Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kṛṣiparāśara
Mṛgendraṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 7, 117, 1.1 ā mandrair indra haribhir yāhi mayūraromabhiḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 12, 7.0 pakṣiṇas tittirikapotakapiñjalavārdhrāṇasamayūravāraṇā vāraṇavarjāḥ pañca viṣkirāḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 68.0 mayūre me jalpyā //
Bhāradvājagṛhyasūtra
BhārGS, 2, 28, 6.2 ā mandrair indra haribhir yāhi mayūraromabhiḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 7, 10.0 athāpi nīla ivāgnir dṛśyeta yathā mayūragrīvā mahāmeghe vā marīcīr iva paśyet //
Ṛgveda
ṚV, 3, 45, 1.1 ā mandrair indra haribhir yāhi mayūraromabhiḥ /
ṚV, 8, 1, 25.1 ā tvā rathe hiraṇyaye harī mayūraśepyā /
Arthaśāstra
ArthaŚ, 1, 20, 6.1 mayūranakulapṛṣatotsargaḥ sarpān bhakṣayati //
ArthaŚ, 2, 11, 74.1 kāntanāvakaṃ mayūragrīvābham //
ArthaŚ, 2, 12, 2.1 parvatānām abhijñātoddeśānāṃ bilaguhopatyakālayanagūḍhakhāteṣvantaḥ prasyandino jambūcūtatālaphalapakvaharidrābhedaguḍaharitālamanaḥśilākṣaudrahiṅgulukapuṇḍarīkaśukamayūrapattravarṇāḥ savarṇodakauṣadhiparyantāścikkaṇā viśadā bhārikāśca rasāḥ kāñcanikāḥ //
ArthaŚ, 2, 12, 6.1 śaṅkhakarpūrasphaṭikanavanītakapotapārāvatavimalakamayūragrīvāvarṇāḥ sasyakagomedakaguḍamatsyaṇḍikāvarṇāḥ kovidārapadmapāṭalīkalāyakṣaumātasīpuṣpavarṇāḥ sasīsāḥ sāñjanā visrā bhinnāḥ śvetābhāḥ kṛṣṇāḥ kṛṣṇābhāḥ śvetāḥ sarve vā lekhābinducitrā mṛdavo dhmāyamānā na sphuṭanti bahuphenadhūmāśca rūpyadhātavaḥ //
ArthaŚ, 2, 13, 48.1 tīkṣṇaṃ cāsya mayūragrīvābhaṃ śvetabhaṅgaṃ cimicimāyitaṃ pītacūrṇitaṃ kākaṇikaḥ suvarṇarāgaḥ //
ArthaŚ, 2, 15, 58.1 haṃsakrauñcamayūrāṇām ardhaprasthaḥ //
ArthaŚ, 14, 1, 17.1 śṛṅgigautamavṛkakaṇṭakāramayūrapadīyogo guñjālāṅgalīviṣamūlikeṅgudīyogaḥ karavīrākṣipīlukārkamṛgamāraṇīyogo madanakodravakvāthayukto hastikarṇapalāśakvāthayukto vā madanayogaḥ //
ArthaŚ, 14, 2, 30.1 haṃsakrauñcamayūrāṇām anyeṣāṃ vā mahāśakunīnām udakaplavānāṃ puccheṣu baddhā naladīpikā rātrāvulkādarśanam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 72.0 mayūravyaṃsakādayaś ca //
Buddhacarita
BCar, 7, 5.1 hṛṣṭāśca kekā mumucurmayūrā dṛṣṭvāmbudaṃ nīlamivonnamantaḥ /
BCar, 10, 15.1 tasminnavau lodhravanopagūḍhe mayūranādapratipūrṇakuñje /
Carakasaṃhitā
Ca, Sū., 26, 84.14 mayūramāṃsam eraṇḍasīsakāvasaktam eraṇḍāgnipluṣṭam eraṇḍatailayuktaṃ sadyo vyāpādayati /
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Cik., 3, 192.2 kukkuṭāṃśca mayūrāṃśca tittirikrauñcavartakān //
