Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 6, 3.1 kālo hi nāma bhagavān svayambhur anādimadhyanidhano 'tra rasavyāpatsampattī jīvitamaraṇe ca manuṣyāṇām āyatte /
Su, Sū., 11, 26.3 atidagdhe dāhapākarāgasrāvāṅgamardaklamapipāsāmūrchāḥ syurmaraṇaṃ vā //
Su, Sū., 14, 30.1 atyuṣṇe 'tisvinne 'tividdhe 'jñair visrāvitam atipravartate tad atipravṛttaṃ śiro'bhitāpam āndhyam adhimanthatimiraprādurbhāvaṃ dhātukṣayamākṣepakaṃ pakṣāghātam ekāṅgavikāraṃ tṛṣṇādāhau hikkāṃ kāsaṃ śvāsaṃ pāṇḍurogaṃ maraṇaṃ cāpādayati //
Su, Sū., 15, 24.1 tasya visraṃso vyāpat kṣaya iti liṅgāni vyāpannasya bhavanti saṃdhiviśleṣo gātrāṇāṃ sadanaṃ doṣacyavanaṃ kriyāsaṃnirodhaś ca visraṃse stabdhagurugātratā vātaśopho varṇabhedo glānistandrā nidrā ca vyāpanne mūrchā māṃsakṣayo mohaḥ pralāpo maraṇamiti ca kṣaye //
Su, Sū., 15, 28.1 pūrvoktāni ca liṅgāni maraṇaṃ ca balakṣaye /
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 20, 19.1 vyādhimindriyadaurbalyaṃ maraṇaṃ cādhigacchati /
Su, Sū., 27, 26.2 vaikalyaṃ maraṇaṃ cāpi tasmād yatnādvinirharet //
Su, Sū., 28, 5.1 dhruvaṃ tu maraṇaṃ riṣṭe brāhmaṇaistat kilāmalaiḥ /
Su, Sū., 29, 54.2 svapnānataḥ pravakṣyāmi maraṇāya śubhāya ca //
Su, Sū., 31, 31.2 maraṇābhimukhaṃ nityam upasarpanti mānavam //
Su, Sū., 32, 3.1 svabhāvaprasiddhānāṃ śarīraikadeśānām anyabhāvitvaṃ maraṇāya /
Su, Sū., 46, 472.2 tāṃstān vyādhīnavāpnoti maraṇaṃ vā niyacchati //
Su, Sū., 46, 504.2 upadravā bhavantyete maraṇaṃ cāpyajīrṇataḥ //
Su, Nid., 12, 9.1 tatra vātike pāruṣyaṃ tvakparipuṭanaṃ stabdhameḍhratā paruṣaśophatā vividhāśca vātavedanāḥ paittike jvaraḥ śvayathuḥ pakvoḍumbarasaṃkāśastīvradāhaḥ kṣiprapākaḥ pittavedanāśca ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaḥ śleṣmavedanāśca raktaje kṛṣṇasphoṭaprādurbhāvo 'tyarthamasṛkpravṛttiḥ pittaliṅgānyatyarthaṃ jvaradāhau śoṣaśca yāpyaś caiva kadācit sarvaje sarvaliṅgadarśanamavadaraṇaṃ ca śephasaḥ kṛmiprādurbhāvo maraṇaṃ ceti //
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 7, 19.2 vaikalyaṃ maraṇaṃ cāpi vyadhāttāsāṃ dhruvaṃ bhavet //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 10, 25.2 tatrordhvastanī karālaṃ kuryāt lambastanī nāsikāmukhaṃ chādayitvā maraṇam āpādayet /
Su, Cik., 2, 49.1 āṭopo maraṇaṃ vā syācchūlo vācchidyamānayā /
Su, Cik., 6, 10.1 paraṃ ca yatnamāsthāya gude kṣārāgniśastrāṇyavacārayet tadvibhramāddhi ṣāṇḍhyaśophadāhamadamūrchāṭopānāhātīsārapravāhaṇāni bhavanti maraṇaṃ vā //
Su, Cik., 7, 36.2 tatra mūtravahacchedānmaraṇaṃ mūtrapūrṇabasteḥ śukravahacchedānmaraṇaṃ klaibyaṃ vā muṣkasrotaḥupaghātād dhvajabhaṅgo mūtraprasekakṣaṇanānmūtraprakṣaraṇaṃ sevanīyonicchedādrujaḥ prādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti //
Su, Cik., 7, 36.2 tatra mūtravahacchedānmaraṇaṃ mūtrapūrṇabasteḥ śukravahacchedānmaraṇaṃ klaibyaṃ vā muṣkasrotaḥupaghātād dhvajabhaṅgo mūtraprasekakṣaṇanānmūtraprakṣaraṇaṃ sevanīyonicchedādrujaḥ prādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti //
Su, Cik., 38, 19.1 śūlāratijvarānāhānmaraṇaṃ vā pravartayet /
Su, Utt., 37, 21.2 vaikalyaṃ maraṇaṃ cāpi dhruvaṃ skandagrahe matam //
Su, Utt., 39, 88.3 maraṇaṃ prāpnuyāttatra śukrasthānagate jvare //