Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 8, 2, 67.0 tasya marutas stanayitnunā hṛdayam ācchindan //
KS, 8, 4, 15.0 maruto vai devānāṃ viśas te vaiśyasya pratyenasaḥ //
KS, 10, 11, 39.0 pṛśnyā vai maruto jātā vāco vāsyā vā //
KS, 10, 11, 41.0 etan marutāṃ svaṃ payo yat priyaṅgavaḥ //
KS, 10, 11, 56.0 viṇ marutaḥ //
KS, 10, 11, 64.0 viṇ marutaḥ //
KS, 10, 11, 81.0 viḍ vai marutaḥ //
KS, 10, 11, 86.0 agastyo vai marudbhyaś śatam ukṣṇaḥ pṛśnīn praukṣat //
KS, 10, 11, 88.0 taṃ marutaḥ kruddhā vajram udyatyābhyapatan //
KS, 11, 1, 3.0 viḍ vai marutaḥ //
KS, 11, 3, 2.0 te caturdhā vyudakrāmann agnir vasubhis somo rudrair indro marudbhir varuṇa ādityaiḥ //
KS, 11, 4, 29.0 viṇ marutaḥ //
KS, 11, 6, 62.0 upa preta marutas svatavasa enā viśpatinābhy amuṃ rājānam iti //
KS, 11, 10, 61.0 marutas sṛṣṭāṃ vṛṣṭiṃ nayanti //
KS, 11, 10, 72.0 maruto vai varṣasyeśate //
KS, 12, 5, 3.0 teṣāṃ vīryāṇy apākrāmann agne rathantaram indrād bṛhad viśvebhyo devebhyo vairūpaṃ savitur vairājaṃ marutāṃ śakvarī tvaṣṭū revatī //
KS, 13, 3, 9.0 kṣatraṃ vā indro viṇ marutaḥ //
KS, 15, 2, 26.0 ye devāḥ paścātsado marunnetrā rakṣohaṇas te naḥ pāntu te no 'vantu //
KS, 15, 2, 37.0 marudbhyaḥ paścātsadbhyo rakṣohabhyas svāhā //
KS, 15, 6, 22.0 marutām ojas stha //
KS, 15, 7, 41.0 maruto devatā //
KS, 21, 1, 27.0 ādityānāṃ bhāgo 'si marutām ādhipatyam iti dakṣiṇataḥ //
KS, 21, 1, 29.0 annaṃ marutaḥ //