Occurrences

Vājasaneyisaṃhitā (Mādhyandina)

Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 16.7 marutāṃ pṛṣatīr gaccha vaśā pṛśnir bhūtvā divaṃ gaccha tato no vṛṣṭim āvaha /
VSM, 2, 22.1 saṃ barhir aṅktāṃ haviṣā ghṛtena sam ādityair vasubhiḥ saṃ marudbhiḥ /
VSM, 3, 44.1 praghāsino havāmahe marutaś ca riśādasaḥ /
VSM, 3, 46.2 mahaś cid yasya mīḍhuṣo yavyā haviṣmato maruto vandate gīḥ //
VSM, 7, 36.5 upayāmagṛhīto 'si marutāṃ tvaujase //
VSM, 7, 37.1 sajoṣā indra sagaṇo marudbhiḥ somaṃ piba vṛtrahā śūra vidvān /
VSM, 8, 31.1 maruto yasya hi kṣaye pāthā divo vimahasaḥ /
VSM, 8, 55.1 indraś ca marutaś ca krayāyopotthitaḥ /
VSM, 9, 8.2 yuñjantu tvā maruto viśvavedasa ā te tvaṣṭā patsu javaṃ dadhātu //
VSM, 9, 32.3 marutaḥ saptākṣareṇa sapta grāmyān paśūn udajayaṃs tān ujjeṣam /
VSM, 9, 35.5 mitrāvaruṇanetrebhyo vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ svāhā /
VSM, 9, 36.4 ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā /
VSM, 10, 21.4 marutāṃ prasavena jaya /
VSM, 10, 23.3 marutām ojase svāhā /
VSM, 12, 70.1 ghṛtena sītā madhunā samajyatāṃ viśvair devair anumatā marudbhiḥ /
VSM, 14, 20.8 maruto devatā /
VSM, 14, 25.2 ādityānāṃ bhāgo 'si marutām ādhipatyaṃ garbhā spṛtāḥ pañcaviṃśa stomaḥ /