Occurrences

Arthaśāstra
Avadānaśataka
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Viṣṇusmṛti
Abhidhānacintāmaṇi
Sarvāṅgasundarā
Āyurvedadīpikā

Arthaśāstra
ArthaŚ, 4, 3, 14.1 tena marako vyākhyātaḥ //
ArthaŚ, 4, 3, 16.1 paśuvyādhimarake sthānārthanīrājanaṃ svadaivatapūjanaṃ ca kārayet //
Avadānaśataka
AvŚat, 14, 1.2 tasmiṃś ca nāḍakanthāyāṃ mahājanamarako babhūva /
AvŚat, 14, 3.2 tato bhagavatā tan nagaraṃ sarvaṃ hṛdimaitryā sphuṭam yato marakāḥ prakrāntāḥ ītiś ca vyupaśāntā /
AvŚat, 14, 5.10 tasya ca rājño nagare tena samayena mahājanamarako babhūva ītiś ca yena sa mahājanakāyo 'tīva saṃtarpyate /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 35, 31.2 marakavyādhidurbhikṣayuddhāśanibhayeṣu ca //
Suśrutasaṃhitā
Su, Sū., 6, 17.1 tāsām upayogādvividharogaprādurbhāvo marako vā bhaved iti //
Viṣṇusmṛti
ViSmṛ, 9, 32.1 na deśe vyādhimarakopasṛṣṭe ca //
Abhidhānacintāmaṇi
AbhCint, 2, 237.1 marako māristrayastriṃśadamī syurvyabhicāriṇaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 7.2, 1.0 kva tatkurvīta pure prāpyopakaraṇīye harmyaṃ dhavalagṛhaṃ nivātaṃ nirbhayaṃ ca yasmintasmin tathodīcyāṃ diśi śubhe durbhikṣamarakādirahite kuṭīṃ trigarbhāṃ kārayet //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 35.0 upasargaḥ marakādiprādurbhāvaḥ //