Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Kṛṣiparāśara
Rasaratnasamuccaya
Rājanighaṇṭu
Āyurvedadīpikā
Rasasaṃketakalikā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 2, 17.2 marīcendrayavājājīpippalīhastipippalīḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 222.2 nirāmiṣaistathā divyaiḥ sahiṅgumarīcānvitaiḥ //
Rasaratnasamuccaya
RRS, 16, 28.2 guñjācatuṣṭayaṃ cāsya marīcājyasamanvitam /
Rājanighaṇṭu
RājNigh, Rogādivarga, 82.0 kaṭustu tīkṣṇasaṃjñaḥ syānmarīcādau sa cekṣyate //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 66.2, 5.0 nipātācceti śarīrasaṃyogamātrāt tena kiṃcid vīryam adhīvāsād upalabhyate yathānūpamāṃsāder uṣṇatvaṃ kiṃcic ca nipātādeva labhyate yathā marīcādīnāṃ tīkṣṇatvādi kiṃcic ca nipātādhīvāsābhyāṃ yathā marīcādīnāmeva //
ĀVDīp zu Ca, Sū., 26, 66.2, 5.0 nipātācceti śarīrasaṃyogamātrāt tena kiṃcid vīryam adhīvāsād upalabhyate yathānūpamāṃsāder uṣṇatvaṃ kiṃcic ca nipātādeva labhyate yathā marīcādīnāṃ tīkṣṇatvādi kiṃcic ca nipātādhīvāsābhyāṃ yathā marīcādīnāmeva //
Rasasaṃketakalikā
RSK, 5, 9.1 vyoṣagranthi vacāgni hiṃgu jaraṇadvandvaṃ viṣaṃ nimbukaṃ drāvair ārdrakair aservimṛṣitaṃ tulyau marīcopamā /