tvāṃ drakṣyāmaḥ punarāgatam //
MBh, 3, 42, 4.1 kṛtārthaṃ cāvagacchāmi param ātmānam ātmanā /
MBh, 3, 42, 42.2 kṛtārtham iva cātmānaṃ sa mene pūrṇamānasaḥ //
MBh, 5, 70, 89.3 kṛtārthaṃ svastimantaṃ tvāṃ drakṣyāmi punarāgatam //
MBh, 5, 89, 18.2 kṛtārthaṃ māṃ sahāmātyastvam arciṣyasi bhārata //
MBh, 5, 89, 20.1 kṛtārthaṃ cākṛtārthaṃ ca tvāṃ vayaṃ madhusūdana /
MBh, 5, 90, 6.2 kṛtārthaṃ manyate bāla ātmānam avicakṣaṇaḥ //
MBh, 5, 117, 1.3 diṣṭyā kṛtārthaṃ paśyāmi bhavantam iha vai dvija //
MBh, 5, 149, 42.1 kṛtārthaṃ manyate bālaḥ so ''tmānam avicakṣaṇaḥ /
MBh, 7, 87, 39.2 kṛtārtham atha cātmānaṃ manyate kālacoditaḥ //
MBh, 8, 6, 44.2 amanyata tadātmānaṃ kṛtārthaṃ kālacoditaḥ //
MBh, 9, 25, 34.2 mene kṛtārtham ātmānaṃ saphalaṃ janma ca prabho //
MBh, 12, 162, 49.1 tvaddarśanāt tu viprarṣe kṛtārthaṃ vedmyahaṃ dvija /
Rāmāyaṇa
Rām, Ār, 4, 19.1 jitavantaṃ kṛtārthaṃ ca draṣṭāham acirād imam /
Rām, Ki, 28, 4.2 viharantam ahorātraṃ kṛtārthaṃ vigatajvalam //
Rām, Ki, 37, 2.2 mene kṛtārtham ātmānaṃ rāghavaṃ ca mahābalam //
Rām, Yu, 27, 21.2 mene kṛtārtham ātmānaṃ kṛtāntavaśam āgataḥ //
Rām, Yu, 102, 4.2 bhartāraṃ draṣṭum icchāmi kṛtārthaṃ sahalakṣmaṇam //
Saundarānanda
SaundĀ, 13, 2.1 kṛtārthamiva taṃ mene saṃbuddhaḥ śraddhayā tayā /
Yogasūtra
YS, 2, 22.1 kṛtārthaṃ prati naṣṭam apy anaṣṭaṃ tadanyasādhāraṇatvāt //
Kirātārjunīya
Kir, 3, 54.2 pratyāgataṃ tvāsmi kṛtārtham eva stanopapīḍaṃ parirabdhukāmā //
Kūrmapurāṇa
KūPur, 1, 16, 18.2 mene kṛtārthamātmānaṃ toṣayāmāsa keśavam //
KūPur, 1, 22, 31.2 reme kṛtārthamātmānaṃ jānānaḥ suciraṃ tayā //
KūPur, 2, 1, 43.2 kṛtārthaṃ svayamātmānaṃ jñātumarhatha tattvataḥ //
KūPur, 2, 5, 18.2 kṛtārthaṃ menire santaḥ svātmānaṃ brahmavādinaḥ //
Matsyapurāṇa
MPur, 7, 53.1 mene kṛtārthamātmānaṃ prītyā vismitamānasā /
MPur, 11, 64.2 ilā kṛtārthamātmānaṃ mene tadbhavanasthitā //
MPur, 47, 179.1 kṛtārthamāgataṃ dṛṣṭvā kāvyaṃ sarve diteḥ sutāḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 22.1, 1.1 kṛtārtham ekaṃ puruṣaṃ prati dṛśyaṃ naṣṭam api nāśaṃ prāptam apy anaṣṭaṃ tad anyapuruṣasādhāraṇatvāt //
YSBhā zu YS, 2, 22.1, 2.1 kuśalaṃ puruṣaṃ prati nāśaṃ prāptam apy akuśalān puruṣān prati na kṛtārtham iti teṣāṃ dṛśeḥ karmaviṣayatām āpannaṃ labhate eva pararūpeṇātmarūpam iti //
Bhāratamañjarī
BhāMañj, 5, 284.2 kṛtārthaṃ punarāyātaṃ drakṣyāmastvāmanāmayam //
Kathāsaritsāgara
KSS, 2, 6, 25.2 mene kṛtārthamātmānaṃ svajanena samāgatam //