Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 4, 96.2 smarapīḍāsahatvāc ca maraṇāya mano dadhe //
BKŚS, 4, 97.1 araṇyāniṃ tato gatvā maraṇopāyakāṅkṣayā /
BKŚS, 4, 104.2 maraṇaṃ me jagannātha prasādaḥ kriyatām iti //
BKŚS, 4, 113.2 maraṇād dāruṇāt tena cittam āvartyatām iti //
BKŚS, 11, 88.1 seyam utprekṣya tad duḥkhaṃ dāruṇaṃ maraṇād api /
BKŚS, 19, 183.1 tataḥ sa me sthirādhairyas tādṛṅmaraṇaniścayaḥ /
BKŚS, 20, 72.2 atrāsye maraṇād enam iṣṭvā krūragrahān iti //
BKŚS, 20, 255.2 tiraścām api dṛśyante prakāśamaraṇā raṇāḥ //
BKŚS, 20, 404.2 ayaśomaraṇāt trastā yaśojīvā hi sādhavaḥ //
BKŚS, 20, 410.1 tad gariṣṭhād ato doṣāl laghiṣṭhaṃ maraṇaṃ mayā /
BKŚS, 24, 56.2 maraṇābhyadhikakleśo mānabhaṅgo hi māninām //
BKŚS, 27, 95.2 yasmān niścitavān asmi trayaṃ maraṇakāraṇam //
BKŚS, 27, 98.2 tasmān maraṇam evāstu dhik prāṇān duḥsthitān iti //
BKŚS, 27, 99.1 niryātaś ca purībāhyaṃ maraṇopāyalipsayā /
BKŚS, 27, 100.1 viparyasta nivartasva nindyān maraṇaniścayāt /