Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni

Aitareyabrāhmaṇa
AB, 1, 4, 1.0 tvam agne saprathā asi soma yās te mayobhuva ity ājyabhāgayoḥ puronuvākye anubrūyād yaḥ pūrvam anījānaḥ syāt tasmai //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 7, 7, 2.0 tad āhur yasyāgnayo divyenāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye 'psumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye apsv agne sadhiṣ ṭava mayo dadhe medhiraḥ pūtadakṣa ity āhutiṃ vāhavanīye juhuyād agnaye 'psumate svāheti sā tatra prāyaścittiḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 5, 1.1 āpo hi ṣṭhā mayobhuvas tā na ūrje dadhātana /
AVŚ, 1, 13, 2.2 mṛḍayā nas tanūbhyo mayas tokebhyas kṛdhi //
AVŚ, 1, 26, 4.2 mayas tokebhyas kṛdhi //
AVŚ, 5, 17, 1.2 vīḍuharās tapa ugraṃ mayobhūr āpo devīḥ prathamajā ṛtasya //
AVŚ, 6, 57, 3.1 śaṃ ca no mayaś ca no mā ca naḥ kiṃ canāmamat /
AVŚ, 14, 1, 46.2 vāmaṃ pitṛbhyo ya idaṃ samīrire mayaḥ patibhyo janaye pariṣvaje //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 26.2 vāmaṃ pitṛbhyo ya idaṃ samerire mayaḥ patibhyo janayaḥ pariṣvaje iti //
BaudhGS, 1, 11, 6.0 āpo hiṣṭhā mayobhuvaḥ iti tisṛbhiḥ hiraṇyavarṇāḥ śucayaḥ pāvakāḥ iti catasṛbhiḥ pavamānaḥ suvarjanaḥ ityetenānuvākena mārjayitvā //
BaudhGS, 4, 1, 11.3 vāmaṃ pitṛbhyo ya idaṃ samerire mayaḥ patibhyo janayaḥ pariṣvaje iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 10, 2.0 athoṣṇaśītābhir adbhiḥ snāpayaty āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana iti caitenānuvākena //
Kauśikasūtra
KauśS, 1, 6, 17.0 indrasya vacasā vayaṃ mitrasya varuṇasya ca brahmaṇā sthāpitaṃ pātraṃ punar utthāpayāmasi ity apareṇāgnim udapātraṃ parihṛtyottareṇāgnim āpo hi ṣṭhā mayobhuvaḥ iti mārjayitvā barhiṣi patnyāñjalau ninayati samudraṃ vaḥ pra hiṇomi iti idaṃ janāsaḥ iti vā //
KauśS, 1, 9, 1.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ nissālām ye agnayaḥ brahma jajñānam ity ekā uta devāḥ mṛgārasūktāny uttamaṃ varjayitvā apa naḥ śośucad agham punantu mā sasruṣīḥ himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca naḥ anaḍudbhyas tvaṃ prathamaṃ mahyam āpaḥ vaiśvānaro raśmibhiḥ yamo mṛtyuḥ viśvajit saṃjñānam naḥ yady antarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 5, 5, 14.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇā yad adaḥ punantu mā sasruṣīr himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca no anaḍudbhyas tvaṃ prathamaṃ mahyam āpo vaiśvānaro raśmibhir ity abhivarṣaṇāvasecanānām //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 1, 17.2 prati sūktāni haryataṃ bhavataṃ dāśuṣe mayaḥ //
MS, 1, 9, 4, 25.1 mayo dātre bhūyān mayo mahyaṃ pratigrahītre /
MS, 1, 9, 4, 25.1 mayo dātre bhūyān mayo mahyaṃ pratigrahītre /
MS, 1, 9, 4, 33.0 mayo dātre bhūyān mayo mahyaṃ pratigrahītre //
MS, 1, 9, 4, 33.0 mayo dātre bhūyān mayo mahyaṃ pratigrahītre //
MS, 1, 9, 4, 42.0 mayo dātre bhūyān mayo mahyaṃ pratigrahītre //
MS, 1, 9, 4, 42.0 mayo dātre bhūyān mayo mahyaṃ pratigrahītre //
MS, 1, 9, 4, 54.0 mayo dātre bhūyān mayo mahyaṃ pratigrahītre //
MS, 1, 9, 4, 54.0 mayo dātre bhūyān mayo mahyaṃ pratigrahītre //
MS, 1, 9, 4, 63.0 mayo dātre bhūyān mayo mahyaṃ pratigrahītre //
MS, 1, 9, 4, 63.0 mayo dātre bhūyān mayo mahyaṃ pratigrahītre //
MS, 2, 11, 3, 13.0 śaṃ ca me mayaś ca me //
MS, 3, 16, 4, 13.2 agniś ca havyavāhano bhavataṃ dāśuṣe mayaḥ //
Pañcaviṃśabrāhmaṇa
