Occurrences

Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Ṛgveda
Bhallaṭaśataka
Sūryaśataka
Sūryaśatakaṭīkā
Kaṭhāraṇyaka

Atharvaveda (Śaunaka)
AVŚ, 10, 7, 44.1 ime mayūkhā upa tastabhur divaṃ sāmāni cakrus tasarāṇi vātave //
Kāṭhakasaṃhitā
KS, 11, 6, 45.0 saptāśvatthā mayūkhā bhavanti //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 1, 7.0 saptāśvatthā mayūkhā antarvedi śayīran //
Pañcaviṃśabrāhmaṇa
PB, 10, 5, 6.0 tantraṃ vā etad vitāyate yad eṣa dvādaśāhas tasyaite mayūkhā yad gāyatry asaṃvyāthāya //
Ṛgveda
ṚV, 10, 130, 2.2 ime mayūkhā upa sedur ū sadaḥ sāmāni cakrus tasarāṇy otave //
Bhallaṭaśataka
BhallŚ, 1, 2.1 yuṣmākam ambaramaṇeḥ prathame mayūkhās te maṅgalaṃ vidadhatūdayarāgabhājaḥ /
Sūryaśataka
SūryaŚ, 1, 8.2 śailānāṃ śekharatvaṃ śritaśikhariśikhāstanvate ye diśantu preṅkhantaḥ khe kharāṃśoḥ khacitadinamukhāste mayūkhāḥ sukhaṃ vaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 1.0 gharmāṃśorādityasya ghṛṇayo mayūkhā vo yuṣmākamaṃhovighātaṃ pāpāpanodaṃ vidadhatu kurvantu //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 1.0 te mayūkhā raśmayaḥ kharāṃśoḥ savituḥ saṃbandhino vo yuṣmabhyaṃ sukhaṃ śarma diśantu dadatu //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 1.0 tīvrabhānorādityasya mayūkhāḥ kalmaṣātpāpādvo yuṣmāṃstrāyantāṃ rakṣantu //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 41.0 abhito mayūkhā bhavanti //