Occurrences

Arthaśāstra
Carakasaṃhitā
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Suśrutasaṃhitā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Madanapālanighaṇṭu
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Uḍḍāmareśvaratantra
Yogaratnākara

Arthaśāstra
ArthaŚ, 2, 15, 20.1 pippalīmaricaśṛṅgiberājājīkirātatiktagaurasarṣapakustumburucorakadamanakamaruvakaśigrukāṇḍādiḥ kaṭukavargaḥ //
ArthaŚ, 2, 25, 22.1 meṣaśṛṅgītvakkvāthābhiṣuto guḍapratīvāpaḥ pippalīmaricasambhārastriphalāyukto vā maireyaḥ //
ArthaŚ, 2, 25, 27.1 pāṭhālodhratejovatyelāvālukamadhukamadhurasāpriyaṅgudāruharidrāmaricapippalīnāṃ ca pañcakārṣikaḥ sambhārayogo medakasya prasannāyāśca //
Carakasaṃhitā
Ca, Sū., 2, 3.1 apāmārgasya bījāni pippalīrmaricāni ca /
Ca, Sū., 2, 23.1 viḍaṅgapippalīmūlaśigrubhirmaricena ca /
Ca, Sū., 3, 12.1 manaḥśilāle maricāni tailamārkaṃ payaḥ kuṣṭhaharaḥ pradehaḥ /
Ca, Sū., 3, 12.2 tutthaṃ viḍaṅgaṃ maricāni kuṣṭhaṃ lodhraṃ ca tadvat samanaḥśilaṃ syāt //
Ca, Sū., 4, 9.1 tadyathā jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṃhaṇīyāni bhavanti mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni saṃdhānīyāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 17.1 lājācandanakāśmaryaphalamadhūkaśarkarānīlotpalośīrasārivāguḍūcīhrīverāṇīti daśemāni dāhapraśamanāni bhavanti tagarāgurudhānyakaśṛṅgaverabhūtīkavacākaṇṭakāryagnimanthaśyonākapippalya iti daśemāni śītapraśamanāni bhavanti tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti vidārīgandhāpṛśniparṇībṛhatīkaṇṭakārikairaṇḍakākolīcandanośīrailāmadhukānīti daśemānyaṅgamardapraśamanāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricājamodājagandhājājīgaṇḍīrāṇīti daśemāni śūlapraśamanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Vim., 8, 142.1 pippalīpippalīmūlahastipippalīcavyacitrakaśṛṅgaveramaricājamodārdrakaviḍaṅgakustumburupīlutejovatyelākuṣṭhabhallātakāsthihiṅguniryāsakilimamūlakasarṣapalaśunakarañjaśigrukamadhuśigrukakharapuṣpabhūstṛṇasumukhasurasa kuṭherakārjakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakakṣāramūtrapittānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṭukavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā gomūtreṇa saha sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 151.1 śirovirecanadravyāṇi punar apāmārgapippalīmaricaviḍaṅgaśigruśirīṣatumburupilvajājyajamodāvārtākīpṛthvīkailāhareṇukāphalāni ca sumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakaharidrāśṛṅgaveramūlakalaśunatarkārīsarṣapapatrāṇi ca arkālarkakuṣṭhanāgadantīvacāpāmārgaśvetājyotiṣmatīgavākṣīgaṇḍīrapuṣpāvākpuṣpīvṛścikālīvayasthātiviṣāmūlāni ca haridrāśṛṅgaveramūlakalaśunakandāśca lodhramadanasaptaparṇanimbārkapuṣpāṇi ca devadārvagurusaralaśallakījiṅginyasanahiṅguniryāsāśca tejovatīvarāṅgeṅgudīśobhāñjanakabṛhatīkaṇṭakārikātvacaśceti /
Ca, Cik., 2, 1, 30.2 palaiś caturbhir māgadhyāḥ palena maricasya ca //
Ca, Cik., 2, 2, 24.2 śarkarākṣaudramaricais tugākṣīryā ca buddhimān //
Ca, Cik., 2, 4, 11.1 piṣṭvā varāhamāṃsāni dattvā maricasaindhave /
Ca, Cik., 2, 4, 21.1 maricaṃ jīrakaṃ dhānyamalpaṃ hiṅgu navaṃ ghṛtam /
Rāmāyaṇa
Rām, Ār, 33, 23.1 puṣpāṇi ca tamālasya gulmāni maricasya ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 161.1 rase pāke ca kaṭukaṃ kaphaghnaṃ maricaṃ laghu /
AHS, Sū., 6, 165.2 cavikāpippalīmūlaṃ maricālpāntaraṃ guṇaiḥ //
AHS, Sū., 6, 166.2 pañcakolakam etac ca maricena vinā smṛtam //
AHS, Sū., 10, 30.2 kaṭuko hiṅgumaricakṛmijitpañcakolakam //
AHS, Cikitsitasthāna, 3, 29.2 saghṛtaḥ sānile hitaḥ sakaphe sābdamaricaḥ //
AHS, Cikitsitasthāna, 3, 48.1 madhunā maricaṃ lihyān madhunaiva ca joṅgakam /
AHS, Cikitsitasthāna, 3, 78.2 guḍodakaṃ vā kvathitaṃ sakṣaudramaricaṃ hitam //
AHS, Cikitsitasthāna, 3, 98.1 palārdhakaṃ ca maricatvagelāpattrakesaram /
AHS, Cikitsitasthāna, 3, 115.2 trijātadhānyamaricaṃ pṛthag ardhapalāṃśakam //
AHS, Cikitsitasthāna, 3, 142.2 ekaikāṃ maricājājyor dhānyakād dve caturthike //
AHS, Cikitsitasthāna, 3, 173.2 tadvanmaricacūrṇaṃ vā saghṛtakṣaudraśarkaram //
AHS, Cikitsitasthāna, 4, 32.1 bhārgīśuṇṭhyau sukhāmbhobhiḥ kṣāraṃ vā maricānvitam /
