Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 1, 90.1 vimānapratimāṃ cāpi mayena sukṛtāṃ sabhām /
MBh, 1, 1, 105.11 yadāśrauṣaṃ sarvaviśvasya sārāṃ prītyā rājñe nirmitāṃ tāṃ mayena /
MBh, 2, 1, 1.7 tasthau pārtho mahāvīryastadā saha mayena saḥ //
MBh, 2, 1, 9.2 codito vāsudevastu mayena bharatarṣabha /
MBh, 2, 3, 25.1 tāṃ sma tatra mayenoktā rakṣanti ca vahanti ca /
MBh, 2, 44, 8.1 tena caiva mayenoktāḥ kiṃkarā nāma rākṣasāḥ /
MBh, 2, 46, 26.1 kṛtāṃ bindusaroratnair mayena sphāṭikacchadām /
Rāmāyaṇa
Rām, Su, 6, 4.1 tāni prayatnābhisamāhitāni mayena sākṣād iva nirmitāni /
Rām, Yu, 7, 6.1 mayena dānavendreṇa tvadbhayāt sakhyam icchatā /
Rām, Yu, 88, 2.1 mayena vihitaṃ raudram anyad astraṃ mahādyutiḥ /
Rām, Yu, 88, 30.2 mayena māyāvihitām amoghāṃ śatrughātinīm //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 206.1 mayena ca pratijñāto gatvā pukvasako gṛhān /
Liṅgapurāṇa
LiPur, 1, 71, 36.3 mayena rakṣitaiḥ sarvaiḥ śikṣitairyuddhalālasaiḥ //
LiPur, 1, 71, 56.1 satārakākṣeṇa mayena guptaṃ svasthaṃ ca guptaṃ sphaṭikābhamekam /
Matsyapurāṇa
MPur, 129, 36.1 satārakākhyena mayena guptaṃ svasthaṃ ca guptaṃ taḍinmālināpi /
MPur, 130, 6.2 mayena tatpuraṃ sṛṣṭaṃ tripuraṃ tviti naḥ śrutam //
MPur, 130, 7.1 kārṣṇāyasamayaṃ yattu mayena vihitaṃ puram /
MPur, 130, 9.1 suvarṇādhikṛtaṃ yacca mayena vihitaṃ puram /
MPur, 130, 17.1 saptāṣṭadaśabhaumāni satkṛtāni mayena ca /
MPur, 130, 27.1 niśamya taddurgavidhānamuttamaṃ kṛtaṃ mayenādbhutavīryakarmaṇā /
MPur, 131, 1.2 nirmite tripure durge mayenāsuraśilpinā /
MPur, 131, 10.1 mayena nirmite sthāne modamānā mahāsurāḥ /
MPur, 131, 19.1 sarva ete viśantastu mayena tripurāntaram /
MPur, 131, 47.1 mayena vāryamāṇā api te vināśamupasthitāḥ /
MPur, 134, 16.0 ityukto nāradastena mayenāmayavarjitaḥ //
MPur, 135, 62.1 mayena māyāvīryeṇa vadhyamānā gaṇeśvarāḥ /
MPur, 135, 64.2 mayena māyānihatāstārakākhyena ceṣubhiḥ /
MPur, 135, 67.1 te tārakākhyena mayena māyayā saṃmuhyamānā vivaśā gaṇeśvarāḥ /
MPur, 136, 26.2 mayena nirmitā vāpī hatānsaṃjīvayiṣyati //
MPur, 136, 67.1 sa tārakākhyas taḍinmālireva ca mayena sārdhaṃ pramathairabhidrutāḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 37.1 devadviṣāṃ nigamavartmani niṣṭhitānāṃ pūrbhirmayena vihitābhir adṛśyatūrbhiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 35, 12.1 jñātvā paitāmahaṃ vṛttaṃ mayenāpi mahātmanā /