PB, 1, 8, 2.0 varuṇas tvā nayatu devi dakṣiṇe varuṇāyāśvaṃ tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 3.0 varuṇas tvā nayatu devi dakṣiṇe rudrāya gāṃ tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 6.0 agnīṣomābhyām ajāṃ tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 8.0 varuṇas tvā nayatu devi dakṣiṇe tvaṣṭre 'viṃ tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 10.0 varuṇas tvā nayatu devi dakṣiṇe bṛhaspataye vāsas tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 11.0 varuṇas tvā nayatu devi dakṣiṇe uttānāyāṅgirasāyāprāṇat tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 13.0 vāyave mṛgaṃ tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 14.0 prajāpataye hastinaṃ prajāpataye varāhaṃ prajāpataye vrīhiyavāṃs tair amṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 15.0 varuṇas tvā nayatu devi dakṣiṇe kṣetrapataye tilamāṣās tair amṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 16.0 varuṇas tvā nayatu devi dakṣiṇe savitre 'śvataraṃ vāśvatarīṃ vā tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
Taittirīyabrāhmaṇa
TB, 2, 2, 5, 4.10 mayo mahyam astu pratigrahītra ity āha //
TB, 2, 2, 5, 5.2 tan mayaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 47.1 agnaye tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīyāyur dātra edhi mayo mahyaṃ pratigrahītre /
VSM, 7, 47.3 bṛhaspataye tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīya tvag dātra edhi mayo mahyaṃ pratigrahītre /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.30 agniś ca havyavāhano bhavataṃ dāśuṣe mayaḥ /
Ṛgveda
ṚV, 1, 31, 7.2 yas tātṛṣāṇa ubhayāya janmane mayaḥ kṛṇoṣi praya ā ca sūraye //
ṚV, 1, 89, 3.2 aryamaṇaṃ varuṇaṃ somam aśvinā sarasvatī naḥ subhagā mayas karat //
ṚV, 1, 93, 1.2 prati sūktāni haryatam bhavataṃ dāśuṣe mayaḥ //
ṚV, 1, 114, 2.1 mṛᄆā no rudrota no mayas kṛdhi kṣayadvīrāya namasā vidhema te /
ṚV, 1, 117, 19.1 mahī vām ūtir aśvinā mayobhūr uta srāmaṃ dhiṣṇyā saṃ riṇīthaḥ /
ṚV, 1, 164, 49.1 yas te stanaḥ śaśayo yo mayobhūr yena viśvā puṣyasi vāryāṇi /
ṚV, 1, 175, 6.1 yathā pūrvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha /
ṚV, 1, 176, 4.1 asunvantaṃ samaṃ jahi dūṇāśaṃ yo na te mayaḥ /
ṚV, 1, 176, 6.1 yathā pūrvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha /
ṚV, 1, 186, 5.1 uta no 'hir budhnyo mayas kaḥ śiśuṃ na pipyuṣīva veti sindhuḥ /
ṚV, 3, 1, 3.1 mayo dadhe medhiraḥ pūtadakṣo divaḥ subandhur januṣā pṛthivyāḥ /
ṚV, 5, 46, 4.1 uta no viṣṇur uta vāto asridho draviṇodā uta somo mayas karat /
ṚV, 7, 32, 8.2 pacatā paktīr avase kṛṇudhvam it pṛṇann it pṛṇate mayaḥ //
ṚV, 7, 40, 6.2 mayobhuvo no arvanto ni pāntu vṛṣṭim parijmā vāto dadātu //
ṚV, 7, 81, 3.2 yā vahasi puru spārhaṃ vananvati ratnaṃ na dāśuṣe mayaḥ //
ṚV, 8, 18, 7.2 sā śantāti mayas karad apa sridhaḥ //
ṚV, 8, 20, 24.2 mayo no bhūtotibhir mayobhuvaḥ śivābhir asacadviṣaḥ //
ṚV, 8, 39, 4.2 ūrjāhutir vasūnāṃ śaṃ ca yoś ca mayo dadhe viśvasyai devahūtyai nabhantām anyake same //
ṚV, 8, 60, 6.1 śocā śociṣṭha dīdihi viśe mayo rāsva stotre mahāṁ asi /
ṚV, 10, 9, 1.1 āpo hi ṣṭhā mayobhuvas tā na ūrje dadhātana /
ṚV, 10, 37, 8.1 mahi jyotir bibhrataṃ tvā vicakṣaṇa bhāsvantaṃ cakṣuṣe cakṣuṣe mayaḥ /
ṚV, 10, 40, 10.2 vāmam pitṛbhyo ya idaṃ sam erire mayaḥ patibhyo janayaḥ pariṣvaje //
ṚV, 10, 64, 1.2 ko mṛḍāti katamo no mayas karat katama ūtī abhy ā vavartati //
ṚV, 10, 95, 1.2 na nau mantrā anuditāsa ete mayas karan paratare canāhan //
ṚV, 10, 109, 1.2 vīḍuharās tapa ugro mayobhūr āpo devīḥ prathamajā ṛtena //
ṚV, 10, 169, 1.1 mayobhūr vāto abhi vātūsrā ūrjasvatīr oṣadhīr ā riśantām /
Ṛgvedakhilāni
ṚVKh, 2, 8, 4.2 usrā bhavantu no mayo bahvīr goṣṭhe ghṛtācyaḥ //