AHS, Cikitsitasthāna, 5, 57.1 pippalīnāṃ śataṃ caikaṃ dve śate maricasya ca /
AHS, Cikitsitasthāna, 5, 58.2 tālīśapattraṃ maricaṃ nāgaraṃ pippalī śubhā //
AHS, Cikitsitasthāna, 6, 20.1 līḍhaṃ manaḥśilākṛṣṇāmaricaṃ bījapūrakāt /
AHS, Cikitsitasthāna, 6, 21.2 lihyān maricacocailāgośakṛdrasamākṣikam //
AHS, Cikitsitasthāna, 7, 38.1 prabhūtaśuṇṭhīmaricaharitārdrakapeśikam /
AHS, Cikitsitasthāna, 7, 41.1 tvagelāmaricārdhāṃśam aṣṭāṅgalavaṇaṃ hitam /
AHS, Cikitsitasthāna, 7, 44.2 tvaṅnāgapuṣpamagadhāmaricājājidhānyakaiḥ //
AHS, Cikitsitasthāna, 7, 106.2 piben maricakolāsthimajjośīrāhikesaram //
AHS, Cikitsitasthāna, 8, 65.2 viśālāṃ lodhramaricakṛṣṇāvellailavālukam //
AHS, Cikitsitasthāna, 8, 76.1 sapāṭhādhānyamaricaiḥ sabilvair dadhimat ghṛtam /
AHS, Cikitsitasthāna, 8, 83.2 sajīrakaṃ samaricaṃ viḍasauvarcalotkaṭam //
AHS, Cikitsitasthāna, 8, 157.1 maricapippalināgaracitrakān kramavivardhitabhāgasamāhṛtān /
AHS, Cikitsitasthāna, 8, 158.2 mahauṣadhād dvau maricasya caiko guḍena durnāmajayāya piṇḍī //
AHS, Cikitsitasthāna, 9, 26.1 maricaṃ dhanikājājī tintiḍīkaṃ śaṭhī viḍam /
AHS, Cikitsitasthāna, 9, 40.2 pippalyāḥ pibataḥ sūkṣmaṃ rajo maricajanma vā //
AHS, Cikitsitasthāna, 9, 111.1 maricāgnijalājājīdhānyasauvarcalaiḥ samaiḥ /
AHS, Cikitsitasthāna, 9, 116.1 saviḍaṅgaḥ samaricaḥ sakapitthaḥ sanāgaraḥ /
AHS, Cikitsitasthāna, 10, 12.1 pathyāsauvarcalājājīcūrṇaṃ maricasaṃyutam /
AHS, Cikitsitasthāna, 10, 14.2 paṭūni pañca dvau kṣārau maricaṃ pañcakolakam //
AHS, Cikitsitasthāna, 10, 16.1 tālīśapattracavikāmaricānāṃ palaṃ palam /
AHS, Cikitsitasthāna, 11, 25.2 guggulur maricaṃ kuṣṭhaṃ citrakaḥ sasurāhvayaḥ //
AHS, Cikitsitasthāna, 17, 11.2 maricaṃ dāḍimaṃ pāṭhāṃ dhānakām amlavetasam //
AHS, Cikitsitasthāna, 19, 70.1 manaḥśilāle maricāni tailam ārkaṃ payaḥ kuṣṭhaharaḥ pradehaḥ /
AHS, Cikitsitasthāna, 19, 71.1 guggulumaricaviḍaṅgaiḥ sarṣapakāsīsasarjarasamustaiḥ /
AHS, Cikitsitasthāna, 19, 73.1 maricaṃ tamālapattraṃ kuṣṭhaṃ samanaḥśilaṃ sakāsīsam /
AHS, Cikitsitasthāna, 20, 25.1 viḍaṅgakṛṣṇāmaricapippalīmūlaśigrubhiḥ /
AHS, Cikitsitasthāna, 21, 59.2 tejovatīmaricavatsakadīpyakāgnirohiṇyaruṣkaravacākaṇamūlayuktaiḥ //
AHS, Utt., 3, 50.2 anantāmrāsthitagaraṃ maricaṃ madhuro gaṇaḥ //
AHS, Utt., 5, 18.2 nāgendradvijaśṛṅgahiṅgumaricais tulyaiḥ kṛtaṃ dhūpanaṃ /
AHS, Utt., 5, 36.2 harītakī haridre dve laśuno maricaṃ vacā //
AHS, Utt., 11, 34.1 saśaṅkhamauktikāmbhodhiphenair maricapādikaiḥ /
AHS, Utt., 11, 43.1 kuryān maricavaidehīśirīṣaphalasaindhavaiḥ /
AHS, Utt., 13, 23.2 sitakācaśaṅkhaphenakamaricāñjanapippalīmadhukaiḥ //
AHS, Utt., 13, 25.1 maricavaralavaṇabhāgau bhāgau dvau kaṇasamudraphenābhyām /
AHS, Utt., 13, 29.1 kārṣikaistāpyamaricasrotojakaṭukānataiḥ /
AHS, Utt., 13, 42.1 maricāni daśārdhapicustāpyāt tutthāt palaṃ picur yaṣṭyāḥ /
AHS, Utt., 13, 43.1 akṣabījamaricāmalakatvaktutthayaṣṭimadhukair jalapiṣṭaiḥ /
AHS, Utt., 13, 44.1 maricāmalakajalodbhavatutthāñjanatāpyadhātubhiḥ kramavṛddhaiḥ /
AHS, Utt., 13, 72.2 śvetagovālamaricaśaṅkhacandanaphenakam //
AHS, Utt., 13, 75.2 siddhaṃ madhūkakṛmijinmaricāmaradārubhiḥ //
AHS, Utt., 13, 82.2 guḍaḥ pheno 'ñjanaṃ kṛṣṇā maricaṃ kuṅkumād rajaḥ //
AHS, Utt., 13, 85.1 dadhnā vighṛṣṭaṃ maricaṃ rātryandhe 'ñjanam uttamam /
AHS, Utt., 14, 30.1 āḍhakīmūlamaricaharitālarasāñjanaiḥ /
AHS, Utt., 16, 2.2 kuryāt sarvatra pattrailāmaricasvarṇagairikaiḥ //
AHS, Utt., 16, 5.2 sitamaricabhāgam ekaṃ caturmanohvaṃ dviraṣṭaśābarakam /
AHS, Utt., 16, 26.1 puṣpāñjanād daśapalaṃ karṣaṃ ca maricāt tataḥ /
AHS, Utt., 16, 48.2 tutthakasya palaṃ śvetamaricāni ca viṃśatiḥ //
AHS, Utt., 16, 52.2 samudrapheno lavaṇaṃ gairikaṃ maricāni ca //
AHS, Utt., 18, 50.2 sanimbapattramaricamadanair lehikāvraṇe //
AHS, Utt., 20, 21.2 lākṣākarañjamaricavellahiṅgukaṇāguḍaiḥ //
AHS, Utt., 22, 31.1 sakuṣṭhaśuṇṭhīmaricayaṣṭīmadhurasāñjanaiḥ /
AHS, Utt., 22, 49.1 maricātiviṣāpāṭhāvacākuṣṭhakuṭannaṭaiḥ /
AHS, Utt., 30, 22.1 bhadraśrīdārumaricadviharidrātrivṛdghanaiḥ /
AHS, Utt., 36, 71.1 kalkayed āranālena pāṭhāmaricasaṃyutāḥ /
AHS, Utt., 36, 72.1 śirīṣapuṣpasvarase saptāhvaṃ maricaṃ sitam /
AHS, Utt., 37, 73.2 natailākuṣṭhamaricayaṣṭyāhvaghṛtamākṣikaiḥ //
AHS, Utt., 40, 19.2 maricasya prakuñcena pṛthag ardhapalonmitaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 346.1 elāmaricatāmbūlavallīvellitapallavaiḥ /
Kāmasūtra
KāSū, 7, 1, 3.1 dhattūrakamaricapippalīcūrṇair madhumiśrair liptaliṅgasya prayogo vaśīkaraṇam /
Suśrutasaṃhitā
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 38, 22.1 pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricahastipippalīhareṇukailājamodendrayavapāṭhājīrakasarṣapamahānimbaphalahiṅgubhārgīmadhurasātiviṣāvacāviḍaṅgāni kaṭurohiṇī ceti //
Su, Sū., 38, 58.1 pippalīmaricaśṛṅgaverāṇi trikaṭukam //
Su, Sū., 39, 6.1 pippalīviḍaṅgāpāmārgaśigrusiddhārthakaśirīṣamaricakaravīrabimbīgirikarṇikākiṇihīvacājyotiṣmatīkarañjārkālarkalaśunātiviṣāśṛṅgaveratālīśatamālasurasārjakeṅgudīmeṣaśṛṅgīmātuluṅgīmuraṅgīpīlujātīśālatālamadhūkalākṣāhiṅgulavaṇamadyagośakṛdrasamūtrāṇīti śirovirecanāni /
Su, Sū., 44, 9.2 viḍaṅgasāro maricaṃ sadāru yogaḥ sasindhūdbhavamūtrayuktaḥ //
Su, Sū., 44, 17.2 recanaṃ sukumārāṇāṃ tvakpatramaricāṃśakam //
Su, Sū., 44, 49.2 dantīdravantīmaricakanakāhvayavāsakaiḥ //
Su, Sū., 44, 64.2 maricāni ca tatsarvaṃ gomūtreṇa virecanam //
Su, Sū., 46, 221.1 pippalīmaricaśṛṅgaverārdrakahiṅgujīrakakustumburujambīrasumukhasurasārjakabhūstṛṇasugandhakakāsamardakakālamālakuṭherakakṣavakakharapuṣpaśigrumadhuśigruphaṇijjhakasarṣaparājikākulāhalāvagutthagaṇḍīratilaparṇikāvarṣābhūcitrakamūlakalaśunapalāṇḍukalāyaprabhṛtīni //
Su, Sū., 46, 224.1 svādupākyārdramaricaṃ guru śleṣmapraseki ca /
Su, Sū., 46, 225.1 nātyuṣṇaṃ nātiśītaṃ ca vīryato maricaṃ sitam /
Su, Sū., 46, 225.2 guṇavanmaricebhyaśca cakṣuṣyaṃ ca viśeṣataḥ //
Su, Sū., 46, 365.2 pippalīśuṇṭhimaricaguḍasarpiḥ samanvitam //
Su, Śār., 10, 22.2 tatra sarpiṣā sukhoṣṇena lavaṇacūrṇena vā vīratarvādisiddhaṃ jalam uṣakādipratīvāpaṃ pāyayet yavakṣāracūrṇaṃ vā pippalyādikvāthena pippalyādicūrṇaṃ vā surāmaṇḍena varuṇādikvāthaṃ vā pañcakolailāpratīvāpaṃ pṛthakparṇyādikvāthaṃ vā bhadradārumaricasaṃsṛṣṭaṃ purāṇaguḍaṃ vā trikaṭukacaturjātakakustumburumiśraṃ khādet acchaṃ vā pibedariṣṭam iti //
Su, Śār., 10, 45.1 kṣīrāhārāya sarpiḥ pāyayet siddhārthakavacāmāṃsīpayasyāpāmārgaśatāvarīsārivābrāhmīpippalīharidrākuṣṭhasaindhavasiddhaṃ kṣīrānnādāya madhukavacāpippalīcitrakatriphalāsiddham annādāya dvipañcamūlīkṣīratagarabhadradārumaricamadhukaviḍaṅgadrākṣādvibrāhmīsiddhaṃ tenārogyabalamedhāyūṃṣi śiśor bhavanti //
Su, Cik., 5, 18.4 abhuktavatā pītamamlaṃ dadhi maricavacāyuktamapatānakaṃ hanti tailasarpirvasākṣaudrāṇi vā /
Su, Cik., 6, 15.1 pippalīmaricaviḍaṅgailavālukalodhrāṇāṃ dve dve pale indravāruṇyāḥ pañca palāni kapitthamadhyasya daśa pathyāphalānāmardhaprasthaḥ prastho dhātrīphalānām etadaikadhyaṃ jalacaturdroṇe vipācya pādāvaśeṣaṃ parisrāvya suśītaṃ guḍatulādvayenonmiśrya ghṛtabhājane niḥkṣipya pakṣamupekṣeta yavapalle tataḥ prātaḥ prātaryathābalam upayuñjīta /
Su, Cik., 7, 14.2 kuṣṭhabhadrādimaricacitrakaiḥ sasurāhvayaiḥ //
Su, Cik., 9, 7.2 meṣaśṛṅgīśvadaṃṣṭrāśārṅgeṣṭāguḍūcīdvipañcamūlīsiddhaṃ tailaṃ ghṛtaṃ vā vātakuṣṭhināṃ pānābhyaṅgayor vidadhyād dhavāśvakarṇakakubhapalāśapicumardaparpaṭakamadhukarodhrasamaṅgāsiddhaṃ sarpiḥ pittakuṣṭhināṃ priyālaśālāragvadhanimbasaptaparṇacitrakamaricavacākuṣṭhasiddhaṃ śleṣmakuṣṭhināṃ bhallātakābhayāviḍaṅgasiddhaṃ vā sarveṣāṃ tuvarakatailaṃ bhallātakatailaṃ veti //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 11, 11.1 mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṃ vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet aṅgāraśūlyopadaṃśaṃ vā mādhvīkamabhīkṣṇaṃ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan //
Su, Cik., 17, 41.2 bhallātakārkamaricair lavaṇottamena siddhaṃ viḍaṅgarajanīdvayacitrakaiś ca //
Su, Cik., 19, 58.2 viḍaṅgamaricārkeṣu nāgare citrake 'thavā //
Su, Cik., 20, 24.2 kalkaiḥ samaricair dihyācchilākāsīsatutthakaiḥ //
Su, Cik., 22, 53.1 maricātiviṣāpāṭhāvacākuṣṭhakuṭannaṭaiḥ /
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 25, 23.1 sarvair vā sārṣapaṃ tailaṃ siddhaṃ maricasaṃyutam /
Su, Cik., 37, 37.1 maricailābhayākaṭvīśaṭīgranthikakaṭphalaiḥ /
Su, Ka., 6, 3.1 dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet dadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmra śvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāṃ ca samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt //
Su, Utt., 11, 13.1 mahauṣadhaṃ māgadhikāṃ ca mustāṃ sasaindhavaṃ yanmaricaṃ ca śuklam /
Su, Utt., 11, 16.2 nādeyamagryaṃ maricaṃ ca śuklaṃ nepālajātā ca samapramāṇā //
Su, Utt., 12, 16.2 rasaḥ śirīṣapuṣpācca surāmaricamākṣikaiḥ //
Su, Utt., 12, 28.2 śirīṣabījamaricapippalīsaindhavairapi //
Su, Utt., 12, 29.2 kuryāt tāmrarajaḥśaṅkhaśilāmaricasaindhavaiḥ //
Su, Utt., 12, 51.1 pratyañjanaṃ tanmaricairupetaṃ cūrṇena tāmrasya sahopayojyam /
Su, Utt., 12, 51.2 samudraphenaṃ lavaṇottamaṃ ca śaṅkho 'tha mudgo maricaṃ ca śuklam //
Su, Utt., 17, 7.1 gomāṃsaṃ maricaṃ bījaṃ śirīṣasya manaḥśilā /
Su, Utt., 17, 99.1 maricāni ca tadvartīḥ kārayeccāpi pūrvavat /
Su, Utt., 18, 96.2 maricānyakṣamajjānaṃ tulyāṃ ca gṛhagopikām //
Su, Utt., 18, 98.1 vakraṃ samaricaṃ caiva māṃsīṃ śaileyam eva ca /
Su, Utt., 18, 105.1 pathyātutthakayaṣṭyāhvaistulyair maricaṣoḍaśā /
Su, Utt., 19, 14.1 nepālajāmaricaśaṅkharasāñjanāni sindhuprasūtaguḍamākṣikasaṃyutāni /
Su, Utt., 39, 189.2 pibenmaricasaṃyuktaṃ sakṣaudraṃ kaphaje jvare //
Su, Utt., 40, 149.2 māṣān susiddhān ghṛtamaṇḍayuktān khādecca dadhnā maricopadaṃśān //
Su, Utt., 42, 60.1 kṛtvā pāyau vidhātavyā vartayo maricottarāḥ /
Su, Utt., 42, 71.2 ṣaḍgranthātiviṣādārupathyāmaricavṛkṣajān //
Su, Utt., 42, 93.2 sasaindhavaḥ samarico vātaśūlavināśanaḥ //
Su, Utt., 46, 17.1 bhujaṅgapuṣpaṃ maricānyuśīraṃ kolasya madhyaṃ ca pibet samāni /
Su, Utt., 47, 24.2 madyaṃ tu cukramaricārdrakadīpyakuṣṭhasauvarcalāyutam alaṃ pavanasya śāntyai //
Su, Utt., 47, 30.2 tvaṅnāgapuṣpamagadhailamadhūkadhānyaiḥ ślakṣṇairajājimaricaiśca kṛtaṃ samāṃśaiḥ //
Su, Utt., 47, 32.2 tvakpatracocamaricailabhujaṅgapuṣpaśleṣmātakaprasavavalkaguḍair upetam //
Su, Utt., 47, 38.1 tvakpippalībhujagapuṣpaviḍairupetaṃ seveta hiṅgumaricailayutaṃ phalāmlam /
Su, Utt., 47, 42.1 seveta vā maricajīrakanāgapuṣpatvakpatraviśvacavikailayutān rasāṃśca /
Su, Utt., 47, 45.2 saṃcūrṇya saṃyojya ca nāgapuṣpairajājikṛṣṇāmaricaiśca tulyaiḥ //
Su, Utt., 51, 41.2 haridrāṃ maricaṃ drākṣāṃ guḍaṃ rāsnāṃ kaṇāṃ śaṭīm //
Su, Utt., 51, 45.1 pippalīṃ maricaṃ caṇḍāṃ gośakṛdrasam eva ca /
Su, Utt., 52, 18.1 lihyādghṛtakṣaudrayutāṃ samāṃśāṃ sitopalāṃ vā maricāṃśayuktām /
Su, Utt., 52, 21.2 kṣaudreṇa lihyānmaricāni vāpi bhārgīvacāhiṅgukṛtā ca vartiḥ //
Su, Utt., 52, 23.2 pibecca sīdhuṃ maricānvitaṃ vā tenāśu kāsaṃ jayati prasahya //
Su, Utt., 52, 37.2 guḍodakaṃ vā kvathitaṃ pibeddhi kṣaudreṇa śītaṃ maricopadaṃśam //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 17.0 tadyathā kṣīramadirāmaricādīnām //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 39.1 vallījaṃ yavaneṣṭaṃ syān maricaṃ tīkṣṇam ūṣaṇam /
AṣṭNigh, 1, 96.1 sitaṃ tīkṣṇaṃ śigrubījaṃ śvetāṅgaṃ maricāhvayam /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 35.2 cūrṇaṃ kandaphalaṃ dvīpamaricaṃ mādhavocitam //
Garuḍapurāṇa
GarPur, 1, 169, 30.2 śuṇṭhīmaricapippalyaḥ kaphavātajito matāḥ //
Kathāsaritsāgara
KSS, 2, 5, 124.1 dvitīye 'hni gṛhītvā ca maricakṣodanirbharam /
KSS, 2, 5, 125.2 sāpi taṃ bhakṣayāmāsa sadyaḥ samaricaṃ śunī //
KSS, 2, 5, 126.1 tato maricadoṣeṇa tasyā dṛgbhyām avāritam /
Madanapālanighaṇṭu
MPālNigh, 2, 6.1 maricaṃ vallijaṃ tīkṣṇaṃ malinaṃ śyāmamūṣaṇam /
MPālNigh, 2, 6.2 maricaṃ kaṭukaṃ tīkṣṇaṃ dīpanaṃ kaphavātanut //
MPālNigh, 2, 12.2 viśvopakulyāmaricaistryūṣaṇaṃ kaṭukaṃ kaṭu /
MPālNigh, 2, 21.3 maricena yutaṃ tattu ṣaḍūṣaṇamudīritam //
Narmamālā
KṣNarm, 1, 123.2 ghṛtamākṣikadīnāramaricārdrakasaindhavam //
Rasahṛdayatantra
RHT, 2, 18.1 bhūkhagaṭaṅkaṇamaricair lavaṇāsurīśigrukāñjikais tridinam /
RHT, 19, 6.1 pathyāsaindhavadhātrīmaricavacāguḍaviḍaṅgarajanīnām /
Rasamañjarī
RMañj, 6, 11.2 yojayet pippalīkṣaudraiḥ saghṛtairmaricena ca //
RMañj, 6, 15.2 guñjācatuṣṭayaṃ cāsya maricairbhakṣayedbhiṣak //
RMañj, 6, 18.1 elājambīramaricaiḥ saṃskṛtairavidāhibhiḥ /
RMañj, 6, 33.1 maricairghṛtasaṃyuktaiḥ pradātavyo dinatrayam /
RMañj, 6, 34.1 ekaviṃśaddinaṃ yāvanmaricaṃ saghṛtaṃ pibet /
RMañj, 6, 39.2 daśabhiḥ pippalīkṣaudrairmaricaikonaviṃśatiḥ /
RMañj, 6, 50.1 śītabhañjīraso nāma cūrṇayenmaricaiḥ samam /
RMañj, 6, 55.1 saindhavaṃ maricaṃ ciñcātvagbhasmāpi ca śarkarāḥ /
RMañj, 6, 71.2 maricaṃ pippalī caiva pratyekaṃ ca samānataḥ //
RMañj, 6, 76.2 maricaṃ pippalīṃ viśvaṃ samabhāgāni cūrṇayet //
RMañj, 6, 79.1 śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam /
RMañj, 6, 91.1 tāmragandharasaśvetaspandāmaricapūtanāḥ /
RMañj, 6, 93.2 niṣkatrayaṃ ca maricaṃ viṣaṃ niṣkaṃ ca cūrṇayet //
RMañj, 6, 130.0 śuddhaṃ sūtaṃ samaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ tathā //
RMañj, 6, 133.0 hiṅgulaṃ maricaṃ gandhaṃ pippalīṃ ṭaṅkaṇaṃ viṣam //
RMañj, 6, 138.1 daradaṃ ṭaṅkaṇaṃ caiva maricaṃ ca viṣaṃ tathā /
RMañj, 6, 151.2 māṣamātraraso deyo madhunā maricaiḥ saha //
RMañj, 6, 155.2 vātottarāyāṃ maricājyayuktaḥ pittottarāyāṃ madhupippalībhiḥ //
RMañj, 6, 168.0 daradaṃ vatsanābhaṃ ca maricaṃ ṭaṅkaṇaṃ kaṇā //
RMañj, 6, 188.1 maricānyarddhabhāgena samaṃ vāsyātha mardayet /
RMañj, 6, 201.1 viḍaṃ dadardhaṃ maricaṃ samaṃ ca tatsaptadhārdraṃ caṇakāmlavāri /
RMañj, 6, 205.0 maricābhāṃ vaṭīṃ khādedvahṇimāṃdyapraśāntaye //
RMañj, 6, 206.2 samāṃśaṃ maricaṃ cāṣṭau ṭaṅkaṇaṃ ca caturguṇam //
RMañj, 6, 253.1 sārdhaikaṃ brahmaputrasya maricasya catuṣṭayam /
RMañj, 6, 258.2 cūrṇitaṃ tatpañcapalaṃ maricānāṃ paladvayam //
RMañj, 6, 263.1 vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet /
RMañj, 6, 280.1 lavaṅgaṃ maricaṃ jātīphalaṃ karpūramātrayā /
RMañj, 6, 315.2 maricaṃ sarvatulyāṃśaṃ kaṇṭakāryāḥ phaladravaiḥ //
RMañj, 6, 338.0 pippalīmaricaṃ tāmraṃ kāñcanīcūrṇasaṃyutam //
RMañj, 6, 341.1 sūtaṭaṅkaṇatulyāṃśaṃ maricaṃ sūtatulyakam /
RMañj, 6, 343.1 śuṇṭhīmaricasaṃyuktaṃ rasagandhakaṭaṅkaṇam /
RMañj, 8, 8.2 manaḥśilārdhaṃ maricaṃ maricārddhena pippalī //
RMañj, 8, 8.2 manaḥśilārdhaṃ maricaṃ maricārddhena pippalī //
RMañj, 8, 12.2 gairikodakaphenaṃ ca maricaṃ ceti cūrṇayet //
RMañj, 8, 14.2 pippalī maricaṃ kuṣṭhaṃ vacā ceti samāṃśakam //
RMañj, 9, 46.1 pippalī śṛṅgaveraṃ ca maricaṃ keśaraṃ tathā /
Rasaprakāśasudhākara
RPSudh, 1, 67.1 rājikā lavaṇopetā maricaṃ śigruṭaṃkaṇe /
RPSudh, 3, 42.0 kuru samānakaṭutrayasaṃyutāṃ maricayugmamitāṃ sukhadāṃ sadā //
RPSudh, 6, 41.2 śukapicchastu maricasamāṃśena tu kalkitaḥ //
RPSudh, 6, 44.2 apāmārgakṣāratoyaistailena maricena ca //
RPSudh, 8, 12.1 māṣamātrarasa eṣa bhakṣitaḥ śāṇamānamaricairyuto yadā /
RPSudh, 12, 3.1 gokṣurekṣurabījāni lavaṃgaṃ maricaṃ kaṇā /
Rasaratnasamuccaya
RRS, 3, 36.1 gandhakastulyamaricaḥ ṣaḍguṇatriphalānvitaḥ /
RRS, 3, 38.2 athāpāmārgatoyena satailamaricena hi //
RRS, 11, 50.1 maricair bhūkhagayuktair lavaṇāsurīśigruṭaṅkaṇopetaiḥ /
RRS, 12, 29.1 śītabhañjī raso nāma cūrṇayenmaricaiḥ samam /
RRS, 12, 31.2 dadyānmaricacūrṇena māṣamātraṃ bhiṣagvaraḥ //
RRS, 12, 55.2 saindhavaṃ maricaṃ śaṅkhaṃ ciñcākṣāraṃ samākṣikam //
RRS, 12, 104.1 śuddhaṃ sūtaṃ viṣaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ kaṇām /
RRS, 12, 107.2 maricaṃ pippalīṃ sūtaṃ pratiniṣkaṃ vimiśrayet //
RRS, 12, 136.1 ṭaṅkaṇaṃ rasagandhau ca maricāni samāṃśakam /
RRS, 13, 31.1 maricaṃ pañca śāṇeyaṃ kṣiptvā saṃmardya yatnataḥ /
RRS, 13, 33.2 bhāgatrayaṃ mṛtaṃ tāmraṃ maricaṃ pañcabhāgikam //
RRS, 13, 65.1 gandhakaṃ maricaṃ sājyaṃ pibecchvāsakaphāpaham /
RRS, 13, 65.2 śilā hiṅgu viḍaṅgaṃ ca maricaṃ kuṣṭhasaindhavam /
RRS, 14, 11.1 madhunā pippalībhiśca maricairvā ghṛtānvitaiḥ /
RRS, 14, 17.2 daśapippalikākṣaudrairmaricaikonaviṃśatiḥ /
RRS, 14, 31.2 pādāṃśaṃ sakalaiḥ samānamaricaṃ lihyātkramātsājyakaṃ yāvanniṣkamitaṃ bhavetpratidinaṃ māsātkṣayaḥ śāmyati //
RRS, 14, 35.2 guñjācatuṣṭayaṃ sājyaṃ maricaiśca samanvitam //
RRS, 14, 38.1 ekaviṃśaddinaṃ yāvanmaricaṃ saghṛtaṃ pibet /
RRS, 14, 41.1 bhṛṣṭvā tanmaricaiḥ sārdhaṃ bhojayecchleṣmanuttaye /
RRS, 14, 43.2 elāṃ maricasaṃyuktāṃ yāvad vāntiḥ praśāmyati //
