Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Haṃsasaṃdeśa
Kālikāpurāṇa
Madanapālanighaṇṭu
Mukundamālā
Mṛgendratantra
Paramānandīyanāmamālā
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 11.0 tad u kayāśubhīyam etad vai saṃjñānaṃ santani sūktaṃ yat kayāśubhīyam etena ha vā indro 'gastyo marutas te samajānata tad yat kayāśubhīyaṃ śaṃsati saṃjñātyā eva //
AĀ, 1, 5, 3, 12.0 prayajyavo maruto bhrājadṛṣṭaya iti mārutaṃ samānodarkaṃ samānodarkaṃ vā etad ahar etasyāhno rūpam //
AĀ, 5, 1, 1, 13.1 pitaro mā viśvam idaṃ ca bhūtaṃ pṛśnimātaro marutaḥ svarkāḥ /
Aitareyabrāhmaṇa
AB, 1, 9, 4.0 svasty apsu vṛjane svarvati svasti naḥ putrakṛtheṣu yoniṣu svasti rāye maruto dadhātaneti //
AB, 1, 9, 5.0 maruto vai devānāṃ viśas tā evaitad yajñamukhe 'cīkᄆpat //
AB, 1, 10, 2.0 tāsu padam asti svasti rāye maruto dadhātaneti maruto ha vai devaviśo 'ntarikṣabhājanās tebhyo ha yo 'nivedya svargaṃ lokam etīśvarā hainaṃ ni vā roddhor vi vā mathitoḥ sa yad āha svasti rāye maruto dadhātaneti tam marudbhyo devaviḍbhyo yajamānaṃ nivedayati na ha vā enam maruto devaviśaḥ svargaṃ lokaṃ yantaṃ nirundhate na vimathnate //
AB, 1, 10, 2.0 tāsu padam asti svasti rāye maruto dadhātaneti maruto ha vai devaviśo 'ntarikṣabhājanās tebhyo ha yo 'nivedya svargaṃ lokam etīśvarā hainaṃ ni vā roddhor vi vā mathitoḥ sa yad āha svasti rāye maruto dadhātaneti tam marudbhyo devaviḍbhyo yajamānaṃ nivedayati na ha vā enam maruto devaviśaḥ svargaṃ lokaṃ yantaṃ nirundhate na vimathnate //
AB, 1, 10, 2.0 tāsu padam asti svasti rāye maruto dadhātaneti maruto ha vai devaviśo 'ntarikṣabhājanās tebhyo ha yo 'nivedya svargaṃ lokam etīśvarā hainaṃ ni vā roddhor vi vā mathitoḥ sa yad āha svasti rāye maruto dadhātaneti tam marudbhyo devaviḍbhyo yajamānaṃ nivedayati na ha vā enam maruto devaviśaḥ svargaṃ lokaṃ yantaṃ nirundhate na vimathnate //
AB, 1, 10, 2.0 tāsu padam asti svasti rāye maruto dadhātaneti maruto ha vai devaviśo 'ntarikṣabhājanās tebhyo ha yo 'nivedya svargaṃ lokam etīśvarā hainaṃ ni vā roddhor vi vā mathitoḥ sa yad āha svasti rāye maruto dadhātaneti tam marudbhyo devaviḍbhyo yajamānaṃ nivedayati na ha vā enam maruto devaviśaḥ svargaṃ lokaṃ yantaṃ nirundhate na vimathnate //
AB, 1, 10, 2.0 tāsu padam asti svasti rāye maruto dadhātaneti maruto ha vai devaviśo 'ntarikṣabhājanās tebhyo ha yo 'nivedya svargaṃ lokam etīśvarā hainaṃ ni vā roddhor vi vā mathitoḥ sa yad āha svasti rāye maruto dadhātaneti tam marudbhyo devaviḍbhyo yajamānaṃ nivedayati na ha vā enam maruto devaviśaḥ svargaṃ lokaṃ yantaṃ nirundhate na vimathnate //
AB, 3, 16, 1.0 indraṃ vai vṛtraṃ jaghnivāṃsaṃ nāstṛteti manyamānāḥ sarvā devatā ajahus tam maruta eva svāpayo nājahuḥ prāṇā vai marutaḥ svāpayaḥ prāṇā haivainam tan nājahus tasmād eṣo 'cyutaḥ svāpimān pragāthaḥ śasyata ā svāpe svāpibhir iti //
AB, 3, 16, 1.0 indraṃ vai vṛtraṃ jaghnivāṃsaṃ nāstṛteti manyamānāḥ sarvā devatā ajahus tam maruta eva svāpayo nājahuḥ prāṇā vai marutaḥ svāpayaḥ prāṇā haivainam tan nājahus tasmād eṣo 'cyutaḥ svāpimān pragāthaḥ śasyata ā svāpe svāpibhir iti //
AB, 3, 18, 13.0 vṛṣṭivani padaṃ maruta iti mārutam atyaṃ na mihe vi nayantīti vinītavad yad vinītavat tad vikrāntavad yad vikrāntavat tad vaiṣṇavaṃ vājinam itīndro vai vājī tasyāṃ vā etasyāṃ catvāri padāni vṛṣṭivani mārutaṃ vaiṣṇavam aindram //
AB, 3, 19, 1.0 marutvatīyam pragāthaṃ śaṃsati paśavo vai marutaḥ paśavaḥ pragāthaḥ paśūnām avaruddhyai //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 20, 2.0 marutvatīyaṃ grahaṃ gṛhṇāti marutvatīyam pragāthaṃ śaṃsati marutvatīyaṃ sūktaṃ śaṃsati marutvatīyām nividaṃ dadhāti marutāṃ sā bhaktiḥ //
AB, 3, 20, 4.0 ye tvāhihatye maghavann avardhan ye śāmbare harivo ye gaviṣṭau ye tvā nūnam anumadanti viprāḥ pibendra somaṃ sagaṇo marudbhir iti //
AB, 3, 34, 1.0 tad agninā paryādadhus tan maruto 'dhūnvaṃs tad agnir na prācyāvayat tad agninā vaiśvānareṇa paryādadhus tan maruto 'dhūnvaṃs tad agnir vaiśvānaraḥ prācyāvayat tasya yad retasaḥ prathamam udadīpyata tad asāv ādityo 'bhavad yad dvitīyam āsīt tad bhṛgur abhavat taṃ varuṇo nyagṛhṇīta tasmāt sa bhṛgur vāruṇir atha yat tṛtīyam adīded iva ta ādityā abhavan ye 'ṅgārā āsaṃs te 'ṅgiraso 'bhavan yad aṅgārāḥ punar avaśāntā udadīpyanta tad bṛhaspatir abhavat //
AB, 3, 34, 1.0 tad agninā paryādadhus tan maruto 'dhūnvaṃs tad agnir na prācyāvayat tad agninā vaiśvānareṇa paryādadhus tan maruto 'dhūnvaṃs tad agnir vaiśvānaraḥ prācyāvayat tasya yad retasaḥ prathamam udadīpyata tad asāv ādityo 'bhavad yad dvitīyam āsīt tad bhṛgur abhavat taṃ varuṇo nyagṛhṇīta tasmāt sa bhṛgur vāruṇir atha yat tṛtīyam adīded iva ta ādityā abhavan ye 'ṅgārā āsaṃs te 'ṅgiraso 'bhavan yad aṅgārāḥ punar avaśāntā udadīpyanta tad bṛhaspatir abhavat //
AB, 3, 34, 4.0 ā te pitar marutāṃ sumnam etu mā naḥ sūryasya saṃdṛśo yuyothās tvaṃ no vīro arvati kṣamethāḥ //
AB, 3, 35, 5.0 mārutaṃ śaṃsati maruto ha vā etad retaḥ siktaṃ dhūnvantaḥ prācyāvayaṃs tasmān mārutaṃ śaṃsati //
AB, 3, 38, 13.0 agne marudbhiḥ śubhayadbhir ṛkvabhir ity āgnimārutam ukthaṃ śastvāgnimārutyā yajati yathābhāgaṃ tad devatāḥ prīṇāti prīṇāti //
AB, 5, 2, 15.0 dhārāvarā maruto dhṛṣṇvojasa iti mārutam bahvabhivyāhṛtyam anto vai bahv antas tṛtīyam ahas tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 16, 14.0 tad u kayāśubhīyam etad vai saṃjñānaṃ saṃtani sūktaṃ yat kayāśubhīyam etena ha vā indro 'gastyo marutas te samajānata tad yat kayāśubhīyaṃ śaṃsati saṃjñātyā eva //
AB, 5, 21, 17.0 maruto yasya hi kṣaya iti mārutaṃ kṣetivad antarūpaṃ kṣetīva vā antaṃ gatvā navame 'hani navamasyāhno rūpam //
AB, 6, 10, 3.0 maruto yasya hi kṣaya iti potā yajati sa sugopātamo jana itīndro vai gopās tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 6, 30, 4.0 sa u māruta āpo vai maruta āpo 'nnam abhipūrvam evāsmiṃs tad annādyaṃ dadhāti //
AB, 7, 9, 8.0 tad āhur ya āhitāgnir yasya bhāryā gaur vā yamau janayet kā tatra prāyaścittir iti so 'gnaye marutvate trayodaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye maruto yasya hi kṣaye 'rā ived acaramā ahevety āhutiṃ vāhavanīye juhuyād agnaye marutvate svāheti sā tatra prāyaścittiḥ //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 21, 14.0 marutaḥ pariveṣṭāro maruttasyāvasan gṛhe āvikṣitasya kāmaprer viśve devāḥ sabhāsada iti //
Atharvaprāyaścittāni
AVPr, 1, 3, 26.0 vasūnāṃ rudrāṇām ādityānāṃ marutām ṛṣīṇāṃ bhṛgūṇām aṅgirasām atharvaṇāṃ brahmaṇaḥ saṃtatir asi brahmaṇas tvā saṃtatyā saṃtanomi //
AVPr, 2, 6, 6.1 ya indreṇa sṛṣṭo yadi vā marudbhir yūpaḥ papāta dviṣatāṃ vadhāya /
AVPr, 6, 1, 19.1 pṛṣadaśvā marutaḥ pṛśnimātaraḥ śubhaṃyāvāno vidatheṣu jagmayaḥ /
Atharvaveda (Paippalāda)
AVP, 1, 13, 1.1 indreṇa datto varuṇena śiṣṭo marudbhir ugraḥ prayato na āgan /
AVP, 1, 13, 2.2 ūrjam asmai dyāvāpṛthivī adhātāṃ viśve devā maruta ūrjam āpaḥ //
AVP, 1, 40, 2.1 mama viṣṇuś ca somaś ca mamaiva maruto bhuvan /
AVP, 1, 56, 3.2 devā indrajyeṣṭhā maruto yantu senayā //
AVP, 1, 78, 3.1 adhi bravītu pṛthivī uta dyaur adhi bruvantu marutaḥ pṛśnimātaraḥ /
AVP, 1, 81, 4.1 agneṣ ṭvā jihvayā hutam iṣṭaṃ marudbhir anumataṃ pitṛbhiḥ prāśnāmi //
AVP, 1, 85, 3.2 ete marudyutaṃ tvā brahmaṇā punar ā bharan //
AVP, 1, 85, 4.1 bhadrāṃ vācaṃ śivaṃ cakṣur marudyutāya kṛṇmasi /
AVP, 4, 35, 1.1 marutāṃ manve adhi me bruvantu premaṃ vājaṃ vājasātā avantu /
AVP, 4, 35, 2.2 puro dadhe marutaḥ pṛśnimātṝṃs te no muñcantv aṃhasaḥ //
AVP, 4, 35, 3.2 śagmā bhavantu marutaḥ syonās te no muñcantv aṃhasaḥ //
AVP, 4, 35, 4.2 ye 'dbhir īśānā marutaś caranti te no muñcantv aṃhasaḥ //
AVP, 4, 35, 5.2 ya īśānā maruto varṣayanti te no muñcantv aṃhasaḥ //
AVP, 4, 35, 6.1 yadīd idaṃ maruto mārutena yadi devā daivyenedṛg āra /
AVP, 4, 35, 7.2 staumi maruto nāthito johavīmi te no muñcantv aṃhasaḥ //
AVP, 5, 4, 3.1 mama devā vihave santu sarva indravanto maruto viṣṇur agniḥ /
AVP, 5, 15, 7.2 parjanyasya maruta udadhiṃ sānv ā hata bhadraṃ sasyaṃ pacyatāṃ modatāṃ jagat //
AVP, 5, 18, 5.1 trāyantām imaṃ devās trāyantāṃ maruto gaṇaiḥ /
AVP, 5, 29, 2.1 yajñe varco maruto yad adṛṃhan vāyuḥ paśūn asṛjat saṃ bhagena /
AVP, 10, 13, 7.0 marutaḥ saṃ nahyadhvaṃ mama rāṣṭrāya jayanto 'mitrebhyo hetim asyantaḥ //
AVP, 12, 1, 1.1 agnis takmānam apa bādhatām itaḥ somo grāvā marutaḥ pūtadakṣāḥ /
AVP, 12, 10, 8.1 indravantas te marutas turīyaṃ bhejire vaśe /
AVP, 12, 16, 9.1 śaṃ no aditir bhavatu vratebhiḥ śaṃ no bhavantu marutaḥ svarkāḥ /
AVP, 12, 19, 8.1 saṃ mā siñcantu maruta ity ekā //
Atharvaveda (Śaunaka)
AVŚ, 1, 20, 1.1 adārasṛd bhavatu deva somāsmin yajñe maruto mṛḍatā naḥ /
AVŚ, 1, 26, 3.1 yūyam naḥ pravato napān marutaḥ sūryatvacasaḥ /
AVŚ, 2, 12, 6.1 atīva yo maruto manyate no brahma vā yo nindiṣat kriyamāṇam /
AVŚ, 2, 29, 4.1 indreṇa datto varuṇena śiṣṭo marudbhir ugraḥ prahito no āgan /
AVŚ, 2, 29, 5.2 ūrjam asmai dyāvāpṛthivī adhātāṃ viśve devā maruta ūrjam āpaḥ //
AVŚ, 3, 1, 2.1 yūyam ugrā maruta īdṛśe sthābhi preta mṛṇata sahadhvam /
AVŚ, 3, 1, 6.1 indraḥ senāṃ mohayatu maruto ghnantv ojasā /
AVŚ, 3, 2, 6.1 asau yā senā marutaḥ pareṣām asmān aity abhy ojasā spardhamānā /
AVŚ, 3, 3, 1.2 yuñjantu tvā maruto viśvavedasa āmuṃ naya namasā rātahavyam //
AVŚ, 3, 4, 4.1 aśvinā tvāgre mitrāvaruṇobhā viśve devā marutas tvā hvayantu /
AVŚ, 3, 12, 4.2 ukṣantūdnā maruto ghṛtena bhago no rājā ni kṛṣiṃ tanotu //
AVŚ, 3, 17, 9.1 ghṛtena sītā madhunā samaktā viśvair devair anumatā marudbhiḥ /
AVŚ, 3, 19, 6.3 devā indrajyeṣṭhā maruto yantu senayā //
AVŚ, 4, 11, 4.2 parjanyo dhārā maruta ūdho asya yajñaḥ payo dakṣiṇā doho asya //
AVŚ, 4, 13, 4.1 trāyantām imaṃ devās trāyantāṃ marutāṃ gaṇāḥ /
AVŚ, 4, 15, 5.1 ud īrayata marutaḥ samudratas tveṣo arko nabha ut pātayātha /
AVŚ, 4, 15, 7.2 marudbhiḥ pracyutā meghā varṣantu pṛthivīm anu //
AVŚ, 4, 15, 8.2 marudbhiḥ pracyutā meghāḥ saṃ yantu pṛthivīm anu //
AVŚ, 4, 15, 9.2 marudbhiḥ pracyutā meghāḥ prāvantu pṛthivīm anu //
AVŚ, 4, 15, 15.2 varṣaṃ vanudhvaṃ pitaro marutāṃ mana icchata //
AVŚ, 4, 27, 1.1 marutāṃ manve adhi me bruvantu premaṃ vājaṃ vājasāte avantu /
AVŚ, 4, 27, 2.2 puro dadhe marutaḥ pṛśnimātṝṃs te no muñcantv aṃhasaḥ //
AVŚ, 4, 27, 3.2 śagmā bhavantu maruto naḥ syonās te no muñcantv aṃhasaḥ //
AVŚ, 4, 27, 4.2 ye adbhir īśānā marutaś caranti te no muñcantv aṃhasaḥ //
AVŚ, 4, 27, 5.2 ye adbhir īśānā maruto varṣayanti te no muñcantv aṃhasaḥ //
AVŚ, 4, 27, 6.1 yadīd idaṃ maruto mārutena yadi devā daivyenedṛg āra /
AVŚ, 4, 27, 7.2 staumi maruto nāthito johavīmi te no muñcantv aṃhasaḥ //
AVŚ, 5, 3, 3.1 mama devā vihave santu sarva indravanto maruto viṣṇur agniḥ /
AVŚ, 5, 21, 11.1 yūyam ugrā marutaḥ pṛśnimātara indreṇa yujā pra mṛṇīta śatrūn /
AVŚ, 5, 24, 6.1 marutaḥ parvatānām adhipatayas te māvantu /
AVŚ, 5, 24, 12.1 marutāṃ pitā paśūnām adhipatiḥ sa māvatu /
AVŚ, 5, 26, 5.1 chandāṃsi yajñe marutaḥ svāhā māteva putraṃ pipṛteha yuktāḥ //
AVŚ, 6, 3, 1.1 pātaṃ na indrāpūṣaṇāditiḥ pāntu marutaḥ /
AVŚ, 6, 4, 2.1 aṃśo bhago varuṇo mitro aryamāditiḥ pāntu marutaḥ /
AVŚ, 6, 22, 2.1 payasvatīḥ kṛṇuthāpa oṣadhīḥ śivā yad ejathā maruto rukmavakṣasaḥ /
AVŚ, 6, 22, 2.2 ūrjaṃ ca tatra sumatiṃ ca pinvata yatrā naro marutaḥ siñcathā madhu //
AVŚ, 6, 22, 3.1 udapruto marutas tāṃ iyarta vṛṣṭir yā viśvā nivatas pṛṇāti /
AVŚ, 6, 30, 1.2 indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsan marutaḥ sudānavaḥ //
AVŚ, 6, 47, 2.1 viśve devā maruta indro asmān asmin dvitīye savane na jahyuḥ /
AVŚ, 6, 74, 3.1 yathādityā vasubhiḥ saṃbabhūvur marudbhir ugrā ahṛṇīyamānāḥ /
AVŚ, 6, 92, 1.2 yuñjantu tvā maruto viśvavedasa ā te tvaṣṭā patsu javaṃ dadhātu //
AVŚ, 6, 93, 3.1 trāyadhvaṃ no aghaviṣābhyo vadhād viśve devā maruto viśvavedasaḥ /
AVŚ, 6, 125, 3.1 indrasyaujo marutām anīkaṃ mitrasya garbho varuṇasya nābhiḥ /
AVŚ, 6, 130, 4.1 un mādayata maruta ud antarikṣa mādaya /
AVŚ, 7, 24, 1.1 yan na indro akhanad yad agnir viśve devā maruto yat svarkāḥ /
AVŚ, 7, 33, 1.1 saṃ mā siñcantu marutaḥ saṃ pūṣā saṃ bṛhaspatiḥ /
AVŚ, 7, 50, 3.2 rathair iva pra bhare vājayadbhiḥ pradakṣiṇaṃ marutāṃ stomam ṛdhyām //
AVŚ, 7, 77, 1.1 sāṃtapanā idaṃ havir marutas taj jujuṣṭana /
AVŚ, 7, 77, 2.1 yo no marto maruto durhṛṇāyus tiraś cittāni vasavo jighāṃsati /
AVŚ, 7, 77, 3.1 samvatsarīṇā marutaḥ svarkā urukṣayāḥ sagaṇā mānuṣāsaḥ /
AVŚ, 7, 98, 1.1 saṃ barhir aktaṃ haviṣā ghṛtena sam indreṇa vasunā saṃ marudbhiḥ /
AVŚ, 8, 1, 2.2 ud enaṃ maruto devā ud indrāgnī svastaye //
AVŚ, 8, 4, 18.1 vi tiṣṭhadhvam maruto vikṣv icchata gṛbhāyata rakṣasaḥ saṃ pinaṣṭana /
AVŚ, 9, 1, 3.2 agner vātān madhukaśā hi jajñe marutām ugrā naptiḥ //
AVŚ, 9, 1, 10.2 agner vātān madhukaśā hi jajñe marutām ugrā naptiḥ //
AVŚ, 9, 4, 8.1 indrasyaujo varuṇasya bāhū aśvinor aṃsau marutām iyaṃ kakut /
AVŚ, 9, 7, 3.0 vidyuj jihvā maruto dantā revatīr grīvāḥ kṛttikā skandhā gharmo vahaḥ //
AVŚ, 10, 9, 8.1 vasavas tvā dakṣiṇata uttarān marutas tvā /
AVŚ, 10, 9, 10.1 antarikṣaṃ divaṃ bhūmim ādityān maruto diśaḥ /
AVŚ, 11, 1, 33.2 agnir me goptā marutaś ca sarve viśve devā abhi rakṣantu pakvam //
AVŚ, 11, 9, 25.1 īśāṃ vo maruto deva ādityo brahmaṇaspatiḥ /
AVŚ, 13, 1, 3.1 yūyam ugrā marutaḥ pṛśnimātara indreṇa yujā pramṛṇīta śatrūn /
AVŚ, 13, 1, 3.2 ā vo rohitaḥ śṛṇavat sudānavas triṣaptāso marutaḥ svādusaṃmudaḥ //
AVŚ, 13, 3, 23.2 kim abhyārcan marutaḥ pṛśnimātaro yad rohitam ajanayanta devāḥ /
AVŚ, 14, 1, 33.2 asmai vaḥ pūṣā marutaś ca sarve asmai vo dhātā savitā suvāti //
AVŚ, 14, 1, 54.2 bṛhaspatir maruto brahma soma imāṃ nāriṃ prajayā vardhayantu //
AVŚ, 18, 2, 22.1 ut tvā vahantu maruta udavāhā udaprutaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 13, 3.3 śucī vo havyā marutaḥ śucīnāṃ śuciṃ hinomy adhvaraṃ śucibhyaḥ /
BaudhDhS, 2, 1, 36.2 saṃ mā siñcantu marutaḥ sam indraḥ saṃ bṛhaspatiḥ /
BaudhDhS, 4, 2, 11.2 saṃ mā siñcantu marutaḥ sam indraḥ saṃ bṛhaspatiḥ /
BaudhDhS, 4, 2, 11.4 prati hāsmai marutaḥ prāṇān dadhati pratīndro balaṃ prati bṛhaspatir brahmavarcasaṃ praty agnir itarat sarvam /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 4, 19.2 svāhā marudbhiḥ pariśrayasva iti //
BaudhGS, 3, 7, 21.1 vasūn rudrān ādityān maruto 'tha sādhyān ṛbhūn yakṣān gandharvāṃś ca pitṝṃś ca viśvān /
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 19, 20.0 tam uparīva prāñcaṃ praharati nāty agraṃ praharati na purastāt pratyasyati na pratiśṛṇāti na viṣvañcaṃ viyauty ūrdhvam udyauti āpyāyantām āpa oṣadhayo marutāṃ pṛṣataya stha divaṃ gaccha tato no vṛṣṭim erayeti //
BaudhŚS, 1, 21, 7.0 atha barhiṣo dhātūnāṃ sampralupya dhruvāyāṃ samanakti samaṅktāṃ barhir haviṣā ghṛtena sam ādityair vasubhiḥ saṃ marudbhiḥ sam indreṇa viśvebhir devebhir aṅktām iti //
BaudhŚS, 18, 11, 6.0 saṃvatsare paryavete marudbhyaḥ sāṃtapanebhyaḥ saptadaśa pṛṣatīr vatsatarīr ālabhate //
BaudhŚS, 18, 11, 9.0 dvitīye saṃvatsare paryavete marudbhyo gṛhamedhibhyaḥ saptadaśa kalmāṣīr vatsatarīr ālabhate //
BaudhŚS, 18, 11, 12.0 tṛtīye saṃvatsare paryavete marudbhyaḥ krīḍibhyaḥ saptadaśāvaliptā vatsatarīr ālabhate //
BaudhŚS, 18, 11, 15.0 caturthe saṃvatsare paryavete marudbhyaḥ svatavadbhyaḥ saptadaśa rājīvā vatsatarīr ālabhate //
Bhāradvājagṛhyasūtra
BhārGS, 3, 9, 2.7 darbhān anyonyasmai pradāyāthāsanāni kalpayante brahmaṇe prajāpataye 'gnaye bṛhaspataye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe somāya rājñe yamāya rājñe varuṇāya rājñe vaiśravaṇāya rājñe rudrāya skandāya viṣṇave 'śvibhyāṃ dhanvantaraye vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti gaṇānām //
BhārGS, 3, 13, 12.0 atha dehalyāṃ marudbhyaḥ svāheti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 24, 5.5 marutāṃ śardho 'sīti ṣaṣṭham /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 12.3 yāny etāni devajātāni gaṇaśa ākhyāyante vasavo rudrā ādityā viśve devā maruta iti //
Chāndogyopaniṣad
ChU, 3, 9, 1.1 atha yac caturtham amṛtaṃ tan maruta upajīvanti somena mukhena /
ChU, 3, 9, 3.1 sa ya etad evam amṛtaṃ veda marutām evaiko bhūtvā somenaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 9, 4.1 sa yāvad ādityaḥ paścād udetā purastād astam etā dvis tāvad uttarata udetā dakṣiṇato 'stam etā marutām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
Gautamadharmasūtra
GautDhS, 3, 7, 2.1 marutaḥ prāṇenendre balena bṛhaspatiṃ brahmavarcasenāgnim evetareṇa sarveṇeti //
Gobhilagṛhyasūtra
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 4, 4, 28.0 puṇye nakṣatre sthālīpākaṃ śrapayitvaitābhyo devatābhyo juhuyād indrāya marudbhyaḥ parjanyāyāśanyai bhagāya //
Gopathabrāhmaṇa
GB, 1, 2, 21, 18.0 indrasyaujo marutām anīkam iti ratham abhihutya tam etayarcātiṣṭhad vanaspate vīḍvaṅgo hi bhūyāḥ iti //
GB, 2, 1, 20, 9.0 atha yan marutaḥ svatavaso yajati ghorā vai marutaḥ svatavasaḥ //
GB, 2, 1, 20, 9.0 atha yan marutaḥ svatavaso yajati ghorā vai marutaḥ svatavasaḥ //
GB, 2, 1, 22, 6.0 atha yan mārutī payasyāpsu vai marutaḥ śritāḥ //
GB, 2, 1, 22, 8.0 athendrasya vai marutaḥ śrita aindraṃ payaḥ //
GB, 2, 1, 23, 6.0 atha yan madhyaṃdine marutaḥ sāṃtapanān yajatīndro vai marutaḥ sāṃtapanāḥ //
GB, 2, 1, 23, 6.0 atha yan madhyaṃdine marutaḥ sāṃtapanān yajatīndro vai marutaḥ sāṃtapanāḥ //
GB, 2, 1, 23, 13.0 atha yat prātar marutaḥ krīḍino yajatīndro vai marutaḥ krīḍinaḥ //
GB, 2, 1, 23, 13.0 atha yat prātar marutaḥ krīḍino yajatīndro vai marutaḥ krīḍinaḥ //
GB, 2, 2, 2, 1.0 pañcadhā vai devā vyudakrāmann agnir vasubhiḥ somo rudrair indro marudbhir varuṇa ādityair bṛhaspatir viśvair devaiḥ //
GB, 2, 2, 20, 10.0 maruto yasya hi kṣaya iti potā yajati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 7, 11.0 agniṣ ṭa āyuḥ pratarāṃ kṛṇotv agniṣ ṭe puṣṭiṃ pratarāṃ dadhātv indro marudbhiriha te dadhātv ādityaste vasubhir ādadhātv iti daṇḍaṃ pradāyāmatraṃ prayacchati //
HirGS, 2, 19, 1.1 brahmane prajāpataye bṛhaspataye 'gnaye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti devagaṇānām //
Jaiminigṛhyasūtra
JaimGS, 1, 11, 9.1 āyam agāt savitā kṣureṇeti kṣuram ādatta āyam agāt savitā kṣureṇa viśvair devair anumato marudbhiḥ /
JaimGS, 1, 11, 14.2 tena ta āyuṣe vapāmi suślokyāya svastaya iti yena tat prajāpatir marudbhyo gṛhamedhibhyo 'vapat /
JaimGS, 1, 24, 11.2 indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsanmarutaḥ sudānava iti yavasya prāśnīyāt //
Jaiminīyabrāhmaṇa
JB, 1, 34, 4.0 catvāriṃśan maruto devāḥ //
JB, 1, 34, 6.0 tebhyaḥ paṅktir marudbhyo devebhya ekaikenākṣareṇa kāmān nikāmān duhe //
JB, 1, 34, 8.0 paṅktiṃ vai sa chandasāṃ jayati maruto devān devānām //
JB, 1, 34, 9.0 marutāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 137, 12.0 raśmayo marutaḥ //
JB, 1, 164, 2.0 tam ai ho vā ehy ā ity eva marutaḥ svarge loka upāhvayanta //
JB, 1, 164, 4.0 sa haiṣa marudbhir eva saha śyāvāśvaḥ //
JB, 1, 283, 19.0 marutaḥ paṅktiṃ samabharan //
JB, 1, 303, 3.0 vīryaṃ marutaḥ //
JB, 1, 350, 1.0 yadi prātassavanāt somo 'tiricyeta gaur dhayati marutām iti mādhyaṃdinasya pavamānasya purastāt stuyuḥ //
JB, 1, 350, 7.0 marutām evainad gāvo dhayanti //
JB, 1, 362, 3.0 caturdhā ha vā eṣa praviśati yo 'vakīryata indraṃ balena marutaḥ prāṇena bṛhaspatiṃ brahmavarcasenāgnim evetareṇa sarveṇa //
JB, 1, 362, 10.0 saṃ mā siñcantu marutaḥ sam indraḥ saṃ bṛhaspatis saṃ māyam agniḥ siñcatv āyuṣā ca balena ca dīrgham āyuḥ kṛṇotu ma iti //
JB, 1, 362, 11.0 sa yad āha saṃ mā siñcantu maruta iti maruta evāsmai tat punaḥ prāṇaṃ dadati ya evaṃ veda tasmai //
JB, 1, 362, 11.0 sa yad āha saṃ mā siñcantu maruta iti maruta evāsmai tat punaḥ prāṇaṃ dadati ya evaṃ veda tasmai //
JB, 2, 249, 1.0 indro vai marutaḥ sahasram ajinot svāṃ viśaṃ somāya rājñe pratiprocya //
JB, 2, 297, 2.0 maruto vā akāmayantaujiṣṭhā baliṣṭhā bhūyiṣṭhā vīryavattamā devānāṃ syāma jayema svargaṃ lokam iti //
Jaiminīyaśrautasūtra
JaimŚS, 24, 11.0 prattāyāṃ pūrvaṃ śyāvāśvaṃ gaur dhayati marutām iti //
Kauśikasūtra
KauśS, 5, 5, 3.0 maruto yajate yathā varuṇaṃ juhoti //
KauśS, 13, 5, 8.8 tebhyo asmān varuṇaḥ soma indro viśve muñcantu marutaḥ svarkāḥ /
KauśS, 13, 35, 7.2 marudbhir agna āgahīti mārutasya //
KauśS, 13, 36, 4.6 mā no viśve devā maruto hetim icchata //
KauśS, 13, 41, 3.2 mama viṣṇuś ca somaś ca mamaiva maruto bhavan /
Kauṣītakibrāhmaṇa
KauṣB, 5, 2, 13.0 atha yan marutaḥ svatavaso yajati //
KauṣB, 5, 2, 14.0 ghorā vai marutaḥ svatavasaḥ //
KauṣB, 5, 5, 8.0 apsu vai marutaḥ śritāḥ //
KauṣB, 5, 5, 11.0 atho indrasya vai marutaḥ //
KauṣB, 5, 6, 9.0 atha yan madhyaṃdine marutaḥ sāṃtapanān yajati //
KauṣB, 5, 6, 11.0 tasmān madhyaṃdine marutaḥ sāṃtapanān yajati //
KauṣB, 5, 6, 12.0 atho indrasya vai marutaḥ //
KauṣB, 5, 6, 14.0 tasmān madhyaṃdine marutaḥ sāṃtapanān yajati //
KauṣB, 5, 7, 1.0 atha yanmarutaḥ krīḍino yajati //
KauṣB, 5, 7, 2.0 indrasya vai marutaḥ krīḍinaḥ //
KauṣB, 7, 9, 16.0 maruto ha vai devaviśo 'ntarikṣabhājanā īśvarā yajamānasya svargaṃ lokaṃ yato yajñaveśasaṃ kartoḥ //
KauṣB, 7, 9, 18.0 nainaṃ maruto devaviśo hiṃsanti //
KauṣB, 12, 10, 20.0 āpo vai marutaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 1, 16.0 marudbhyaḥ svatavadbhyaḥ saptakapālaḥ //
KātyŚS, 5, 5, 19.0 savyena srucau gṛhītvā pratiprasthātur vāso dakṣiṇena marudbhyo 'nuvācayati //
KātyŚS, 5, 6, 3.0 marudbhyaḥ sāṃtapanebhyo madhyandine caruḥ //
KātyŚS, 5, 6, 6.0 idhmasthāne śakalaparidhi nidhāya marudbhyo gṛhamedhibhyaḥ sāyaṃ caruḥ payasi //
KātyŚS, 5, 7, 1.0 marudbhyaḥ krīḍibhyaḥ saptakapālaḥ //
KātyŚS, 5, 13, 3.0 sahasravatyau vā nū no rāsva sahasravat tokavat puṣṭimad vasu dyumad agne suvīryaṃ varṣiṣṭham anupakṣitam uta no brahmann aviṣa uktheṣu devahūtamaḥ śaṃ naḥ śocā marudvṛdho agne sahasrasātama iti //
KātyŚS, 10, 3, 3.0 ṛtupātreṇa marutvatīyagrahaṇam upayāmagṛhīto 'si marutāṃ tvaujasa iti //
KātyŚS, 15, 6, 18.0 marutām iti dakṣiṇadhuryaṃ prājati //
Kāṭhakagṛhyasūtra
KāṭhGS, 5, 2.0 devāso yathācaran vasavo rudrā ādityā marudaṅgirasaḥ purā //
KāṭhGS, 5, 10.0 sarvākuśalamokṣāya maruto 'py ācaraṃs tathā //
KāṭhGS, 7, 2.0 marutāṃ homo marutas tarpayet //
KāṭhGS, 7, 2.0 marutāṃ homo marutas tarpayet //
KāṭhGS, 8, 2.0 vasavo vratapatayo rudrā vratapataya ādityā vratapatayo marudaṅgiraso vratapataya iti vratam ālabhya vasūn adbhis tarpayet prathamasmiṃs trirātre rudrān dvitīya ādityāṃs tṛtīye marudaṅgirasaś caturthe //
KāṭhGS, 8, 2.0 vasavo vratapatayo rudrā vratapataya ādityā vratapatayo marudaṅgiraso vratapataya iti vratam ālabhya vasūn adbhis tarpayet prathamasmiṃs trirātre rudrān dvitīya ādityāṃs tṛtīye marudaṅgirasaś caturthe //
KāṭhGS, 8, 6.0 sāṃtapanā iti ṣaḍbhir marudgaṇānāṃ tvām agne aṅgiraso vāyur agregā iti ca //
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 54, 9.0 marudbhya iti dṛṣadi //
Kāṭhakasaṃhitā
KS, 8, 2, 67.0 tasya marutas stanayitnunā hṛdayam ācchindan //
KS, 8, 4, 15.0 maruto vai devānāṃ viśas te vaiśyasya pratyenasaḥ //
KS, 10, 11, 39.0 pṛśnyā vai maruto jātā vāco vāsyā vā //
KS, 10, 11, 41.0 etan marutāṃ svaṃ payo yat priyaṅgavaḥ //
KS, 10, 11, 56.0 viṇ marutaḥ //
KS, 10, 11, 64.0 viṇ marutaḥ //
KS, 10, 11, 81.0 viḍ vai marutaḥ //
KS, 10, 11, 86.0 agastyo vai marudbhyaś śatam ukṣṇaḥ pṛśnīn praukṣat //
KS, 10, 11, 88.0 taṃ marutaḥ kruddhā vajram udyatyābhyapatan //
KS, 11, 1, 3.0 viḍ vai marutaḥ //
KS, 11, 3, 2.0 te caturdhā vyudakrāmann agnir vasubhis somo rudrair indro marudbhir varuṇa ādityaiḥ //
KS, 11, 4, 29.0 viṇ marutaḥ //
KS, 11, 6, 62.0 upa preta marutas svatavasa enā viśpatinābhy amuṃ rājānam iti //
KS, 11, 10, 61.0 marutas sṛṣṭāṃ vṛṣṭiṃ nayanti //
KS, 11, 10, 72.0 maruto vai varṣasyeśate //
KS, 12, 5, 3.0 teṣāṃ vīryāṇy apākrāmann agne rathantaram indrād bṛhad viśvebhyo devebhyo vairūpaṃ savitur vairājaṃ marutāṃ śakvarī tvaṣṭū revatī //
KS, 13, 3, 9.0 kṣatraṃ vā indro viṇ marutaḥ //
KS, 15, 2, 26.0 ye devāḥ paścātsado marunnetrā rakṣohaṇas te naḥ pāntu te no 'vantu //
KS, 15, 2, 37.0 marudbhyaḥ paścātsadbhyo rakṣohabhyas svāhā //
KS, 15, 6, 22.0 marutām ojas stha //
KS, 15, 7, 41.0 maruto devatā //
KS, 21, 1, 27.0 ādityānāṃ bhāgo 'si marutām ādhipatyam iti dakṣiṇataḥ //
KS, 21, 1, 29.0 annaṃ marutaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 13, 6.5 vaśā pṛśnir bhūtvā maruto gaccha /
MS, 1, 2, 3, 8.15 marudbhyas tvā //
MS, 1, 3, 20, 1.2 avardhann indraṃ marutaś cid atra mātā yad vīraṃ jajanaj janiṣṭham //
MS, 1, 3, 23, 1.1 sajoṣā indra sagaṇo marudbhiḥ somaṃ piba vṛtrahā śūra vidvān /
MS, 1, 5, 4, 10.8 pratīcī diṅ maruto devatā /
MS, 1, 5, 4, 10.9 yo maitasyā diśo abhidāsān marutaḥ sā ṛcchatu /
MS, 1, 9, 2, 6.0 marutaḥ sadohavirdhānaiḥ //
MS, 1, 10, 1, 21.0 marudbhyaḥ sāṃtapanebhyo madhyaṃdine caruḥ //
MS, 1, 10, 1, 22.0 marudbhyo gṛhamedhebhyaḥ sarvāsāṃ dugdhe sāyam odanam //
MS, 1, 10, 1, 24.0 marudbhyaḥ krīḍibhyaḥ sākaṃ raśmibhiḥ saptakapālaḥ //
MS, 1, 10, 2, 2.1 praghāsyān havāmahe maruto yajñavāhasaḥ /
MS, 1, 10, 2, 3.2 mahī cidyasya mīḍhuṣo yavyā haviṣmato maruto vandate gīḥ //
MS, 1, 10, 6, 15.0 taṃ maruto 'bhyakāmayanta //
MS, 1, 10, 6, 20.0 sapta hi marutaḥ //
MS, 1, 10, 6, 21.0 viṇ marutaḥ //
MS, 1, 10, 10, 7.0 tasya maruto havyaṃ vyamathnata //
MS, 1, 10, 13, 35.0 viṇ marutaḥ //
MS, 1, 10, 14, 2.0 sa etābhir devatābhiḥ sayug bhūtvā marudbhir viśāgninānīkenopaplāyata //
MS, 1, 10, 14, 4.0 taṃ maruto 'dhyaiyanta //
MS, 1, 10, 14, 14.0 sa etaṃ marudbhyo bhāgaṃ niravapat //
MS, 1, 10, 14, 24.0 taṃ marutaḥ kṣurapavinā vyayuḥ //
MS, 1, 10, 15, 13.0 taṃ marudbhyo gṛhamedhebhyo 'juhavuḥ //
MS, 1, 10, 15, 14.0 paśavo vai maruto gṛhamedhāḥ //
MS, 1, 10, 16, 18.0 taṃ marutaḥ parikrīḍanta āsan //
MS, 1, 10, 16, 24.0 te marutaḥ krīḍīn krīḍato 'pāpaśyaṃs tajjitamanaso vā ima iti //
MS, 1, 10, 16, 31.0 taṃ marutaḥ krīḍayo 'dhyakrīḍan //
MS, 1, 11, 10, 1.0 agnir ekākṣarām udajayad aśvinau dvyakṣarāṃ viṣṇus tryakṣarāṃ somaś caturakṣarāṃ savitā pañcākṣarāṃ pūṣā ṣaḍakṣarāṃ marutaḥ saptākṣarāṃ bṛhaspatir aṣṭākṣarāṃ mitro navākṣarāṃ varuṇo daśākṣarām indrā ekādaśākṣarāṃ viśve devā dvādaśākṣarāṃ vasavas trayodaśākṣarāṃ rudrāś caturdaśākṣarām ādityāḥ pañcadaśākṣarām aditiḥ ṣoḍaśākṣarām //
MS, 1, 11, 10, 9.0 marutaḥ saptākṣarayā saptapadāṃ śakvarīm udajayan //
MS, 1, 11, 10, 26.0 marutaḥ saptākṣarayoṣṇiham udajayan //
MS, 1, 11, 10, 49.0 marudbhyaḥ saptākṣarāya chandase svāhā //
MS, 2, 1, 8, 10.0 agnir vā ito vṛṣṭim īṭṭe maruto 'mutaś cyāvayanti //
MS, 2, 1, 8, 37.0 agastyo vai marudbhya ukṣṇaḥ praukṣat //
MS, 2, 1, 8, 43.0 sapta hi marutaḥ //
MS, 2, 1, 8, 44.0 viṇ marutaḥ //
MS, 2, 1, 9, 23.0 viṇ marutaḥ //
MS, 2, 1, 9, 28.0 devaviśā vai marutaḥ //
MS, 2, 2, 1, 33.0 preta marutaḥ svatavasa enā viśpatyāmuṃ rājānam abhīti //
MS, 2, 2, 3, 36.0 viṇ marutaḥ //
MS, 2, 2, 6, 1.6 agnir vasubhiḥ somo rudrair indro marudbhir varuṇa ādityaiḥ /
MS, 2, 3, 4, 14.1 ghṛtasya panthām amṛtasya nābhim indreṇa dattaṃ prayataṃ marudbhiḥ /
MS, 2, 3, 7, 9.0 marutāṃ śakvarī //
MS, 2, 4, 7, 6.1 udīrayatā marutaḥ samudrato divo vṛṣṭiṃ varṣayatā purīṣiṇaḥ /
MS, 2, 4, 8, 33.0 agnir vā ito vṛṣṭim īṭṭe maruto 'mutaś cyāvayanti //
MS, 2, 5, 7, 17.0 tato yo 'tyakṣarat tam agniś ca marutaś ca //
MS, 2, 5, 7, 56.0 maruto 'mutaś cyāvayanti //
MS, 2, 5, 7, 64.0 pṛśnimātaro hi marutaḥ //
MS, 2, 5, 10, 24.1 namo mahimne cakṣuṣe marutāṃ pitas tad ahaṃ gṛṇe te /
MS, 2, 5, 10, 28.1 tvāṃ gāvo 'vṛṇata rājyāya tvāṃ vardhanti marutaḥ svarkāḥ /
MS, 2, 6, 3, 19.0 ye devāḥ paścātsado marunnetrā rakṣohaṇas te no 'vantu //
MS, 2, 6, 3, 33.0 marudbhyaḥ paścātsadbhyaḥ svāhā //
MS, 2, 6, 7, 17.0 marutām ojaḥ stha //
MS, 2, 6, 11, 2.5 marutāṃ prasave jaya /
MS, 2, 6, 12, 4.4 marutāṃ balāya svāhā //
MS, 2, 7, 12, 11.1 śunaṃ naro lāṅgalenānaḍudbhir bhagaḥ phālaiḥ sīrapatir marudbhiḥ /
MS, 2, 7, 12, 13.1 ghṛtena sītā madhunā samajyatāṃ viśvair devair anumatā marudbhiḥ /
MS, 2, 8, 3, 2.47 maruto devatā /
MS, 2, 8, 5, 27.0 marutām ādhipatyam //
MS, 2, 8, 9, 33.0 marutas te devā adhipatayaḥ //
MS, 2, 8, 14, 1.8 marutas te goptāraḥ /
MS, 2, 10, 1, 1.2 tāṃ nā iṣam ūrjaṃ dhatta marutaḥ saṃrarāṇāḥ /
MS, 2, 10, 4, 11.2 devasenānām abhibhañjatīnāṃ jayantīnāṃ maruto yantu madhye //
MS, 2, 10, 4, 12.1 indrasya vṛṣṇo varuṇasya rājña ādityānāṃ marutāṃ śardha ugram /
MS, 2, 11, 1, 15.0 mitāsaś ca saṃmitāso na ūtaye sabharaso maruto yajñe asmin //
MS, 2, 11, 1, 16.0 indraṃ daivīr viśo maruto 'nuvartmānaḥ //
MS, 2, 11, 1, 17.0 yathendraṃ daivīr viśo maruto 'nuvartmāno 'bhavann evam imaṃ yajamānaṃ daivīś ca viśo mānuṣīś cānuvartmāno bhavantu //
MS, 2, 11, 5, 32.0 marutaś ca mā indraś ca me //
MS, 2, 12, 1, 1.1 viśve no adya maruto viśva ūtī viśve bhavantv agnayaḥ samiddhāḥ /
MS, 2, 12, 2, 16.0 tasya maruto 'psarasā ojo nāma //
MS, 2, 12, 3, 1.5 māruto 'si marutāṃ gaṇaḥ /
MS, 2, 13, 20, 13.0 maruto devatā //
MS, 2, 13, 22, 3.2 ajuṣanta maruto yajñam etaṃ vṛṣṭidyāvānam amṛtaṃ svarvidam //
MS, 3, 11, 11, 8.1 tisro devīr iḍā mahī bhāratī maruto viśaḥ /
MS, 3, 11, 12, 5.1 hemantena ṛtunā devās triṇave marutaḥ stutam /
MS, 3, 16, 1, 1.1 mā no mitro varuṇo aryamāyur indra ṛbhukṣā marutaḥ parikśan /
MS, 3, 16, 3, 13.1 indrasya vajro marutām anīkaṃ mitrasya garbho varuṇasya nābhiḥ /
MS, 3, 16, 5, 11.1 marutāṃ manve adhi no bruvantu premāṃ vācaṃ viśvām avantu viśve /
MS, 3, 16, 5, 12.2 staumi devān maruto nāthito johavīmi te no muñcantv enasaḥ //
Mānavagṛhyasūtra
MānGS, 2, 8, 6.9 viśva ādityā vasavaśca sarve rudrā goptāro marutaśca santu /
MānGS, 2, 15, 6.12 svasti naḥ pathyākṛteṣu yoniṣu svasti rāye maruto dadhātu naḥ /
Nirukta
N, 1, 5, 23.0 agastya indrāya havir nirūpya marudbhyaḥ saṃpraditsāṃcakāra //
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 5.0 maruto napāto 'pāṃ kṣayāḥ parvatānāṃ kakubhaḥ śyenā ajirā endraṃ vagnunā vahata ghoṣeṇāmīvāṃ cātayadhvaṃ yuktā stha vahata //
PB, 6, 10, 10.0 marutvate ca matsara iti maruto vai devānāṃ viśo viśam evāsmā anu niyunakty anapakrāmukāsmād viḍ bhavati //
PB, 14, 12, 9.0 māsā vai raśmayo maruto raśmayo maruto vai devānāṃ bhūyiṣṭhā bhūyiṣṭhā asāmeti vai sattram āsate bhūyiṣṭhā eva bhavantyṛtumanti pūrvāṇyahāny anṛtavaḥ chandomā yad etat sāma bhavati tenaitāny ahāny ṛtumanti bhavanti //
PB, 14, 12, 9.0 māsā vai raśmayo maruto raśmayo maruto vai devānāṃ bhūyiṣṭhā bhūyiṣṭhā asāmeti vai sattram āsate bhūyiṣṭhā eva bhavantyṛtumanti pūrvāṇyahāny anṛtavaḥ chandomā yad etat sāma bhavati tenaitāny ahāny ṛtumanti bhavanti //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 10.1 agnir bhūtānām adhipatiḥ sa māvatv indro jyeṣṭhānāṃ yamaḥ pṛthivyā vāyur antarikṣasya sūryo divaś candramā nakṣatrāṇāṃ bṛhaspatir brahmaṇo mitraḥ satyānāṃ varuṇo 'pāṃ samudraḥ srotyānām annaṃ sāmrājyānām adhipatis tanmāvatu soma oṣadhīnāṃ savitā prasavānāṃ rudraḥ paśūnāṃ tvaṣṭā rūpāṇāṃ viṣṇuḥ parvatānāṃ maruto gaṇānām adhipatayas te māvantu pitaraḥ pitāmahāḥ pare 'vare tatāstatāmahāḥ /
PārGS, 2, 6, 16.1 udyan bhrājabhṛṣṇur indro marudbhir asthāt prātaryāvabhir asthād daśasanir asi daśasaniṃ mā kurv āvidaṃ mā gamaya /
PārGS, 2, 6, 16.2 udyan bhrājabhṛṣṇur indro marudbhirasthād divāyāvabhir asthācchatasanirasi śatasaniṃ mā kurv āvidaṃ mā gamaya /
PārGS, 2, 6, 16.3 udyan bhrājabhṛṣṇur indro marudbhir asthāt sāyaṃyāvabhir asthāt sahasrasanirasi sahasrasaniṃ mā kurv āvidaṃ mā gamayeti //
PārGS, 2, 13, 2.0 indraṃ parjanyamaśvinau maruta udalākāśyapaṃ svātikārīṃ sītām anumatiṃ ca dadhnā taṇḍulair gandhair akṣatair iṣṭvānaḍuho madhughṛte prāśayet //
PārGS, 2, 15, 3.0 prāśanānte marudbhyo baliṃ haraty ahutādo maruta iti śruteḥ //
PārGS, 2, 15, 3.0 prāśanānte marudbhyo baliṃ haraty ahutādo maruta iti śruteḥ //
PārGS, 2, 15, 4.0 āśvattheṣu palāśeṣu maruto 'śvatthe tasthur iti vacanāt //
PārGS, 3, 1, 6.2 yavaṃ sarasvatyā adhi vanāya cakṛṣuḥ indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsanmarutaḥ sudānava iti //
PārGS, 3, 3, 6.5 viśve ādityā vasavaśca devā rudrā goptāro marutaśca santu /
PārGS, 3, 12, 10.1 athopatiṣṭhate saṃ mā siñcantu marutaḥ samindraḥ saṃ bṛhaspatiḥ /
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 12.9 maruto 'dbhir agnim atamayan /
TB, 1, 2, 1, 7.7 maruto 'dbhis tamayitvā /
Taittirīyasaṃhitā
TS, 1, 8, 3, 6.1 maruto yajñavāhasaḥ //
TS, 1, 8, 3, 7.3 mahī hy asya mīḍhuṣo yavyā haviṣmato maruto vandate gīḥ /
TS, 1, 8, 4, 2.1 marudbhyaḥ sāṃtapanebhyo madhyandine carum //
TS, 1, 8, 4, 3.1 marudbhyo gṛhamedhibhyaḥ sarvāsāṃ dugdhe sāyaṃ carum //
TS, 1, 8, 4, 12.1 marudbhyaḥ krīḍibhyaḥ puroḍāśaṃ saptakapālaṃ nirvapati //
TS, 2, 1, 6, 2.7 annaṃ vai marutaḥ /
TS, 2, 1, 6, 2.8 maruta eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 11, 1.3 maruto yaddha vo divaḥ /
TS, 2, 1, 11, 1.6 agnim mitraṃ varuṇaṃ sātaye bhagaṃ dyāvāpṛthivī marutaḥ svastaye /
TS, 2, 1, 11, 2.2 ā yat tṛpan maruto vāvaśānāḥ /
TS, 2, 1, 11, 2.6 indro marudbhir ṛtudhā kṛṇotv ādityair no varuṇaḥ saṃ śiśātu /
TS, 2, 1, 11, 3.2 sam indro marudbhir yajñiyaiḥ sam ādityair no varuṇo ajijñipat /
TS, 2, 1, 11, 3.3 yathādityā vasubhiḥ saṃbabhūvur marudbhī rudrāḥ samajānatābhi /
TS, 2, 2, 5, 7.1 maruto vai devānāṃ viśo devaviśenaivāsmai manuṣyaviśam avarunddhe /
TS, 2, 2, 5, 7.2 saptakapālo bhavati saptagaṇā vai maruto gaṇaśa evāsmai sajātān avarunddhe /
TS, 2, 2, 11, 1.2 indraṃ caiva marutaś ca svena bhāgadheyenopadhāvati /
TS, 2, 2, 11, 1.8 saptagaṇā vai marutaḥ /
TS, 2, 2, 11, 2.6 maruto yajeti /
TS, 2, 2, 11, 2.8 marudbhyo 'nubrūhīty āśrāvya brūyāt /
TS, 2, 2, 11, 4.4 pṛśniyai dugdhe praiyaṃgavaṃ caruṃ nirvapen marudbhyo grāmakāmaḥ /
TS, 2, 2, 11, 4.5 pṛśniyai vai payaso maruto jātāḥ pṛśniyai priyaṃgavaḥ /
TS, 2, 2, 11, 4.7 maruta eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 11, 5.6 te 'nyonyasmai jyaiṣṭhyāyātiṣṭhamānāś caturdhā vyakrāmann agnir vasubhiḥ somo rudrair indro marudbhir varuṇa ādityaiḥ /
TS, 3, 1, 9, 2.2 viśve devā maruta indro asmān asmin dvitīye savane na jahyuḥ /
TS, 5, 2, 12, 4.2 ahorātrāṇi maruto viliṣṭaṃ sūdayantu te //
TS, 5, 3, 4, 38.1 annam marutaḥ //
TS, 5, 4, 4, 6.0 tāṃ na iṣam ūrjaṃ dhatta marutaḥ saṃrarāṇā ity āha //
TS, 5, 4, 4, 8.0 annam marutaḥ //
TS, 5, 4, 7, 66.0 viṇ marutaḥ //
TS, 5, 4, 7, 73.0 maruto vai devānāṃ viśaḥ //
TS, 5, 4, 7, 76.0 saptagaṇā vai marutaḥ //
TS, 6, 2, 2, 6.0 indro marudbhiḥ //
TS, 6, 5, 5, 1.0 indro marudbhiḥ sāṃvidyena mādhyaṃdine savane vṛtram ahan //
TS, 6, 6, 5, 28.0 viḍ vai marutaḥ //
Taittirīyāraṇyaka
TĀ, 2, 18, 1.1 katidhāvakīrṇī praviśati caturdhety āhur brahmavādino marutaḥ prāṇair indraṃ balena bṛhaspatiṃ brahmavarcasenāgnim evetareṇa sarveṇa tasyaitāṃ prāyaścittiṃ vidāṃcakāra sudevaḥ kāśyapaḥ //
TĀ, 2, 18, 4.1 saṃ mā siñcantu marutaḥ sam indraḥ saṃ bṛhaspatiḥ /
TĀ, 2, 18, 5.1 prati hāsmai marutaḥ prāṇān dadhati pratīndro balaṃ prati bṛhaspatir brahmavarcasaṃ praty agnir itaraḥ sarvaṃ sarvatanur bhūtvā sarvam āyur eti //
TĀ, 5, 4, 8.10 tasya maruto raśmayaḥ //
TĀ, 5, 4, 9.1 svāhā marudbhiḥ pariśrayasvety āha /
TĀ, 5, 5, 2.3 dyutānas tvā māruto marudbhir uttarato rocayatv ānuṣṭubhena chandasety āha /
TĀ, 5, 5, 2.4 dyutāna evainaṃ māruto marudbhir uttarato rocayaty ānuṣṭubhena chandasā /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 9, 3.0 uddhanyamānamiti madhyapūrvāparayamāgninirṛtisomeśānamaruto barhiṣā khanati //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 17, 5.0 soma oṣadhīnāṃ savitā prasavānāṃ rudraḥ paśūnāṃ tvaṣṭā rūpāṇāṃ viṣṇuḥ parvatānāṃ maruto gaṇānāmadhipatayaste māvantu pitaraḥ pitāmahāḥ pare 'vara ity aṣṭādaśāgnir bhūtādayo 'bhyātānāḥ //
VaikhGS, 2, 8, 1.0 agniṣ ṭa āyuriti daṇḍamindro marudbhir iti śarāvaṃ kaṭhinaṃ vā bhaikṣapātraṃ dadyāt //
VaikhGS, 3, 7, 9.0 pratidvāraṃ pūrvāntam uttarāntaṃ vā bhuvaṃgayor marudbhya iti //
Vaitānasūtra
VaitS, 2, 2, 8.1 indrasyaujo marutām anīkam iti ratham abhi hutvā vanaspate vīḍvaṅga ity ātiṣṭhati //
VaitS, 2, 4, 13.1 āgneyaṃ saumyaṃ sāvitraṃ sārasvataṃ pauṣṇaṃ mārutaṃ vaiśvadevaṃ dyāvāpṛthivīyam agnir vanaspatīnām somo vīrudhām savitā prasavānām sarasvati vrateṣu prapathe pathāṃ marutaḥ parvatānāṃ viśve devā mama dyāvāpṛthivī dātrāṇām iti //
VaitS, 2, 5, 2.2 madhyaṃdine sāṃtapanānāṃ marutāṃ sāṃtapanā idam iti /
VaitS, 2, 5, 5.1 krīḍināṃ marutāṃ kṛṣṇaṃ niyānam iti //
VaitS, 3, 10, 1.1 marutaḥ potrād iti prathamottamābhyāṃ potā /
VaitS, 5, 3, 16.1 sāmagānāya preṣito bṛhad indrāya gāyata maruto vṛtrahantamam /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 16.7 marutāṃ pṛṣatīr gaccha vaśā pṛśnir bhūtvā divaṃ gaccha tato no vṛṣṭim āvaha /
VSM, 2, 22.1 saṃ barhir aṅktāṃ haviṣā ghṛtena sam ādityair vasubhiḥ saṃ marudbhiḥ /
VSM, 3, 44.1 praghāsino havāmahe marutaś ca riśādasaḥ /
VSM, 3, 46.2 mahaś cid yasya mīḍhuṣo yavyā haviṣmato maruto vandate gīḥ //
VSM, 7, 36.5 upayāmagṛhīto 'si marutāṃ tvaujase //
VSM, 7, 37.1 sajoṣā indra sagaṇo marudbhiḥ somaṃ piba vṛtrahā śūra vidvān /
VSM, 8, 31.1 maruto yasya hi kṣaye pāthā divo vimahasaḥ /
VSM, 8, 55.1 indraś ca marutaś ca krayāyopotthitaḥ /
VSM, 9, 8.2 yuñjantu tvā maruto viśvavedasa ā te tvaṣṭā patsu javaṃ dadhātu //
VSM, 9, 32.3 marutaḥ saptākṣareṇa sapta grāmyān paśūn udajayaṃs tān ujjeṣam /
VSM, 9, 35.5 mitrāvaruṇanetrebhyo vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ svāhā /
VSM, 9, 36.4 ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā /
VSM, 10, 21.4 marutāṃ prasavena jaya /
VSM, 10, 23.3 marutām ojase svāhā /
VSM, 12, 70.1 ghṛtena sītā madhunā samajyatāṃ viśvair devair anumatā marudbhiḥ /
VSM, 14, 20.8 maruto devatā /
VSM, 14, 25.2 ādityānāṃ bhāgo 'si marutām ādhipatyaṃ garbhā spṛtāḥ pañcaviṃśa stomaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 5, 5, 8.9 indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsan marutaḥ sudānavaḥ /
VārŚS, 1, 7, 3, 3.0 agnaye 'nīkavate prātar aṣṭākapālo marudbhyaḥ sāṃtapanebhyo madhyandine carur marudbhyo gṛhamedhebhyaḥ sarvāsāṃ dugdhe sāyam odana indrasya niṣkāṣaḥ //
VārŚS, 1, 7, 3, 3.0 agnaye 'nīkavate prātar aṣṭākapālo marudbhyaḥ sāṃtapanebhyo madhyandine carur marudbhyo gṛhamedhebhyaḥ sarvāsāṃ dugdhe sāyam odana indrasya niṣkāṣaḥ //
VārŚS, 1, 7, 3, 23.0 marudbhyaḥ krīḍibhyaḥ sākaṃ raśmibhiḥ saptakapālaