Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 161.1 rase pāke ca kaṭukaṃ kaphaghnaṃ maricaṃ laghu /
AHS, Sū., 6, 165.2 cavikāpippalīmūlaṃ maricālpāntaraṃ guṇaiḥ //
AHS, Sū., 6, 166.2 pañcakolakam etac ca maricena vinā smṛtam //
AHS, Sū., 10, 30.2 kaṭuko hiṅgumaricakṛmijitpañcakolakam //
AHS, Cikitsitasthāna, 3, 29.2 saghṛtaḥ sānile hitaḥ sakaphe sābdamaricaḥ //
AHS, Cikitsitasthāna, 3, 48.1 madhunā maricaṃ lihyān madhunaiva ca joṅgakam /
AHS, Cikitsitasthāna, 3, 78.2 guḍodakaṃ vā kvathitaṃ sakṣaudramaricaṃ hitam //
AHS, Cikitsitasthāna, 3, 98.1 palārdhakaṃ ca maricatvagelāpattrakesaram /
AHS, Cikitsitasthāna, 3, 115.2 trijātadhānyamaricaṃ pṛthag ardhapalāṃśakam //
AHS, Cikitsitasthāna, 3, 142.2 ekaikāṃ maricājājyor dhānyakād dve caturthike //
AHS, Cikitsitasthāna, 3, 173.2 tadvanmaricacūrṇaṃ vā saghṛtakṣaudraśarkaram //
AHS, Cikitsitasthāna, 4, 32.1 bhārgīśuṇṭhyau sukhāmbhobhiḥ kṣāraṃ vā maricānvitam /
AHS, Cikitsitasthāna, 5, 57.1 pippalīnāṃ śataṃ caikaṃ dve śate maricasya ca /
AHS, Cikitsitasthāna, 5, 58.2 tālīśapattraṃ maricaṃ nāgaraṃ pippalī śubhā //
AHS, Cikitsitasthāna, 6, 20.1 līḍhaṃ manaḥśilākṛṣṇāmaricaṃ bījapūrakāt /
AHS, Cikitsitasthāna, 6, 21.2 lihyān maricacocailāgośakṛdrasamākṣikam //
AHS, Cikitsitasthāna, 7, 38.1 prabhūtaśuṇṭhīmaricaharitārdrakapeśikam /
AHS, Cikitsitasthāna, 7, 41.1 tvagelāmaricārdhāṃśam aṣṭāṅgalavaṇaṃ hitam /
AHS, Cikitsitasthāna, 7, 44.2 tvaṅnāgapuṣpamagadhāmaricājājidhānyakaiḥ //
AHS, Cikitsitasthāna, 7, 106.2 piben maricakolāsthimajjośīrāhikesaram //
AHS, Cikitsitasthāna, 8, 65.2 viśālāṃ lodhramaricakṛṣṇāvellailavālukam //
AHS, Cikitsitasthāna, 8, 76.1 sapāṭhādhānyamaricaiḥ sabilvair dadhimat ghṛtam /
AHS, Cikitsitasthāna, 8, 83.2 sajīrakaṃ samaricaṃ viḍasauvarcalotkaṭam //
AHS, Cikitsitasthāna, 8, 157.1 maricapippalināgaracitrakān kramavivardhitabhāgasamāhṛtān /
AHS, Cikitsitasthāna, 8, 158.2 mahauṣadhād dvau maricasya caiko guḍena durnāmajayāya piṇḍī //
AHS, Cikitsitasthāna, 9, 26.1 maricaṃ dhanikājājī tintiḍīkaṃ śaṭhī viḍam /
AHS, Cikitsitasthāna, 9, 40.2 pippalyāḥ pibataḥ sūkṣmaṃ rajo maricajanma vā //
AHS, Cikitsitasthāna, 9, 111.1 maricāgnijalājājīdhānyasauvarcalaiḥ samaiḥ /
AHS, Cikitsitasthāna, 9, 116.1 saviḍaṅgaḥ samaricaḥ sakapitthaḥ sanāgaraḥ /
AHS, Cikitsitasthāna, 10, 12.1 pathyāsauvarcalājājīcūrṇaṃ maricasaṃyutam /
AHS, Cikitsitasthāna, 10, 14.2 paṭūni pañca dvau kṣārau maricaṃ pañcakolakam //
AHS, Cikitsitasthāna, 10, 16.1 tālīśapattracavikāmaricānāṃ palaṃ palam /
AHS, Cikitsitasthāna, 11, 25.2 guggulur maricaṃ kuṣṭhaṃ citrakaḥ sasurāhvayaḥ //
AHS, Cikitsitasthāna, 17, 11.2 maricaṃ dāḍimaṃ pāṭhāṃ dhānakām amlavetasam //
AHS, Cikitsitasthāna, 19, 70.1 manaḥśilāle maricāni tailam ārkaṃ payaḥ kuṣṭhaharaḥ pradehaḥ /
AHS, Cikitsitasthāna, 19, 71.1 guggulumaricaviḍaṅgaiḥ sarṣapakāsīsasarjarasamustaiḥ /
AHS, Cikitsitasthāna, 19, 73.1 maricaṃ tamālapattraṃ kuṣṭhaṃ samanaḥśilaṃ sakāsīsam /
AHS, Cikitsitasthāna, 20, 25.1 viḍaṅgakṛṣṇāmaricapippalīmūlaśigrubhiḥ /
AHS, Cikitsitasthāna, 21, 59.2 tejovatīmaricavatsakadīpyakāgnirohiṇyaruṣkaravacākaṇamūlayuktaiḥ //
AHS, Utt., 3, 50.2 anantāmrāsthitagaraṃ maricaṃ madhuro gaṇaḥ //
AHS, Utt., 5, 18.2 nāgendradvijaśṛṅgahiṅgumaricais tulyaiḥ kṛtaṃ dhūpanaṃ /
AHS, Utt., 5, 36.2 harītakī haridre dve laśuno maricaṃ vacā //
AHS, Utt., 11, 34.1 saśaṅkhamauktikāmbhodhiphenair maricapādikaiḥ /
AHS, Utt., 11, 43.1 kuryān maricavaidehīśirīṣaphalasaindhavaiḥ /
AHS, Utt., 13, 23.2 sitakācaśaṅkhaphenakamaricāñjanapippalīmadhukaiḥ //
AHS, Utt., 13, 25.1 maricavaralavaṇabhāgau bhāgau dvau kaṇasamudraphenābhyām /
AHS, Utt., 13, 29.1 kārṣikaistāpyamaricasrotojakaṭukānataiḥ /
AHS, Utt., 13, 42.1 maricāni daśārdhapicustāpyāt tutthāt palaṃ picur yaṣṭyāḥ /
AHS, Utt., 13, 43.1 akṣabījamaricāmalakatvaktutthayaṣṭimadhukair jalapiṣṭaiḥ /
AHS, Utt., 13, 44.1 maricāmalakajalodbhavatutthāñjanatāpyadhātubhiḥ kramavṛddhaiḥ /
AHS, Utt., 13, 72.2 śvetagovālamaricaśaṅkhacandanaphenakam //
AHS, Utt., 13, 75.2 siddhaṃ madhūkakṛmijinmaricāmaradārubhiḥ //
AHS, Utt., 13, 82.2 guḍaḥ pheno 'ñjanaṃ kṛṣṇā maricaṃ kuṅkumād rajaḥ //
AHS, Utt., 13, 85.1 dadhnā vighṛṣṭaṃ maricaṃ rātryandhe 'ñjanam uttamam /
AHS, Utt., 14, 30.1 āḍhakīmūlamaricaharitālarasāñjanaiḥ /
AHS, Utt., 16, 2.2 kuryāt sarvatra pattrailāmaricasvarṇagairikaiḥ //
AHS, Utt., 16, 5.2 sitamaricabhāgam ekaṃ caturmanohvaṃ dviraṣṭaśābarakam /
AHS, Utt., 16, 26.1 puṣpāñjanād daśapalaṃ karṣaṃ ca maricāt tataḥ /
AHS, Utt., 16, 48.2 tutthakasya palaṃ śvetamaricāni ca viṃśatiḥ //
AHS, Utt., 16, 52.2 samudrapheno lavaṇaṃ gairikaṃ maricāni ca //
AHS, Utt., 18, 50.2 sanimbapattramaricamadanair lehikāvraṇe //
AHS, Utt., 20, 21.2 lākṣākarañjamaricavellahiṅgukaṇāguḍaiḥ //
AHS, Utt., 22, 31.1 sakuṣṭhaśuṇṭhīmaricayaṣṭīmadhurasāñjanaiḥ /
AHS, Utt., 22, 49.1 maricātiviṣāpāṭhāvacākuṣṭhakuṭannaṭaiḥ /
AHS, Utt., 30, 22.1 bhadraśrīdārumaricadviharidrātrivṛdghanaiḥ /
AHS, Utt., 36, 71.1 kalkayed āranālena pāṭhāmaricasaṃyutāḥ /
AHS, Utt., 36, 72.1 śirīṣapuṣpasvarase saptāhvaṃ maricaṃ sitam /
AHS, Utt., 37, 73.2 natailākuṣṭhamaricayaṣṭyāhvaghṛtamākṣikaiḥ //
AHS, Utt., 40, 19.2 maricasya prakuñcena pṛthag ardhapalonmitaiḥ //