RRS, 14, 49.1 asyārdhamāṣaṃ maricārdhamāṣaṃ tāmbūlavallīrasabhāvitaṃ ca /
RRS, 14, 52.2 asyārdhapādaṃ maricārdhabhāgaṃ gandhāśmaniṣkaṃ ca ghṛtena lihyāt //
RRS, 14, 63.2 etāvadgandhakātpādaṃ maricādbhāvitādapi //
RRS, 14, 70.2 lihenmaricacūrṇaṃ ca madhunā poṭalīsamam //
RRS, 15, 17.1 palārdhamamṛtaṃ caiva maricaṃ ca catuṣpalam /
RRS, 15, 56.2 pāṇḍuroge kṣaye kāse maricājyaiśca kāmale //
RRS, 15, 77.2 maricaṃ pippalī kuṣṭhaṃ pathyā vahnyajamodakam //
RRS, 16, 7.1 hiṃgulaṃ vatsanābhaṃ ca maricaṃ ṭaṃkaṇaṃ kaṇā /
RRS, 16, 44.1 mardayedbhakṣayenmāṣaṃ maricājyaṃ lihedanu /
RRS, 16, 45.1 hiṅgulaṃ maricaṃ gandhaṃ pippalī ṭaṅkaṇaṃ viṣam /
RRS, 16, 104.2 maricaṃ sarvatulyāṃśaṃ kaṃṭakāryā phaladravaiḥ //
RRS, 16, 111.1 śāṇaṃ viṣasyārdhapalaṃ maricasya vimiśrayet /
RRS, 16, 113.1 ṭaṃkaṇaṃ maricaṃ tutthaṃ pṛthak karṣatrayaṃ bhavet /
RRS, 16, 118.1 ekonaviṃśateścūrṇairmaricānāṃ ghṛtānvitaiḥ /
RRS, 16, 153.1 kaṇanāgaragandhakapāradakaṃ garalaṃ maricaṃ samabhāgayutam /
RRS, 16, 156.1 maricābhāṃ vaṭīṃ khādedvahnimāṃdyapraśāṃtaye /
RRS, 17, 21.1 caturguṃjārasaścāyaṃ maricaikonaviṃśatiḥ /
Rasaratnākara
RRĀ, R.kh., 6, 22.2 cāṅgerī maricaṃ caiva balāyāḥ payasā saha //
RRĀ, R.kh., 6, 25.1 dhānyābhrakasya śuddhasya daśāṃśaṃ maricaṃ kṣipet /
RRĀ, R.kh., 9, 29.2 mākṣikaṃ ca śilā hyamlair haridrā maricāni ca //
RRĀ, R.kh., 10, 56.2 maricaṃ pippalī nimbamajāmūtreṇa tulyakam //
RRĀ, Ras.kh., 4, 8.2 triṃśatpalāni yatnena maricaṃ palapañcakam //
RRĀ, Ras.kh., 7, 56.1 pāradaṃ maricaṃ kuṣṭhaṃ tagaraṃ kaṇṭakārikā /
RRĀ, Ras.kh., 7, 63.2 pippalī maricaṃ kṣīraṃ sitā tulyaṃ vimardayet //
RRĀ, V.kh., 11, 31.2 svarṇapuṣpī ca kāsīsaṃ maricaṃ rājikā madhu //
RRĀ, V.kh., 17, 17.1 maricam abhrapādāṃśaṃ mūrvāpatrarasairdinam /
Rasendracintāmaṇi
RCint, 3, 36.1 kāsīsaṃ pañcalavaṇaṃ rājikāmaricāni ca /
RCint, 8, 202.2 pippalīviḍaṅgamaricaiḥ ślakṣṇaṃ dvitrimāṣakaṃ bhakṣyam //
Rasendracūḍāmaṇi
RCūM, 4, 64.1 vimardya kāñjikaiḥ kuryānmaricapramitā vaṭīḥ /
RCūM, 11, 24.1 gandhakastulyamaricaḥ ṣaḍguṇastriphalānvitaḥ /
RCūM, 11, 27.1 athāpāmārgatoyena satailamaricena ca /
RCūM, 15, 59.1 maricābjāsurī caiva śigrubhūkhagaṭaṅkaṇaiḥ /
Rasādhyāya
RAdhy, 1, 122.2 varṣābhūtaṇḍulīyena maricaiḥ sumukhena ca //
RAdhy, 1, 124.1 maricāsurīsiddhārthaviṣacūrṇaiśca sūtakam /
Rasārṇava
RArṇ, 6, 13.1 vajravallīkṣīrakandamaricaiḥ sumukhena ca /
RArṇ, 6, 26.1 ghṛṣṭamabhrakacūrṇaṃ tu kapālīmaricaiḥ saha /
RArṇ, 6, 28.2 dārvīmaricasaṃmiśraṃ maurvīrasapariplutam //
RArṇ, 6, 58.2 maricābhrakacūrṇena piṇḍībandhaṃ tu kārayet /
RArṇ, 11, 185.1 pītābhrakaṃ tv ekadalaṃ liptāyāṃ maricena tu /
RArṇ, 11, 189.2 athāsurī sindhuviṣaṃ maricaiḥ paripeṣitaiḥ /
RArṇ, 18, 7.1 vacāmaricasindhūttharajanīkaṇanāgarāt /
Rājanighaṇṭu
RājNigh, Pipp., 1.2 ārdrakaṃ maricadvandvaṃ dhānyakaṃ ca yavānikā //
RājNigh, Pipp., 30.1 maricaṃ palitaṃ śyāmaṃ kolaṃ vallījam ūṣaṇam /
RājNigh, Pipp., 32.1 maricaṃ kaṭu tiktoṣṇaṃ laghu śleṣmavināśanam /
RājNigh, Kṣīrādivarga, 51.1 lavaṇamaricasarpiḥśarkarāmudgadhātrīkusumarasavihīnaṃ naitad aśnanti nityam /
RājNigh, Kṣīrādivarga, 59.2 śarkarāmaricopetaṃ svādu pittodarī pibet //
RājNigh, Miśrakādivarga, 2.1 pippalī maricaṃ śuṇṭhī trayametadvimiśritam /
RājNigh, Miśrakādivarga, 19.1 elātvakpattrakais tulyair maricena samanvitaiḥ /
RājNigh, Miśrakādivarga, 62.1 ajājī maricaṃ śuṇṭhī granthi dhānyaṃ niśāhvayam /
RājNigh, Miśrakādivarga, 62.2 pippalī maricaṃ ceti veśavāragaṇo mataḥ //
RājNigh, Miśrakādivarga, 70.1 dvātriṃśatpalasammitaṃ dadhi palānyaṣṭau ca khaṇḍaṃ palasyārdhaṃ cenmaricasya tena tulitaṃ yuktaṃ tvagelāhvayam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 3.1, 3.0 nanu yadi saṃskāram anuvartate sarpis tadānīṃ maricacitrakādidravyābhisaṃskṛtasya ghṛtasya śaityādiguṇāviparyāsaḥ prāptaḥ //
Ānandakanda
ĀK, 1, 7, 170.1 triphalā vajravallī ca śāṅgerī maricaṃ tathā /
ĀK, 1, 15, 388.2 āraṇyamaricairaṇḍayuktā vātavināśinī //
ĀK, 1, 15, 448.2 elālavaṅgamadhukaṃ pippalī maricaṃ tathā //
ĀK, 1, 19, 71.1 gulikāṃ maricākārāṃ kuryāddaurgandhyanāśinīm /
ĀK, 1, 19, 113.1 śarkarāmaricopetaṃ dadhi hastaviloḍitam /
ĀK, 1, 25, 62.1 vimardya kāñjikaiḥ kuryānmaricapramitā vaṭīḥ /
ĀK, 2, 1, 160.1 śārṅgerī maricaṃ caiva balā ca payasā saha /
ĀK, 2, 1, 162.1 dhānyābhrakasya śuṣkasya daśāṃśaṃ maricaṃ kṣipet /
ĀK, 2, 5, 56.1 mākṣikaṃ ca śilā hyamlairharidrā maricāṅghri ca /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 35.0 kiṃvā aṇurasasamanvite iti pāṭhas tena aṇurasenaikena maricena śarkarāpānake kaṭutvam avyaktaṃ syāt //
ĀVDīp zu Ca, Cik., 2, 2, 26.2, 1.0 yuktyeti yathā kaṭutvādyadhikaṃ na bhavati tathā maricādiyogaḥ kartavyaḥ //
Śyainikaśāstra
Śyainikaśāstra, 5, 60.2 athavā rajanīnimbapatrāṇi maricāni ca //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 49.1 rasaṃ jvarārināmānaṃ vicūrṇya maricaiḥ samam /
ŚdhSaṃh, 2, 12, 53.1 māṣamātraṃ rasaṃ divyaṃ pañcāśanmaricairyutam /
ŚdhSaṃh, 2, 12, 84.2 tatsamaṃ maricaṃ cūrṇaṃ nāgavallyā vibhāvitam //
ŚdhSaṃh, 2, 12, 94.1 aṣṭabhirmaricairyuktaḥ kṛṣṇātrayayuto'thavā /
ŚdhSaṃh, 2, 12, 111.2 ekonatriṃśadunmānamaricaiḥ saha dīyate //
ŚdhSaṃh, 2, 12, 117.3 daradaṃ vatsanābhaṃ ca maricaṃ ṭaṅkaṇaṃ kaṇām //
ŚdhSaṃh, 2, 12, 131.1 śuddhaṃ sūtaṃ viṣaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ kaṇām /
ŚdhSaṃh, 2, 12, 137.1 maricaṃ pippalīṃ sūtaṃ pratiniṣkaṃ vimiśrayet /
ŚdhSaṃh, 2, 12, 138.2 sūtaṃ ṭaṅkaṇakaṃ tulyaṃ maricaṃ sūtatulyakam //
ŚdhSaṃh, 2, 12, 171.1 mardayedbhakṣayenmāṣaṃ maricājyaṃ lihedanu /
ŚdhSaṃh, 2, 12, 202.2 taccūrṇaṃ pañcapalikaṃ maricānāṃ paladvayam //
ŚdhSaṃh, 2, 12, 221.1 vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet /
ŚdhSaṃh, 2, 12, 224.1 maricābhāṃ vaṭīṃ khādedvahnimāndyapraśāntaye /
ŚdhSaṃh, 2, 12, 225.1 maricaṃ sarvatulyāṃśaṃ kaṇṭakāryāḥ phaladravaiḥ /
ŚdhSaṃh, 2, 12, 246.2 bījapūrārdrakadrāvair maricaiḥ ṣoḍaśonmitaiḥ //
ŚdhSaṃh, 2, 12, 251.2 māṣamātro raso deyo madhunā maricaistathā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 13.0 etanmāṣaparimitaṃ pañcāśanmaricaiḥ saha guḍagadyānakayutaṃ ca tulasīpatradvayaṃ ca saṃveṣṭya bhakṣayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 15.0 pañcāśanmaricairiti gaṇanāmātram //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 18.0 ekonatriṃśadūṣaṇairiti ekena yadūnaṃ maricānāṃ triṃśattena saha ṣaḍraktikapramāṇaṃ bhakṣayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 6.0 mākṣikaṃ svarṇamākṣikaṃ vyoṣaṃ śuṇṭhīmaricapippalīsaṃjñakam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 12.0 tryūṣaṇaṃ trikaṭukaṃ tacca śuṇṭhīmaricapippalīsaṃjñam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 136.1, 6.0 trikaṭu śuṇṭhīmaricapippalīkam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 138.1, 4.0 maricapippalīsūtaṃ ca pratyekaṃ ṭaṅkaikaṃ sūtaṃ pāradaṃ taccātra mūrchitaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 3.0 sūtaṃ pāradaṃ ṭaṅkaṇaṃ saubhāgyakṣāraṃ tulyaṃ samaṃ maricamapi pāradasamam iti gandhakaḥ pippalī śuṇṭhī ca dvibhāgā jñeyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 9.0 ekonatriṃśadūṣaṇairiti athavā ekahīnatriṃśatsaṃkhyākamaricaiḥ sakṣaudraiścāvaleho boddhavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 10.0 eke sājyena triṃśadūṣaṇairiti paṭhanti tatra ghṛtamaricaiḥ saha pracāraḥ sādhuḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 13.2 aṣṭabhirmaricairyuktā kṛṣṇātrayayutāthavā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 171.2, 5.0 maricājyapramāṇaṃ tu doṣāpekṣayāvagantavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 9.0 tryūṣaṃ tryūṣaṇaṃ tacca śuṇṭhīmaricapippalīsaṃjñam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 2.0 śuddharasaṃ śuddhaviṣaṃ śuddhagandhakaṃ ca etattrikaṃ ca samamātraṃ saṃgṛhya tadanu ebhistribhiḥ sāmyaṃ ca maricacūrṇaṃ kṛtvā khalve taccatuṣkaṃ saṃcūrṇya paścāduktadraveṇa bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 24.0 ayaṃ siddharaso dviguñjāpramitaḥ ṣoḍaśamaricānvito bījapūrārdrakarasena saha bhakṣayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 252.2, 4.0 maricamānamapyatra māṣamātram //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 17.0 trikaṭoḥ tryūṣaṇasya śuṇṭhīmaricapippalyas trikaṭus tryūṣaṇaṃ smṛtam iti //
Abhinavacintāmaṇi
ACint, 1, 90.1 kaṇājīrakasindhūtthaṃ haridrāmaricaṃ pṛthak /
ACint, 1, 100.1 pippalī maricaṃ śuṇṭhī tryūṣaṇam ucyate //
ACint, 1, 102.1 maricaṃ laghu tiktarasaṃ kaṭukaṃ ghāti ca hṛdrogasaṃśamanam /
Bhāvaprakāśa
BhPr, 6, 2, 60.0 maricaṃ vellajaṃ kṛṣṇamūṣaṇaṃ dharmapattanam //
BhPr, 6, 2, 61.1 maricaṃ kaṭukaṃ tīkṣṇaṃ dīpanaṃ kaphavātajit /
BhPr, 6, 2, 63.1 viśvopakulyā maricaṃ trayaṃ trikaṭu kathyate /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 55.2, 1.0 tāmraṃ mṛtaṃ vajrī sehuṇḍabhedaḥ dantī jayapālamūlaṃ trivṛnniśothaḥ māṣamātraṃ siddhaṃ rasaṃ pañcāśanmaricaṃ guḍaṃ gadyāṇakaṃ ṣaṇmāṣakaṃ tulasīdalapalaṃ dvayaṃ dvigadyāṇakam etatpramāṇaṃ tridinaṃ kṛtvā bhakṣayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 3.0 puṭasyāntaḥ saṃpuṭasyāntaḥ sarvaṃ kṣipet cūrṇaṃ kajjalīcūrṇaṃ talliptaśarāvayoḥ saṃpuṭasyāntaḥ madhye ṣaḍguñjāsaṃmite rasaṃ siddham ekonatriṃśat ūṣaṇairmaricairdeyaṃ vātaroge ghṛtena dadyāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 6.0 aṣṭābhiḥ maricairvā tribhiḥ sarpiṣā ghṛtena madhunā vā doṣāpekṣayā deyā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 120.2, 1.0 daradaṃ hiṃgulaṃ vatsanābhaṃ viṣaṃ maricaṃ ṭaṅkaṇaṃ saubhāgyaṃ samabhāgaṃ cūrṇaṃ guñjaikaṃ deyam anupānaṃ kuṭajasya phalam indrayavaṃ tathā kuṭajatvacaṃ karṣamātraṃ madhunā deyaṃ gavyam ājyaṃ vā takram //
ŚGDīp zu ŚdhSaṃh, 2, 12, 138.1, 1.0 nistvak tvacārahitaṃ jaipālaṃ daśaniṣkaṃ daśaṭaṅkaṃ maricaṃ pippalīmūlaṃ pāradaṃ gandhamūrchitaṃ pratiniṣkaṃ pratyekaṃ ṭaṅkam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 9.0 madhunā tathā maricairapi māṣamātraiḥ sarvānatīsārān tathā sarvajāṃ grahaṇīṃ hanyāt //
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 6.0 āsurī rājikā paṭu saindhavaṃ lavaṇaviśeṣaḥ kecitpaṭuśabdena kṣāramapi vyācakṣate kaṭukatrayaṃ śuṇṭhīmaricapippalyaḥ citrakaṃ pratītam ārdrakaṃ kandaviśeṣo nāgarahetuḥ mūlakaṃ kandaviśeṣaḥ prasiddhaḥ //
MuA zu RHT, 2, 18.2, 3.0 etair oṣadhaiḥ bhūkhagaṭaṅkaṇamaricaiḥ na kevalam etaiḥ punar lavaṇāsurīśigrukāñjikaiḥ //
MuA zu RHT, 2, 18.2, 4.0 bhūḥ tuvarī khagaḥ kāsīsaṃ ṭaṅkaṇaṃ saubhāgyaṃ maricam ūṣaṇam etaiḥ //
MuA zu RHT, 7, 2.2, 4.0 kiṃviśiṣṭair biḍaiḥ sauvarcalakaṭukatrayakāṃkṣīkāsīsagandhakaiḥ sauvarcalaṃ rucakaṃ kaṭutrayaṃ śuṇṭhīmaricapippalyātmakaṃ kākṣī saurāṣṭrī kāsīsaṃ puṣpakāsīsaṃ gandhakaṃ lelitakaṃ etānyauṣadhāni yeṣu viḍeṣu santi te tathoktāḥ taiḥ //
MuA zu RHT, 7, 7.2, 15.0 punastadā tryūṣaṇaṃ śuṇṭhīmaricapippalyaḥ hiṅgu rāmaṭhaṃ gandhakaṃ lelītakaṃ punaḥ kṣāratrayaṃ sarjikāyavāgrajaṭaṅkaṇāhvayaṃ lavaṇāni ṣaṭ saindhavādīni bhūḥ tuvarī khagaṃ kāsīsaṃ etāni kṣipet etatkṣāreṇārdreṇa saha miśraṃ kāryamityarthaḥ //
MuA zu RHT, 19, 23.2, 2.0 vyoma abhrakaṃ trikaṭukaviḍaṅgatriphalāmākṣikaśilājatuyutaṃ pippalīmaricanāgaraharītakīvibhītakāmalakakṣaudraśilājatumilitaṃ aśnīyād bhakṣayet //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 70.2, 5.2 kāsīsaṃ pañcalavaṇaṃ rājikā maricāni ca /
Rasasaṃketakalikā
RSK, 4, 5.1 tatsamaṃ maricaṃ dattvā sarvamekatra cūrṇayet /
RSK, 4, 21.1 hiṅgulaṃ maricaṃ gandhaṃ pippalī ṭaṅkaṇaṃ viṣam /
RSK, 4, 26.1 caturguñjāmitaṃ khādenmaricājyena saṃyutam /
RSK, 4, 126.1 sphaṭikā tutthanepālaṃ maricaṃ nimbabījakam /
RSK, 5, 21.1 rasarājaśulvagandhakasuratiktaiḥ pītabhṛṅgamaricaiśca /
Uḍḍāmareśvaratantra
UḍḍT, 2, 58.1 dadhi madhu navanītaṃ pippalī śṛṅgaveraṃ maricam api tu dadyāt saptamaṃ saindhavena /
UḍḍT, 4, 2.5 anena mantreṇa bilvamaricaṃ ghṛtāktaṃ sahasrahavanaṃ kuryāt samastajanapadāḥ kiṃkarā bhavanti /
UḍḍT, 5, 12.2 lavaṃgaṃ saindhavaṃ kṣaudraṃ pippalī maricāni ca //
UḍḍT, 7, 4.3 tripattrī śrīśākamaricasahitā duṣṭāṃ camūṃ vaśam ānayati catuṣpattrī ca kandusahitā mattaduṣṭagajaṃ vaśam ānayati /
UḍḍT, 15, 11.6 dīpakāntyā dīpayitvā yat kiṃcic ca kukkuṭapakṣicañcvādividagdhanālalakṣitā satī hṛtā lekhā yadāyāti harikapālaṃ dhṛtvā bhavati tadā taj jalapūrṇāṃ ca kalaśaṃ riktakaṃ bhavati tathā maricaśuṇṭhī pippalīcūrṇenobhābhyāṃ vāmacaraṇatalaṃ liptvā tenāhato vṛkṣaḥ kalpavṛkṣaś ca nameruphalaṃ prasūyate //
Yogaratnākara
YRā, Dh., 269.1 pippalī maricaṃ śuṇṭhī bhārgī ca madhunā saha /