Occurrences

Arthaśāstra
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Suśrutasaṃhitā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī
Rasasaṃketakalikā
Uḍḍāmareśvaratantra

Arthaśāstra
ArthaŚ, 2, 15, 20.1 pippalīmaricaśṛṅgiberājājīkirātatiktagaurasarṣapakustumburucorakadamanakamaruvakaśigrukāṇḍādiḥ kaṭukavargaḥ //
ArthaŚ, 2, 25, 22.1 meṣaśṛṅgītvakkvāthābhiṣuto guḍapratīvāpaḥ pippalīmaricasambhārastriphalāyukto vā maireyaḥ //
ArthaŚ, 2, 25, 27.1 pāṭhālodhratejovatyelāvālukamadhukamadhurasāpriyaṅgudāruharidrāmaricapippalīnāṃ ca pañcakārṣikaḥ sambhārayogo medakasya prasannāyāśca //
Carakasaṃhitā
Ca, Sū., 4, 9.1 tadyathā jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṃhaṇīyāni bhavanti mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni saṃdhānīyāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 17.1 lājācandanakāśmaryaphalamadhūkaśarkarānīlotpalośīrasārivāguḍūcīhrīverāṇīti daśemāni dāhapraśamanāni bhavanti tagarāgurudhānyakaśṛṅgaverabhūtīkavacākaṇṭakāryagnimanthaśyonākapippalya iti daśemāni śītapraśamanāni bhavanti tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti vidārīgandhāpṛśniparṇībṛhatīkaṇṭakārikairaṇḍakākolīcandanośīrailāmadhukānīti daśemānyaṅgamardapraśamanāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricājamodājagandhājājīgaṇḍīrāṇīti daśemāni śūlapraśamanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Vim., 8, 142.1 pippalīpippalīmūlahastipippalīcavyacitrakaśṛṅgaveramaricājamodārdrakaviḍaṅgakustumburupīlutejovatyelākuṣṭhabhallātakāsthihiṅguniryāsakilimamūlakasarṣapalaśunakarañjaśigrukamadhuśigrukakharapuṣpabhūstṛṇasumukhasurasa kuṭherakārjakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakakṣāramūtrapittānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṭukavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā gomūtreṇa saha sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 151.1 śirovirecanadravyāṇi punar apāmārgapippalīmaricaviḍaṅgaśigruśirīṣatumburupilvajājyajamodāvārtākīpṛthvīkailāhareṇukāphalāni ca sumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakaharidrāśṛṅgaveramūlakalaśunatarkārīsarṣapapatrāṇi ca arkālarkakuṣṭhanāgadantīvacāpāmārgaśvetājyotiṣmatīgavākṣīgaṇḍīrapuṣpāvākpuṣpīvṛścikālīvayasthātiviṣāmūlāni ca haridrāśṛṅgaveramūlakalaśunakandāśca lodhramadanasaptaparṇanimbārkapuṣpāṇi ca devadārvagurusaralaśallakījiṅginyasanahiṅguniryāsāśca tejovatīvarāṅgeṅgudīśobhāñjanakabṛhatīkaṇṭakārikātvacaśceti /
Ca, Cik., 2, 4, 11.1 piṣṭvā varāhamāṃsāni dattvā maricasaindhave /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 165.2 cavikāpippalīmūlaṃ maricālpāntaraṃ guṇaiḥ //
AHS, Sū., 10, 30.2 kaṭuko hiṅgumaricakṛmijitpañcakolakam //
AHS, Cikitsitasthāna, 3, 98.1 palārdhakaṃ ca maricatvagelāpattrakesaram /
