Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 35, 6.2 marīcya iva vā etā devatā yad agnir vāyur ādityaś candramāḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 12, 2, 8.0 tasya marīcayo 'psarasa āyuvo nāma //
Mānavagṛhyasūtra
MānGS, 2, 8, 6.5 āpo marīcīḥ paripāntu viśvato dhātā samudro abhayaṃ kṛṇotu /
Pāraskaragṛhyasūtra
PārGS, 3, 3, 6.3 āpo marīcīḥ paripāntu sarvato dhātā samudro apahantu pāpam /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 4, 14.6 āpo marīcīḥ pravahantu no dhiyo dhātā samudro avahantu pāpam /
Śatapathabrāhmaṇa
ŚBM, 5, 3, 4, 21.2 añjalinā saṃgṛhyāpisṛjaty āpaḥ svarāja stha rāṣṭradā rāṣṭramamuṣmai dattetyetā vā āpaḥ svarājo yanmarīcayastā yat syandanta ivānyonyasyā evaitacchriyā atiṣṭhamānā uttarādharā iva bhavantyo yanti svārājyam evāsminnetad dadhāty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 6, 1, 2, 2.2 sa vāyurasṛjyatātha yadaśru saṃkṣaritamāsīttāni vayāṃsyabhavann atha yaḥ kapāle raso lipta āsīttā marīcayo 'bhavann atha yatkapālam āsīt tad antarikṣam abhavat //
Mahābhārata
MBh, 7, 19, 35.2 teṣām ādityavarṇābhā marīcyaḥ pracakāśire //
MBh, 12, 245, 2.1 yathā marīcyaḥ sahitāścaranti gacchanti tiṣṭhanti ca dṛśyamānāḥ /
Rāmāyaṇa
Rām, Utt, 60, 9.2 tejomayā marīcyastu sarvagātrair viniṣpatan //