Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Śaunaka)
AVŚ, 6, 57, 3.1 śaṃ ca no mayaś ca no mā ca naḥ kiṃ canāmamat /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 26.2 vāmaṃ pitṛbhyo ya idaṃ samerire mayaḥ patibhyo janayaḥ pariṣvaje iti //
Kauśikasūtra
KauśS, 5, 5, 14.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇā yad adaḥ punantu mā sasruṣīr himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca no anaḍudbhyas tvaṃ prathamaṃ mahyam āpo vaiśvānaro raśmibhir ity abhivarṣaṇāvasecanānām //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 1, 17.2 prati sūktāni haryataṃ bhavataṃ dāśuṣe mayaḥ //
MS, 1, 9, 4, 25.1 mayo dātre bhūyān mayo mahyaṃ pratigrahītre /
MS, 1, 9, 4, 25.1 mayo dātre bhūyān mayo mahyaṃ pratigrahītre /
MS, 1, 9, 4, 33.0 mayo dātre bhūyān mayo mahyaṃ pratigrahītre //
MS, 1, 9, 4, 33.0 mayo dātre bhūyān mayo mahyaṃ pratigrahītre //
MS, 1, 9, 4, 42.0 mayo dātre bhūyān mayo mahyaṃ pratigrahītre //
MS, 1, 9, 4, 42.0 mayo dātre bhūyān mayo mahyaṃ pratigrahītre //
MS, 1, 9, 4, 54.0 mayo dātre bhūyān mayo mahyaṃ pratigrahītre //
MS, 1, 9, 4, 54.0 mayo dātre bhūyān mayo mahyaṃ pratigrahītre //
MS, 1, 9, 4, 63.0 mayo dātre bhūyān mayo mahyaṃ pratigrahītre //
MS, 1, 9, 4, 63.0 mayo dātre bhūyān mayo mahyaṃ pratigrahītre //
MS, 2, 11, 3, 13.0 śaṃ ca me mayaś ca me //
MS, 3, 16, 4, 13.2 agniś ca havyavāhano bhavataṃ dāśuṣe mayaḥ //
Pañcaviṃśabrāhmaṇa
PB, 1, 8, 2.0 varuṇas tvā nayatu devi dakṣiṇe varuṇāyāśvaṃ tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 3.0 varuṇas tvā nayatu devi dakṣiṇe rudrāya gāṃ tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 6.0 agnīṣomābhyām ajāṃ tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 8.0 varuṇas tvā nayatu devi dakṣiṇe tvaṣṭre 'viṃ tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 10.0 varuṇas tvā nayatu devi dakṣiṇe bṛhaspataye vāsas tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 11.0 varuṇas tvā nayatu devi dakṣiṇe uttānāyāṅgirasāyāprāṇat tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 13.0 vāyave mṛgaṃ tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 14.0 prajāpataye hastinaṃ prajāpataye varāhaṃ prajāpataye vrīhiyavāṃs tair amṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 15.0 varuṇas tvā nayatu devi dakṣiṇe kṣetrapataye tilamāṣās tair amṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 16.0 varuṇas tvā nayatu devi dakṣiṇe savitre 'śvataraṃ vāśvatarīṃ vā tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
Taittirīyabrāhmaṇa
TB, 2, 2, 5, 4.10 mayo mahyam astu pratigrahītra ity āha //
TB, 2, 2, 5, 5.2 tan mayaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 47.1 agnaye tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīyāyur dātra edhi mayo mahyaṃ pratigrahītre /
VSM, 7, 47.3 bṛhaspataye tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīya tvag dātra edhi mayo mahyaṃ pratigrahītre /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.30 agniś ca havyavāhano bhavataṃ dāśuṣe mayaḥ /
Ṛgveda
ṚV, 1, 93, 1.2 prati sūktāni haryatam bhavataṃ dāśuṣe mayaḥ //
ṚV, 1, 175, 6.1 yathā pūrvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha /
ṚV, 1, 176, 4.1 asunvantaṃ samaṃ jahi dūṇāśaṃ yo na te mayaḥ /
ṚV, 1, 176, 6.1 yathā pūrvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha /
ṚV, 7, 32, 8.2 pacatā paktīr avase kṛṇudhvam it pṛṇann it pṛṇate mayaḥ //
ṚV, 8, 20, 24.2 mayo no bhūtotibhir mayobhuvaḥ śivābhir asacadviṣaḥ //
ṚV, 10, 40, 10.2 vāmam pitṛbhyo ya idaṃ sam erire mayaḥ patibhyo janayaḥ pariṣvaje //
Ṛgvedakhilāni
ṚVKh, 2, 8, 4.2 usrā bhavantu no mayo bahvīr goṣṭhe ghṛtācyaḥ //