AHS, Cikitsitasthāna, 3, 142.2 ekaikāṃ maricājājyor dhānyakād dve caturthike //
AHS, Cikitsitasthāna, 3, 173.2 tadvanmaricacūrṇaṃ vā saghṛtakṣaudraśarkaram //
AHS, Cikitsitasthāna, 4, 32.1 bhārgīśuṇṭhyau sukhāmbhobhiḥ kṣāraṃ vā maricānvitam /
AHS, Cikitsitasthāna, 6, 21.2 lihyān maricacocailāgośakṛdrasamākṣikam //
AHS, Cikitsitasthāna, 7, 38.1 prabhūtaśuṇṭhīmaricaharitārdrakapeśikam /
AHS, Cikitsitasthāna, 7, 41.1 tvagelāmaricārdhāṃśam aṣṭāṅgalavaṇaṃ hitam /
AHS, Cikitsitasthāna, 7, 44.2 tvaṅnāgapuṣpamagadhāmaricājājidhānyakaiḥ //
AHS, Cikitsitasthāna, 7, 106.2 piben maricakolāsthimajjośīrāhikesaram //
AHS, Cikitsitasthāna, 8, 65.2 viśālāṃ lodhramaricakṛṣṇāvellailavālukam //
AHS, Cikitsitasthāna, 8, 157.1 maricapippalināgaracitrakān kramavivardhitabhāgasamāhṛtān /
AHS, Cikitsitasthāna, 9, 40.2 pippalyāḥ pibataḥ sūkṣmaṃ rajo maricajanma vā //
AHS, Cikitsitasthāna, 9, 111.1 maricāgnijalājājīdhānyasauvarcalaiḥ samaiḥ /
AHS, Cikitsitasthāna, 10, 12.1 pathyāsauvarcalājājīcūrṇaṃ maricasaṃyutam /
AHS, Cikitsitasthāna, 19, 71.1 guggulumaricaviḍaṅgaiḥ sarṣapakāsīsasarjarasamustaiḥ /
AHS, Cikitsitasthāna, 20, 25.1 viḍaṅgakṛṣṇāmaricapippalīmūlaśigrubhiḥ /
AHS, Cikitsitasthāna, 21, 59.2 tejovatīmaricavatsakadīpyakāgnirohiṇyaruṣkaravacākaṇamūlayuktaiḥ //
AHS, Utt., 11, 34.1 saśaṅkhamauktikāmbhodhiphenair maricapādikaiḥ /
AHS, Utt., 11, 43.1 kuryān maricavaidehīśirīṣaphalasaindhavaiḥ /
AHS, Utt., 13, 23.2 sitakācaśaṅkhaphenakamaricāñjanapippalīmadhukaiḥ //
AHS, Utt., 13, 25.1 maricavaralavaṇabhāgau bhāgau dvau kaṇasamudraphenābhyām /
AHS, Utt., 13, 29.1 kārṣikaistāpyamaricasrotojakaṭukānataiḥ /
AHS, Utt., 13, 43.1 akṣabījamaricāmalakatvaktutthayaṣṭimadhukair jalapiṣṭaiḥ /
AHS, Utt., 13, 44.1 maricāmalakajalodbhavatutthāñjanatāpyadhātubhiḥ kramavṛddhaiḥ /
AHS, Utt., 13, 72.2 śvetagovālamaricaśaṅkhacandanaphenakam //
AHS, Utt., 13, 75.2 siddhaṃ madhūkakṛmijinmaricāmaradārubhiḥ //
AHS, Utt., 14, 30.1 āḍhakīmūlamaricaharitālarasāñjanaiḥ /
AHS, Utt., 16, 2.2 kuryāt sarvatra pattrailāmaricasvarṇagairikaiḥ //
AHS, Utt., 16, 5.2 sitamaricabhāgam ekaṃ caturmanohvaṃ dviraṣṭaśābarakam /
AHS, Utt., 18, 50.2 sanimbapattramaricamadanair lehikāvraṇe //
AHS, Utt., 20, 21.2 lākṣākarañjamaricavellahiṅgukaṇāguḍaiḥ //
AHS, Utt., 22, 31.1 sakuṣṭhaśuṇṭhīmaricayaṣṭīmadhurasāñjanaiḥ /
AHS, Utt., 22, 49.1 maricātiviṣāpāṭhāvacākuṣṭhakuṭannaṭaiḥ /
AHS, Utt., 30, 22.1 bhadraśrīdārumaricadviharidrātrivṛdghanaiḥ /
AHS, Utt., 36, 71.1 kalkayed āranālena pāṭhāmaricasaṃyutāḥ /
AHS, Utt., 37, 73.2 natailākuṣṭhamaricayaṣṭyāhvaghṛtamākṣikaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 346.1 elāmaricatāmbūlavallīvellitapallavaiḥ /
Kāmasūtra
KāSū, 7, 1, 3.1 dhattūrakamaricapippalīcūrṇair madhumiśrair liptaliṅgasya prayogo vaśīkaraṇam /