Ca, Cik., 3, 298.1 tittiriśca mayūraśca prayojyā viṣamajvare /
Ca, Cik., 4, 50.1 mayūraḥ plakṣaniryūhe nyagrodhasya ca kukkuṭaḥ /
Ca, Cik., 5, 110.2 kukkuṭāśca mayūrāśca tittirikrauñcavartakāḥ /
Lalitavistara
LalVis, 5, 5.1 ye ca himavatparvatarājanivāsinaḥ patraguptaśukasārikākokilahaṃsakroñcamayūracakravākakuṇālakalaviṅkajīvaṃjīvakādayo vicitrarucirapakṣā manojñapriyabhāṣiṇaḥ śakunigaṇāḥ te āgatya rājñaḥ śuddhodanasya gṛhavare vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu sthitvā pramuditāḥ prītisaumanasyajātāḥ svakasvakāni rutānyudāharanti sma /
LalVis, 7, 1.13 daśa ca nāgakanyāsahasrāṇi mayūrāṅgahastakaparigṛhītā gaganatale 'vasthitāḥ saṃdṛśyante sma /
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
LalVis, 7, 83.3 evaṃ pañcakanyāsahasrāṇi mayūrahastakaparigṛhītāni purato gacchanti sma /
LalVis, 7, 97.6 bhinnāñjanamayūrakalāpābhinīlavallitapradakṣiṇāvartakeśaḥ /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 29, 20.2 tasyāgrakhaṇḍād abhavan mayūromadhye dvivaktrā bhujagendrarājī /
MBh, 1, 61, 33.1 mayūra iti vikhyātaḥ śrīmān yastu mahāsuraḥ /
MBh, 2, 24, 26.3 mayūrasadṛśān anyān ubhayān eva cāparān //
MBh, 2, 25, 19.2 mayūrasadṛśāṃścānyān sarvān anilaraṃhasaḥ //
MBh, 3, 25, 18.2 mayūradātyūhacakorasaṃghās tasmin vane kānanakokilāś ca //
MBh, 3, 83, 29.2 mayūrahaṃsasaṃyuktaṃ vimānaṃ labhate naraḥ //
MBh, 3, 107, 8.1 mayūraiḥ śatapattraiś ca kokilair jīvajīvakaiḥ /
MBh, 3, 155, 54.3 mayūrān dadṛśuś citrān nṛtyato vanalāsakān //
MBh, 3, 161, 4.1 mayūrahaṃsasvananāditāni puṣpopakīrṇāni mahācalasya /
MBh, 3, 165, 12.1 tato mātalisaṃyuktaṃ mayūrasamaromabhiḥ /
MBh, 3, 169, 23.1 tān dṛṣṭvā daśasāhasrān mayūrasadṛśān hayān /
MBh, 3, 280, 30.2 mayūraravaghuṣṭāni dadarśa vipulekṣaṇā //
MBh, 5, 37, 19.1 kākair imāṃścitrabarhānmayūrān parājaiṣṭhāḥ pāṇḍavān dhārtarāṣṭraiḥ /
MBh, 5, 141, 17.1 mayūrāḥ puṣpaśakunā haṃsāḥ sārasacātakāḥ /
MBh, 6, 2, 28.2 sārasāśca mayūrāśca vāco muñcanti dāruṇāḥ //
MBh, 6, 3, 5.2 vainateyānmayūrāṃśca janayantyaḥ pure tava //
MBh, 7, 22, 24.1 kāñcanapratimair yoktrair mayūragrīvasaṃnibhāḥ /
MBh, 7, 24, 27.1 śrutakarmāṇam āyāntaṃ mayūrasadṛśair hayaiḥ /
MBh, 7, 80, 16.1 mayūro vṛṣasenasya kāñcano maṇiratnavān /
MBh, 7, 80, 17.1 tena tasya ratho bhāti mayūreṇa mahātmanaḥ /
MBh, 7, 80, 17.2 yathā skandasya rājendra mayūreṇa virājatā //
MBh, 7, 80, 24.2 ketuḥ kāñcanacitrāṅgair mayūrair upaśobhitaḥ //
MBh, 7, 140, 11.1 prativindhyam athāyāntaṃ mayūrasadṛśair hayaiḥ /
MBh, 9, 44, 77.1 ākhubabhrukavaktrāśca mayūravadanāstathā /
MBh, 9, 44, 101.2 nānāvarṇāḥ savarṇāśca mayūrasadṛśaprabhāḥ //
MBh, 12, 115, 9.2 mayūra iva kaupīnaṃ nṛtyan saṃdarśayann iva //
MBh, 12, 120, 16.3 evaṃ mayūravad rājā svarāṣṭraṃ paripālayet //
MBh, 12, 264, 7.1 mayūrajīrṇaparṇānāṃ vastraṃ tasyāśca parṇinām /
MBh, 12, 314, 5.2 citravarṇair mayūraiśca kekāśatavirājitaiḥ /
MBh, 13, 14, 143.1 skando mayūram āsthāya sthito devyāḥ samīpataḥ /
MBh, 13, 54, 11.1 mayūrān kukkuṭāṃścāpi putrakāñ jīvajīvakān /
MBh, 13, 86, 21.1 suparṇo 'sya dadau patraṃ mayūraṃ citrabarhiṇam /
MBh, 13, 110, 14.2 mayūrahaṃsasaṃyuktaṃ vimānaṃ labhate naraḥ //
MBh, 13, 110, 53.2 mayūraiścakravākaiśca kūjadbhir upaśobhitam //
Rāmāyaṇa
Rām, Ay, 43, 10.2 mayūrahaṃsābhirutāṃ tatāra syandikāṃ nadīm //
Rām, Ār, 7, 15.2 ramaṇīyāny araṇyāni mayūrābhirutāni ca //
Rām, Ār, 14, 14.1 mayūranāditā ramyāḥ prāṃśavo bahukandarāḥ /
Rām, Ār, 45, 42.1 yad antaraṃ vāyasavainateyayor yad antaraṃ madgumayūrayor api /
Rām, Ki, 1, 17.1 śikhinībhiḥ parivṛtā mayūrā girisānuṣu /
Rām, Ki, 1, 18.1 paśya lakṣmaṇa nṛtyantaṃ mayūram upanṛtyati /
Rām, Ki, 1, 19.1 mayūrasya vane nūnaṃ rakṣasā na hṛtā priyā /
Rām, Ki, 27, 18.2 mayūrakekābhir anuprayātaṃ śailāpagāḥ śīghrataraṃ vahanti //
Rām, Ki, 27, 25.2 prapātaśabdākulitā gajendrāḥ sārdhaṃ mayūraiḥ samadā nadanti //
Rām, Ki, 29, 26.1 ghanānāṃ vāraṇānāṃ ca mayūrāṇāṃ ca lakṣmaṇa /
Rām, Su, 5, 36.1 sa mandaratalaprakhyaṃ mayūrasthānasaṃkulam /
Rām, Su, 9, 12.2 dadarśa kapiśārdūlo mayūrān kukkuṭāṃstathā //
Rām, Su, 9, 13.2 śalyānmṛgamayūrāṃśca hanūmān anvavaikṣata //
Rām, Utt, 18, 5.1 indro mayūraḥ saṃvṛtto dharmarājastu vāyasaḥ /
Rām, Utt, 18, 20.1 harṣāt tadābravīd indro mayūraṃ nīlabarhiṇam /
Rām, Utt, 18, 22.1 nīlāḥ kila purā barhā mayūrāṇāṃ narādhipa /
Saundarānanda
SaundĀ, 9, 25.1 yathā mayūraścalacitracandrako bibharti rūpaṃ guṇavat svabhāvataḥ /
SaundĀ, 10, 8.1 bahvāyate tatra site hi śṛṅge saṃkṣiptabarhaḥ śayito mayūraḥ /
SaundĀ, 10, 12.1 suvarṇagaurāśca kirātasaṃghā mayūrapattrojjvalagātralekhāḥ /
Agnipurāṇa
AgniPur, 248, 28.2 srastāṃśo niścalagrīvo mayūrāñcitamastakaḥ //
Amarakośa
AKośa, 2, 160.1 kharāśvā kāravī dīpyo mayūro locamastakaḥ /
AKośa, 2, 251.1 mayūro barhiṇo barhī nīlakaṇṭho bhujaṃgabhuk /
AKośa, 2, 252.1 kekā vāṇī mayūrasya samau candrakamecakau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 4.1 mayūrakaṇṭhatulyoṣmā mohamūrchāprasekakṛt /
AHS, Sū., 7, 17.2 hṛṣyen mayūras taddṛṣṭyā mandatejo bhaved viṣam //
AHS, Cikitsitasthāna, 14, 59.1 kukkuṭāśca mayūrāśca tittirikrauñcavartakāḥ /
AHS, Kalpasiddhisthāna, 4, 45.1 mayūraṃ pakṣapittāntrapādaviṭtuṇḍavarjitam /
AHS, Utt., 3, 57.2 mayūrapattraśrīvāsaṃ tuṣakeśaṃ sarāmaṭham //
AHS, Utt., 5, 18.1 kārpāsāsthimayūrapattrabṛhatīnirmālyapiṇḍītakatvaṅmāṃsīvṛṣadaṃśaviṭtuṣavacākeśāhinirmokakaiḥ /
AHS, Utt., 24, 47.1 mayūraṃ pakṣapittāntrapādaviṭtuṇḍavarjitam /
AHS, Utt., 39, 160.2 ye 'dyur mayūrā iva te manuṣyā ramyaṃ parīṇāmam avāpnuvanti //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 181.2 rasanmayūrasāraṅgameghamaṇḍūkamaṇḍale //
BKŚS, 14, 70.1 uṭajāṅgaṇam ānītaḥ sa mayūraḥ kumārakaiḥ /
BKŚS, 20, 52.1 tenānena mayūrasya mastakaś chedito ruṣā /
Daśakumāracarita
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
Harṣacarita
Harṣacarita, 1, 93.1 uvāca ca sāvitrī sakhi madhuramayūravirutayaḥ kusumapāṃśupaṭalasikatilatarutalāḥ parimalamattamadhupaveṇīvīṇāraṇitaramaṇīyā ramayanti māṃ mandīkṛtamandākinīdyuterasya mahānadasyopakaṇṭhabhūmayaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 7, 22.2 udgrīvair ghanaravaśaṅkayā mayūraiḥ sotkaṇṭhaṃ dhvanir upaśuśruve rathānām //
Kāmasūtra
KāSū, 1, 2, 23.1 varam adya kapotaḥ śvo mayūrāt //
KāSū, 4, 1, 32.8 meṣakukkuṭalāvakaśukaśārikāparabhṛtamayūravānaramṛgāṇām avekṣaṇam /
KāSū, 7, 1, 1.10 mayūrasyākṣitarakṣor vā suvarṇenālipya dakṣiṇahastena dhārayed iti subhagaṃkaraṇam /
KāSū, 7, 1, 3.2 vātodbhāntapatraṃ mṛtakanirmālyaṃ mayūrāsthicūrṇāvacūrṇaṃ vaśīkaraṇam /
KāSū, 7, 1, 3.12 etena śyenabhāsamayūrāsthimayānyañjanāni vyākhyātāni //
KāSū, 7, 2, 44.0 haritālamanaḥśilābhakṣiṇo mayūrasya purīṣeṇa liptahasto yad dravyaṃ spṛśati tan na dṛśyate //
Kūrmapurāṇa
KūPur, 1, 11, 113.2 ādityavarṇā kaumārī mayūravaravāhinī //
KūPur, 1, 43, 36.3 mayūraḥ kapilaścaiva mahākapila eva ca //
KūPur, 2, 17, 37.1 mayūraṃ tittiraṃ caiva kapotaṃ ca kapiñjalam /
Liṅgapurāṇa
LiPur, 1, 49, 20.2 mayūrabarhavarṇastu śātakuṃbhas triśṛṅgavān //
LiPur, 1, 49, 56.1 varāhaparvataścaiva mayūraścācalottamaḥ /
LiPur, 1, 52, 51.1 mayūrabarhavarṇastu śātakuṃbhas triśṛṅgavān /
LiPur, 1, 80, 30.1 mayūraiścaiva kāraṇḍaiḥ kokilaiścakravākakaiḥ /
LiPur, 1, 92, 24.1 haṃsānāṃ pakṣavātapracalitakamalasvacchavistīrṇatoyaṃ toyānāṃ tīrajātapracakitakadalīcāṭunṛtyanmayūram /
Matsyapurāṇa
MPur, 113, 17.2 mayūrabarhavarṇaśca śātakaumbhaḥ sa śṛṅgavān //
MPur, 118, 46.2 mayūrān śatapattrāṃśca kalaviṅkāṃśca kokilān //
MPur, 133, 64.1 mayūraṃ śatacandraṃ ca kūjantaṃ kiṃnaraṃ yathā /
MPur, 154, 518.1 krīḍanmayūranārībhirvṛtaṃ vai tatavādibhiḥ /
MPur, 159, 16.2 namo mayūrojjvalavāhanāya namo'stu keyūradharāya tubhyam //
MPur, 159, 41.1 ṣaṇmukha madhuraravamayūraratha suramukuṭakoṭighaṭṭitacaraṇanakhāṅkuramahāsana /
MPur, 160, 20.2 śarairmayūrapatraiśca cakāra vimukhānsurān //
MPur, 160, 21.1 tathā parairmahābhallairmayūraṃ guhavāhanam /
Meghadūta
Megh, Pūrvameghaḥ, 48.2 dhautāpāṅgaṃ haraśaśirucā pāvakes taṃ mayūraṃ paścād adrigrahaṇagurubhir garjitair nartayethāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 3, 7.3 prāha varṣā mayūraśca vāk pavitrāha brāhmaṇam //
PABh zu PāśupSūtra, 5, 34, 102.0 tadyathā tittirimayūravarāhādīn vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano 'yaṃ bhūtavadhaḥ kriyate //
Suśrutasaṃhitā
Su, Sū., 20, 14.1 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śṛṅgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasāparibhṛṣṭāṃ balākāṃ bhāsam aṅgāraśūlyaṃ nāśnīyād iti //
Su, Sū., 30, 23.1 yo vā mayūrakaṇṭhābhaṃ vidhūmaṃ vahnimīkṣate /
Su, Sū., 46, 59.1 lāvatittirikapiñjalavartīravartikāvartakanaptṛkāvārtīkacakorakalaviṅkamayūrakrakaropacakrakukkuṭasāraṅgaśatapatrakutittirikuruvāhakayavālakaprabhṛtayas tryāhalā viṣkirāḥ //
Su, Sū., 46, 65.1 mayūraḥ svaramedhāgnidṛkśrotrendriyadārḍhyakṛt /
Su, Sū., 46, 333.2 mayūravarmikūrmāśca śreṣṭhā māṃsagaṇeṣviha //
Su, Cik., 30, 15.2 kāntair dvādaśabhiḥ pattrair mayūrāṅgaruhopamaiḥ //
Su, Cik., 39, 39.1 viriktavāntair hariṇaiṇalāvakāḥ śaśaśca sevyaḥ samayūratittiriḥ /
Su, Ka., 1, 29.2 mayūrakaṇṭhapratimo jāyate cāpi duḥsahaḥ //
Su, Ka., 1, 32.1 hṛṣyenmayūra udvignaḥ krośataḥ śukasārike /
Su, Ka., 1, 81.1 mayūrānnakulān godhāḥ pṛṣatān hariṇān api /
Su, Utt., 51, 33.2 śvāvinmayūraromāṇi kolā māgadhikākaṇāḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 61.2, 2.2 kena śuddhīkṛtā haṃsā mayūrāḥ kena citritāḥ /
Viṣṇupurāṇa
ViPur, 3, 18, 83.2 tatyāja bhūpatiḥ prāṇānmayūratvamavāpa ca //
ViPur, 3, 18, 84.1 mayūratve tataḥ sā vai cakārānugataṃ śubhā /
ViPur, 5, 6, 46.1 kvacitkadambasrakcitrau mayūrasragdharau kvacit /
ViPur, 5, 6, 48.2 mayūrakekānugatau gopaveṇupravādakau //
ViPur, 5, 10, 3.1 mayūrā mauninastasthuḥ parityaktamadā vane /
ViPur, 5, 33, 3.2 mayūradhvajabhaṅgaste yadā bāṇa bhaviṣyati /
Viṣṇusmṛti
ViSmṛ, 51, 31.1 tittirikapiñjalalāvakavarttikāmayūravarjaṃ sarvapakṣimāṃsāśane cāhorātram //
Śatakatraya
ŚTr, 2, 94.1 upari ghanaṃ ghanapaṭalaṃ tiryag girayo 'pi nartitamayūrāḥ /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 13.2 avāṅmukho jihmagatiḥ śvasanmuhuḥ phaṇī mayūrasya tale niṣīdati //
ṚtuS, Tṛtīyaḥ sargaḥ, 12.2 dhunvanti pakṣapavanairna nabho balākāḥ paśyanti nonnatamukhā gaganaṃ mayūrāḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 352.2 mayūro barhiṇo barhī nīlakaṇṭho bhujaṃgabhuk //
Bhāgavatapurāṇa
BhāgPur, 4, 6, 12.1 mayūrakekābhirutaṃ madāndhālivimūrchitam /
Bhāratamañjarī
BhāMañj, 13, 1021.2 śikhābhedaṃ mayūreṣu śramaṃ pañcānaneṣu ca //
Garuḍapurāṇa
GarPur, 1, 107, 38.1 mayūrameṣaghātī ca ahorātreṇa śudhyati /
Gītagovinda
GītGov, 2, 4.1 candrakacārumayūraśikhaṇḍakamaṇḍalavalayitakeśam /
Hitopadeśa
Hitop, 1, 172.3 mayūrāś citritā yena sa te vṛttiṃ vidhāsyati //
Hitop, 3, 1.5 haṃsaiḥ saha mayūrāṇāṃ vigrahe tulyavikrame /
Hitop, 3, 4.9 tatra citravarṇo nāma mayūraḥ pakṣirājo nivasati /
Hitop, 3, 7.7 tato mayopajātakopenoktamayaṃ yuṣmadīyo mayūraḥ kena rājā kṛtaḥ /
Hitop, 4, 141.4 prahṛṣṭamanāś cakravākaṃ gṛhītvā rājño mayūrasya saṃnidhānaṃ gataḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 68.2 mayūrāścaiva nṛtyanti sadyovṛṣṭirbhaved dhruvam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 3.1 viṣayavaicitryaṃ tu yathājaladharanipatajjalakaṇopajīvitvaṃ cātakānāṃ mayūrāṇām avakarāhāratvaṃ kukkuṭādīnāṃ ca kamalakiñjalkarasāsvādanaṃ madhukarasārasānām ityādi /
Rasamañjarī
RMañj, 4, 1.2 kālakūṭaṃ mayūrākhyaṃ bindukaṃ saktukaṃ tathā //
RMañj, 4, 4.2 mayūrābhaṃ mayūrākhyaṃ binduvad bindukaḥ smṛtaḥ //
RMañj, 4, 4.2 mayūrābhaṃ mayūrākhyaṃ binduvad bindukaḥ smṛtaḥ //
Rasaratnasamuccaya
RRS, 1, 74.1 mayūracandrikāchāyaḥ sa raso miśrako mataḥ /
RRS, 2, 59.2 mayūrakaṇṭhasadṛśaścānyo marakataprabhaḥ //
RRS, 2, 120.0 mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate //
RRS, 5, 164.1 dāḍimasya mayūrasya rasena ca pṛthak pṛthak /
RRS, 5, 176.2 dāḍimasya mayūrasya kṣiptvā kṣāraṃ pṛthak pṛthak //
RRS, 5, 226.2 upoṣitaṃ mayūraṃ vā śūraṃ vā caraṇāyudham //
Rasaratnākara
RRĀ, Ras.kh., 8, 178.2 tasmin vane mayūraḥ syānnīlavarṇaśilāmayaḥ //
RRĀ, V.kh., 18, 160.2 mayūrasya tu raktena sarvaṃ pācyaṃ dināvadhi //
Rasendracintāmaṇi
RCint, 8, 83.1 lāvatittirivartīramayūraśaśakādayaḥ /
Rasendracūḍāmaṇi
RCūM, 10, 73.1 mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate /
RCūM, 14, 151.2 dāḍimasya mayūrasya kṣiptvā kṣāraṃ pṛthak pṛthak //
RCūM, 14, 192.2 upoṣitaṃ mayūraṃ vā śūraṃ vā caraṇāyudham //
Rasādhyāya
RAdhy, 1, 80.1 vyoṣārdraśigrukandaśca mayūramūlakāsurī /
Rasārṇava
RArṇ, 6, 127.2 mayūravālasadṛśaś cānyo marakataprabhaḥ //
RArṇ, 7, 127.2 mayūragṛdhramārjāraviṣṭhā ca samabhāgakam //
RArṇ, 10, 8.1 mayūrapattrikābhāsaṃ miśrakaṃ ca vidur budhāḥ /
Rājanighaṇṭu
RājNigh, Parp., 50.2 śikhābalā kekiśikhā mayūrādyabhidhā śikhā //
RājNigh, Māṃsādivarga, 6.2 pathyaṃ lāvakatittirādijanitaṃ vṛṣyaṃ laghu syāt paraṃ cakrakrauñcamayūratittirabhavaṃ deśatrayādīdṛśam //
RājNigh, Siṃhādivarga, 114.1 mayūraścandrakī barhī nīlakaṇṭhaḥ śikhī dhvajī /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 13.1 barhir darbhe mayūre ca plakṣamarkaṭayoḥ plavaḥ /
Skandapurāṇa
SkPur, 13, 77.2 mayūrakekābhirutaiḥ kṣaṇena manoharairmānavibhaṅgakartrī //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 7.1, 1.0 ādau tāvat vākcatuṣṭayaṃ nirṇīyate nirāvaraṇaniravakāśodayaniruttaranistaraṅgaparamanabhasi ucchalatkiṃciccalanātmakaprathamaspandavikāsasvabhāvā varṇaracanāṃ mayūrāṇḍarasanyāyena advayamahāsāmarasyatayā antardhārayantī pareti prathitā //
Ānandakanda
ĀK, 1, 9, 31.1 mayūrapittaṃ tailaṃ ca lipetsarṣapasaṃbhavam /
ĀK, 1, 15, 238.1 mayūradṛṣṭiḥ sarvajñaḥ sarvaśāstraviśāradaḥ /
ĀK, 1, 19, 142.1 mayūratālavṛntaiśca tathā ca haricandanaiḥ /
ĀK, 1, 23, 33.2 sārdraṃ mayūrapittena bhāvayedātape dinam //
ĀK, 1, 26, 115.2 mayūrākāranālaṃ hi rasamūṣāmukhe nyaset //
ĀK, 1, 26, 116.1 mayūravadane nāgamukhaṃ saṃyojayetsudhīḥ /
ĀK, 2, 1, 247.1 mayūragrīvasaṅkāśaṃ ghṛṣṭe gokṣīrasannibham /
ĀK, 2, 8, 144.1 mayūrakaṇṭhasacchāyā śambhoḥ kaṇṭhanibhā tathā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 49.2, 9.0 barhī mayūraḥ //
ĀVDīp zu Ca, Sū., 27, 88.1, 1.0 keṣāṃciditi vakṣyamāṇamayūrādīnām //
ĀVDīp zu Ca, Sū., 27, 88.1, 3.0 mayūrasya gurutvasnigdhatvaṃ vartakādigaṇapaṭhitatvenaiva labdhaṃ sat punarucyate viśeṣārtham //
ĀVDīp zu Ca, Sū., 27, 88.1, 11.0 mayūrādīnāṃ tu bahavo guṇā gaṇoktaguṇādhikā iti pṛthak pāṭhaḥ kṛtaḥ //
ĀVDīp zu Ca, Cik., 2, 3.4, 5.0 evaṃjātīyaś ca pūrvanipātāniyamo 'pratibandhena carake'sti sa mayūravyaṃsakādipāṭhād draṣṭavyaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 13.1, 6.0 mayūrāṇḍarasanyāyāt pratipattir abhedinī //
Śukasaptati
Śusa, 6, 12.4 vināyako 'pi dvāvapi mayūrabandhairbandhayāmāsa /
Śusa, 21, 2.11 sāpannasattvā bhūtā garbhasaṃbhavātsaṃjāte dohade rājavallabhaṃ mayūraṃ mārayitvā bhakṣitavatī /
Śusa, 21, 2.12 rājā tu tasminmayūre samāgate bhuṅkte iti sthitiḥ /
Śusa, 21, 2.15 tayā ca jñātaṃ yatkayācidāpannasattvayā mayūro dohadādbhakṣitaḥ /
Śusa, 21, 3.1 tayā ca sarvo 'pi mayūravṛttānto niveditaḥ /
Śusa, 21, 9.5 svayaṃ ca tatra gatvā tāmabhāṣata mugdhe yanmayūrabhakṣaṇaṃ kṛtaṃ tattvaṃ me ślāghyā /
Śusa, 21, 9.8 mayūracarmikūrmāśca śreṣṭhā māṃsagaṇeṣvapi //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.1, 7.0 kalāpī mayūraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 26.2 khadyotadyutisaṃkāśo mayūrakaṃṭhasannibhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 48.0 jayācūrṇamiti jayā bhaṅgā barhipakṣabhasmeti barhī mayūraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 10.0 mayūro nīlakaṇṭhaḥ //
Bhāvaprakāśa
BhPr, 6, 8, 84.2 tāmraṃ mayūrakaṇṭhābhaṃ tīkṣṇamuṣṇaṃ ca jāyate //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 7.0 ayuktanidrāṃ divājanyā jayā vijayā taccūrṇaṃ kolamajjāṃ badaramajjāṃ kaṇā pippalī barhirmayūrastatpakṣabhasma //
Kaiyadevanighaṇṭu
KaiNigh, 2, 55.2 mayūragrīvasaṃkāśaṃ ghṛtagokṣīrasaṃnibham //
Kokilasaṃdeśa
KokSam, 1, 34.2 vidyutvantaṃ navajaladharaṃ manyamānāḥ salīlaṃ nartiṣyanti priyasakha calatpiñchabhārā mayūrāḥ //
Mugdhāvabodhinī
MuA zu RHT, 18, 6.2, 2.0 ādau prathamaṃ lākṣāmatsyādipittabhāvanayā lākṣā pratītā matsyādipittāni matsyamāhiṣamayūrājasūkarasaṃbhavāni pittāni teṣāṃ bhāvanayā kṛtvā prativāpaṃ galite nikṣepaṃ tattāre dattvā athavā śulbe prativāpaṃ kuryāt athavā kṛṣṭau hemakaraṇe vāpaṃ dattvā niyuñjyāditi śeṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 11.0 sa tu mayūragaṇḍūpadādiṣu vyavasthitaḥ //
Rasasaṃketakalikā
RSK, 4, 102.1 hayavego mayūrākṣo vārāhaśrutireva ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 7.2 mayūraṃ svarṇapatrāḍhyam apaśyaṃsahasā jale /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 8.1 tato mayūraḥ sa mahārṇavānte vikṣobhayitvā hi mahāsveṇa /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 9.1 śivaśca raudreṇa mayūrarūpiṇā vikṣobhyamāṇe salile 'pi tasmin /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 10.1 sa tāṃ mahādevamayūrarūpo dṛṣṭvā bhramantīṃ sahasormijālaiḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 20.1 evaṃ jagadidaṃ sarvaṃ mayūrādabhavatpurā /
SkPur (Rkh), Revākhaṇḍa, 18, 3.2 mayūracandrākṛtayas tathā 'nye kecidvidhūmānalasaprabhāśca //
SkPur (Rkh), Revākhaṇḍa, 150, 14.1 vasantamāse kusumākarākule mayūradātyūhasukokilākule /
Uḍḍāmareśvaratantra
UḍḍT, 1, 63.1 kacchapasya mayūrāṇāṃ rocanaṃ jātyañjanaṃ tathā /
UḍḍT, 9, 21.7 anena mantreṇa mayūrāsthimayaṃ kīlakaṃ tryaṅgulaṃ sahasreṇābhimantritaṃ yasya nāmnā catuṣpathe nikhanet sa tatra bhramati /
UḍḍT, 12, 46.6 mayūrapicchena kuśena śareṇa śaradaṇḍena vā taddehe sammārjanaṃ kuryāt /
UḍḍT, 13, 16.4 nipātakāmaḥ kaṭutailayuktaṃ mayūramāṃsaṃ hunet kūṭena maraṇaṃ bhavati /
UḍḍT, 15, 12.1 samustāharitālamanaḥśilābhyāṃ navanītādiyogena kāritāñjane mayūrasya viṣṭhayā kṛtvā hastaṃ limpet tatra sthitaṃ dravyaṃ brahmāpi na paśyati /
Yogaratnākara
YRā, Dh., 348.2 evaṃ mayūrapakṣotthasatvasyāpi guṇo mataḥ //