Occurrences

Mahābhārata
Bhallaṭaśataka
Kathāsaritsāgara
Āyurvedadīpikā

Mahābhārata
MBh, 14, 54, 14.2 tṛṣitaḥ paricakrāma marau sasmāra cācyutam //
MBh, 14, 54, 15.2 apaśyata marau tasmiñ śvayūthaparivāritam //
MBh, 14, 54, 33.2 tadā marau bhaviṣyanti jalapūrṇāḥ payodharāḥ //
MBh, 14, 54, 35.2 adyāpyuttaṅkameghāśca marau varṣanti bhārata //
Bhallaṭaśataka
BhallŚ, 1, 54.2 etās tā niravagrahograkarabhollīḍhārdharūḍhāḥ punaḥ śamyo bhrāmyasi mūḍha nirmaruti kiṃ mithyaiva martuṃ marau //
Kathāsaritsāgara
KSS, 5, 2, 70.2 videśe bandhulābho hi marāvamṛtanirjharaḥ //
KSS, 5, 2, 186.2 asaṃbhāvyasthitiṃ tatra marāvambhojinīm iva //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 27, 177.2, 10.0 śigruḥ viṭapaśobhāñjanaḥ śāleyaś cāṇakyamūlaṃ marau prasiddhaṃ kiṃvā śāleyam iti misteyaṃ pāṭakaprasiddhaṃ vacanaṃ hi cāṇakyamūlamisteye śāleyābhikhyayā jaguḥ iti mṛṣṭakaṃ rājikā //
ĀVDīp zu Ca, Vim., 1, 22.9, 4.0 tatrotpattyā himavati jātaṃ guṇavadbhavati marau jātaṃ laghu bhavati ityādi //