Suśrutasaṃhitā
Su, Sū., 38, 22.1 pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricahastipippalīhareṇukailājamodendrayavapāṭhājīrakasarṣapamahānimbaphalahiṅgubhārgīmadhurasātiviṣāvacāviḍaṅgāni kaṭurohiṇī ceti //
Su, Sū., 38, 58.1 pippalīmaricaśṛṅgaverāṇi trikaṭukam //
Su, Sū., 39, 6.1 pippalīviḍaṅgāpāmārgaśigrusiddhārthakaśirīṣamaricakaravīrabimbīgirikarṇikākiṇihīvacājyotiṣmatīkarañjārkālarkalaśunātiviṣāśṛṅgaveratālīśatamālasurasārjakeṅgudīmeṣaśṛṅgīmātuluṅgīmuraṅgīpīlujātīśālatālamadhūkalākṣāhiṅgulavaṇamadyagośakṛdrasamūtrāṇīti śirovirecanāni /
Su, Sū., 44, 17.2 recanaṃ sukumārāṇāṃ tvakpatramaricāṃśakam //
Su, Sū., 44, 49.2 dantīdravantīmaricakanakāhvayavāsakaiḥ //
Su, Sū., 46, 221.1 pippalīmaricaśṛṅgaverārdrakahiṅgujīrakakustumburujambīrasumukhasurasārjakabhūstṛṇasugandhakakāsamardakakālamālakuṭherakakṣavakakharapuṣpaśigrumadhuśigruphaṇijjhakasarṣaparājikākulāhalāvagutthagaṇḍīratilaparṇikāvarṣābhūcitrakamūlakalaśunapalāṇḍukalāyaprabhṛtīni //
Su, Sū., 46, 365.2 pippalīśuṇṭhimaricaguḍasarpiḥ samanvitam //
Su, Śār., 10, 22.2 tatra sarpiṣā sukhoṣṇena lavaṇacūrṇena vā vīratarvādisiddhaṃ jalam uṣakādipratīvāpaṃ pāyayet yavakṣāracūrṇaṃ vā pippalyādikvāthena pippalyādicūrṇaṃ vā surāmaṇḍena varuṇādikvāthaṃ vā pañcakolailāpratīvāpaṃ pṛthakparṇyādikvāthaṃ vā bhadradārumaricasaṃsṛṣṭaṃ purāṇaguḍaṃ vā trikaṭukacaturjātakakustumburumiśraṃ khādet acchaṃ vā pibedariṣṭam iti //
Su, Śār., 10, 45.1 kṣīrāhārāya sarpiḥ pāyayet siddhārthakavacāmāṃsīpayasyāpāmārgaśatāvarīsārivābrāhmīpippalīharidrākuṣṭhasaindhavasiddhaṃ kṣīrānnādāya madhukavacāpippalīcitrakatriphalāsiddham annādāya dvipañcamūlīkṣīratagarabhadradārumaricamadhukaviḍaṅgadrākṣādvibrāhmīsiddhaṃ tenārogyabalamedhāyūṃṣi śiśor bhavanti //
Su, Cik., 5, 18.4 abhuktavatā pītamamlaṃ dadhi maricavacāyuktamapatānakaṃ hanti tailasarpirvasākṣaudrāṇi vā /
Su, Cik., 6, 15.1 pippalīmaricaviḍaṅgailavālukalodhrāṇāṃ dve dve pale indravāruṇyāḥ pañca palāni kapitthamadhyasya daśa pathyāphalānāmardhaprasthaḥ prastho dhātrīphalānām etadaikadhyaṃ jalacaturdroṇe vipācya pādāvaśeṣaṃ parisrāvya suśītaṃ guḍatulādvayenonmiśrya ghṛtabhājane niḥkṣipya pakṣamupekṣeta yavapalle tataḥ prātaḥ prātaryathābalam upayuñjīta /
Su, Cik., 7, 14.2 kuṣṭhabhadrādimaricacitrakaiḥ sasurāhvayaiḥ //
Su, Cik., 9, 7.2 meṣaśṛṅgīśvadaṃṣṭrāśārṅgeṣṭāguḍūcīdvipañcamūlīsiddhaṃ tailaṃ ghṛtaṃ vā vātakuṣṭhināṃ pānābhyaṅgayor vidadhyād dhavāśvakarṇakakubhapalāśapicumardaparpaṭakamadhukarodhrasamaṅgāsiddhaṃ sarpiḥ pittakuṣṭhināṃ priyālaśālāragvadhanimbasaptaparṇacitrakamaricavacākuṣṭhasiddhaṃ śleṣmakuṣṭhināṃ bhallātakābhayāviḍaṅgasiddhaṃ vā sarveṣāṃ tuvarakatailaṃ bhallātakatailaṃ veti //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 11, 11.1 mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṃ vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet aṅgāraśūlyopadaṃśaṃ vā mādhvīkamabhīkṣṇaṃ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan //
Su, Cik., 19, 58.2 viḍaṅgamaricārkeṣu nāgare citrake 'thavā //
Su, Cik., 22, 53.1 maricātiviṣāpāṭhāvacākuṣṭhakuṭannaṭaiḥ /
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 25, 23.1 sarvair vā sārṣapaṃ tailaṃ siddhaṃ maricasaṃyutam /
Su, Cik., 37, 37.1 maricailābhayākaṭvīśaṭīgranthikakaṭphalaiḥ /
Su, Ka., 6, 3.1 dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet dadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmra śvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāṃ ca samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt //
Su, Utt., 12, 16.2 rasaḥ śirīṣapuṣpācca surāmaricamākṣikaiḥ //
Su, Utt., 12, 28.2 śirīṣabījamaricapippalīsaindhavairapi //
Su, Utt., 12, 29.2 kuryāt tāmrarajaḥśaṅkhaśilāmaricasaindhavaiḥ //
Su, Utt., 18, 105.1 pathyātutthakayaṣṭyāhvaistulyair maricaṣoḍaśā /
Su, Utt., 19, 14.1 nepālajāmaricaśaṅkharasāñjanāni sindhuprasūtaguḍamākṣikasaṃyutāni /
Su, Utt., 39, 189.2 pibenmaricasaṃyuktaṃ sakṣaudraṃ kaphaje jvare //
Su, Utt., 40, 149.2 māṣān susiddhān ghṛtamaṇḍayuktān khādecca dadhnā maricopadaṃśān //
Su, Utt., 42, 60.1 kṛtvā pāyau vidhātavyā vartayo maricottarāḥ /
Su, Utt., 42, 71.2 ṣaḍgranthātiviṣādārupathyāmaricavṛkṣajān //
Su, Utt., 47, 24.2 madyaṃ tu cukramaricārdrakadīpyakuṣṭhasauvarcalāyutam alaṃ pavanasya śāntyai //
Su, Utt., 47, 32.2 tvakpatracocamaricailabhujaṅgapuṣpaśleṣmātakaprasavavalkaguḍair upetam //
Su, Utt., 47, 38.1 tvakpippalībhujagapuṣpaviḍairupetaṃ seveta hiṅgumaricailayutaṃ phalāmlam /
Su, Utt., 47, 42.1 seveta vā maricajīrakanāgapuṣpatvakpatraviśvacavikailayutān rasāṃśca /
Su, Utt., 52, 18.1 lihyādghṛtakṣaudrayutāṃ samāṃśāṃ sitopalāṃ vā maricāṃśayuktām /
Su, Utt., 52, 23.2 pibecca sīdhuṃ maricānvitaṃ vā tenāśu kāsaṃ jayati prasahya //
Su, Utt., 52, 37.2 guḍodakaṃ vā kvathitaṃ pibeddhi kṣaudreṇa śītaṃ maricopadaṃśam //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 17.0 tadyathā kṣīramadirāmaricādīnām //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 96.1 sitaṃ tīkṣṇaṃ śigrubījaṃ śvetāṅgaṃ maricāhvayam /
Garuḍapurāṇa
GarPur, 1, 169, 30.2 śuṇṭhīmaricapippalyaḥ kaphavātajito matāḥ //
Kathāsaritsāgara
KSS, 2, 5, 124.1 dvitīye 'hni gṛhītvā ca maricakṣodanirbharam /
KSS, 2, 5, 126.1 tato maricadoṣeṇa tasyā dṛgbhyām avāritam /
Narmamālā
KṣNarm, 1, 123.2 ghṛtamākṣikadīnāramaricārdrakasaindhavam //
Rasahṛdayatantra
RHT, 19, 6.1 pathyāsaindhavadhātrīmaricavacāguḍaviḍaṅgarajanīnām /
Rasamañjarī
RMañj, 6, 39.2 daśabhiḥ pippalīkṣaudrairmaricaikonaviṃśatiḥ /
RMañj, 6, 91.1 tāmragandharasaśvetaspandāmaricapūtanāḥ /
RMañj, 6, 155.2 vātottarāyāṃ maricājyayuktaḥ pittottarāyāṃ madhupippalībhiḥ //
RMañj, 6, 205.0 maricābhāṃ vaṭīṃ khādedvahṇimāṃdyapraśāntaye //
RMañj, 6, 263.1 vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet /
RMañj, 6, 343.1 śuṇṭhīmaricasaṃyuktaṃ rasagandhakaṭaṅkaṇam /
RMañj, 8, 8.2 manaḥśilārdhaṃ maricaṃ maricārddhena pippalī //
Rasaprakāśasudhākara
RPSudh, 3, 42.0 kuru samānakaṭutrayasaṃyutāṃ maricayugmamitāṃ sukhadāṃ sadā //
RPSudh, 6, 41.2 śukapicchastu maricasamāṃśena tu kalkitaḥ //
Rasaratnasamuccaya
RRS, 12, 31.2 dadyānmaricacūrṇena māṣamātraṃ bhiṣagvaraḥ //
RRS, 14, 17.2 daśapippalikākṣaudrairmaricaikonaviṃśatiḥ /
RRS, 14, 43.2 elāṃ maricasaṃyuktāṃ yāvad vāntiḥ praśāmyati //
RRS, 14, 49.1 asyārdhamāṣaṃ maricārdhamāṣaṃ tāmbūlavallīrasabhāvitaṃ ca /
RRS, 14, 52.2 asyārdhapādaṃ maricārdhabhāgaṃ gandhāśmaniṣkaṃ ca ghṛtena lihyāt //
RRS, 14, 70.2 lihenmaricacūrṇaṃ ca madhunā poṭalīsamam //
RRS, 15, 56.2 pāṇḍuroge kṣaye kāse maricājyaiśca kāmale //
RRS, 16, 44.1 mardayedbhakṣayenmāṣaṃ maricājyaṃ lihedanu /
RRS, 16, 156.1 maricābhāṃ vaṭīṃ khādedvahnimāṃdyapraśāṃtaye /
RRS, 17, 21.1 caturguṃjārasaścāyaṃ maricaikonaviṃśatiḥ /
Rasendracūḍāmaṇi
RCūM, 4, 64.1 vimardya kāñjikaiḥ kuryānmaricapramitā vaṭīḥ /
RCūM, 15, 59.1 maricābjāsurī caiva śigrubhūkhagaṭaṅkaṇaiḥ /
Rasādhyāya
RAdhy, 1, 124.1 maricāsurīsiddhārthaviṣacūrṇaiśca sūtakam /
Rasārṇava
RArṇ, 6, 28.2 dārvīmaricasaṃmiśraṃ maurvīrasapariplutam //
RArṇ, 6, 58.2 maricābhrakacūrṇena piṇḍībandhaṃ tu kārayet /
RArṇ, 18, 7.1 vacāmaricasindhūttharajanīkaṇanāgarāt /
Rājanighaṇṭu
RājNigh, Pipp., 1.2 ārdrakaṃ maricadvandvaṃ dhānyakaṃ ca yavānikā //
RājNigh, Kṣīrādivarga, 51.1 lavaṇamaricasarpiḥśarkarāmudgadhātrīkusumarasavihīnaṃ naitad aśnanti nityam /
RājNigh, Kṣīrādivarga, 59.2 śarkarāmaricopetaṃ svādu pittodarī pibet //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 3.1, 3.0 nanu yadi saṃskāram anuvartate sarpis tadānīṃ maricacitrakādidravyābhisaṃskṛtasya ghṛtasya śaityādiguṇāviparyāsaḥ prāptaḥ //
Ānandakanda
ĀK, 1, 15, 388.2 āraṇyamaricairaṇḍayuktā vātavināśinī //
ĀK, 1, 19, 71.1 gulikāṃ maricākārāṃ kuryāddaurgandhyanāśinīm /
ĀK, 1, 19, 113.1 śarkarāmaricopetaṃ dadhi hastaviloḍitam /
ĀK, 1, 25, 62.1 vimardya kāñjikaiḥ kuryānmaricapramitā vaṭīḥ /
ĀK, 2, 5, 56.1 mākṣikaṃ ca śilā hyamlairharidrā maricāṅghri ca /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 2, 26.2, 1.0 yuktyeti yathā kaṭutvādyadhikaṃ na bhavati tathā maricādiyogaḥ kartavyaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 171.1 mardayedbhakṣayenmāṣaṃ maricājyaṃ lihedanu /
ŚdhSaṃh, 2, 12, 221.1 vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet /
ŚdhSaṃh, 2, 12, 224.1 maricābhāṃ vaṭīṃ khādedvahnimāndyapraśāntaye /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 6.0 mākṣikaṃ svarṇamākṣikaṃ vyoṣaṃ śuṇṭhīmaricapippalīsaṃjñakam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 12.0 tryūṣaṇaṃ trikaṭukaṃ tacca śuṇṭhīmaricapippalīsaṃjñam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 136.1, 6.0 trikaṭu śuṇṭhīmaricapippalīkam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 138.1, 4.0 maricapippalīsūtaṃ ca pratyekaṃ ṭaṅkaikaṃ sūtaṃ pāradaṃ taccātra mūrchitaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 171.2, 5.0 maricājyapramāṇaṃ tu doṣāpekṣayāvagantavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 9.0 tryūṣaṃ tryūṣaṇaṃ tacca śuṇṭhīmaricapippalīsaṃjñam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 2.0 śuddharasaṃ śuddhaviṣaṃ śuddhagandhakaṃ ca etattrikaṃ ca samamātraṃ saṃgṛhya tadanu ebhistribhiḥ sāmyaṃ ca maricacūrṇaṃ kṛtvā khalve taccatuṣkaṃ saṃcūrṇya paścāduktadraveṇa bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 24.0 ayaṃ siddharaso dviguñjāpramitaḥ ṣoḍaśamaricānvito bījapūrārdrakarasena saha bhakṣayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 252.2, 4.0 maricamānamapyatra māṣamātram //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 17.0 trikaṭoḥ tryūṣaṇasya śuṇṭhīmaricapippalyas trikaṭus tryūṣaṇaṃ smṛtam iti //
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 6.0 āsurī rājikā paṭu saindhavaṃ lavaṇaviśeṣaḥ kecitpaṭuśabdena kṣāramapi vyācakṣate kaṭukatrayaṃ śuṇṭhīmaricapippalyaḥ citrakaṃ pratītam ārdrakaṃ kandaviśeṣo nāgarahetuḥ mūlakaṃ kandaviśeṣaḥ prasiddhaḥ //
MuA zu RHT, 7, 2.2, 4.0 kiṃviśiṣṭair biḍaiḥ sauvarcalakaṭukatrayakāṃkṣīkāsīsagandhakaiḥ sauvarcalaṃ rucakaṃ kaṭutrayaṃ śuṇṭhīmaricapippalyātmakaṃ kākṣī saurāṣṭrī kāsīsaṃ puṣpakāsīsaṃ gandhakaṃ lelitakaṃ etānyauṣadhāni yeṣu viḍeṣu santi te tathoktāḥ taiḥ //
MuA zu RHT, 7, 7.2, 15.0 punastadā tryūṣaṇaṃ śuṇṭhīmaricapippalyaḥ hiṅgu rāmaṭhaṃ gandhakaṃ lelītakaṃ punaḥ kṣāratrayaṃ sarjikāyavāgrajaṭaṅkaṇāhvayaṃ lavaṇāni ṣaṭ saindhavādīni bhūḥ tuvarī khagaṃ kāsīsaṃ etāni kṣipet etatkṣāreṇārdreṇa saha miśraṃ kāryamityarthaḥ //
MuA zu RHT, 19, 23.2, 2.0 vyoma abhrakaṃ trikaṭukaviḍaṅgatriphalāmākṣikaśilājatuyutaṃ pippalīmaricanāgaraharītakīvibhītakāmalakakṣaudraśilājatumilitaṃ aśnīyād bhakṣayet //
Rasasaṃketakalikā
RSK, 4, 26.1 caturguñjāmitaṃ khādenmaricājyena saṃyutam /
Uḍḍāmareśvaratantra
UḍḍT, 7, 4.3 tripattrī śrīśākamaricasahitā duṣṭāṃ camūṃ vaśam ānayati catuṣpattrī ca kandusahitā mattaduṣṭagajaṃ vaśam ānayati /
UḍḍT, 15, 11.6 dīpakāntyā dīpayitvā yat kiṃcic ca kukkuṭapakṣicañcvādividagdhanālalakṣitā satī hṛtā lekhā yadāyāti harikapālaṃ dhṛtvā bhavati tadā taj jalapūrṇāṃ ca kalaśaṃ riktakaṃ bhavati tathā maricaśuṇṭhī pippalīcūrṇenobhābhyāṃ vāmacaraṇatalaṃ liptvā tenāhato vṛkṣaḥ kalpavṛkṣaś ca nameruphalaṃ prasūyate //