Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Hitopadeśa
Rasaratnākara
Rājanighaṇṭu
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Cik., 3, 298.1 tittiriśca mayūraśca prayojyā viṣamajvare /
Ca, Cik., 4, 50.1 mayūraḥ plakṣaniryūhe nyagrodhasya ca kukkuṭaḥ /
Mahābhārata
MBh, 1, 29, 20.2 tasyāgrakhaṇḍād abhavan mayūromadhye dvivaktrā bhujagendrarājī /
MBh, 1, 61, 33.1 mayūra iti vikhyātaḥ śrīmān yastu mahāsuraḥ /
MBh, 7, 80, 16.1 mayūro vṛṣasenasya kāñcano maṇiratnavān /
MBh, 12, 115, 9.2 mayūra iva kaupīnaṃ nṛtyan saṃdarśayann iva //
Rāmāyaṇa
Rām, Utt, 18, 5.1 indro mayūraḥ saṃvṛtto dharmarājastu vāyasaḥ /
Saundarānanda
SaundĀ, 9, 25.1 yathā mayūraścalacitracandrako bibharti rūpaṃ guṇavat svabhāvataḥ /
SaundĀ, 10, 8.1 bahvāyate tatra site hi śṛṅge saṃkṣiptabarhaḥ śayito mayūraḥ /
Amarakośa
AKośa, 2, 160.1 kharāśvā kāravī dīpyo mayūro locamastakaḥ /
AKośa, 2, 251.1 mayūro barhiṇo barhī nīlakaṇṭho bhujaṃgabhuk /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 17.2 hṛṣyen mayūras taddṛṣṭyā mandatejo bhaved viṣam //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 70.1 uṭajāṅgaṇam ānītaḥ sa mayūraḥ kumārakaiḥ /
Kūrmapurāṇa
KūPur, 1, 43, 36.3 mayūraḥ kapilaścaiva mahākapila eva ca //
Liṅgapurāṇa
LiPur, 1, 49, 56.1 varāhaparvataścaiva mayūraścācalottamaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 3, 7.3 prāha varṣā mayūraśca vāk pavitrāha brāhmaṇam //
Suśrutasaṃhitā
Su, Sū., 46, 65.1 mayūraḥ svaramedhāgnidṛkśrotrendriyadārḍhyakṛt /
Su, Ka., 1, 32.1 hṛṣyenmayūra udvignaḥ krośataḥ śukasārike /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 352.2 mayūro barhiṇo barhī nīlakaṇṭho bhujaṃgabhuk //
Hitopadeśa
Hitop, 3, 4.9 tatra citravarṇo nāma mayūraḥ pakṣirājo nivasati /
Hitop, 3, 7.7 tato mayopajātakopenoktamayaṃ yuṣmadīyo mayūraḥ kena rājā kṛtaḥ /
Rasaratnākara
RRĀ, Ras.kh., 8, 178.2 tasmin vane mayūraḥ syānnīlavarṇaśilāmayaḥ //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 114.1 mayūraścandrakī barhī nīlakaṇṭhaḥ śikhī dhvajī /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 49.2, 9.0 barhī mayūraḥ //
Śukasaptati
Śusa, 21, 2.15 tayā ca jñātaṃ yatkayācidāpannasattvayā mayūro dohadādbhakṣitaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.1, 7.0 kalāpī mayūraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 48.0 jayācūrṇamiti jayā bhaṅgā barhipakṣabhasmeti barhī mayūraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 10.0 mayūro nīlakaṇṭhaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 7.0 ayuktanidrāṃ divājanyā jayā vijayā taccūrṇaṃ kolamajjāṃ badaramajjāṃ kaṇā pippalī barhirmayūrastatpakṣabhasma //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 8.1 tato mayūraḥ sa mahārṇavānte vikṣobhayitvā hi mahāsveṇa /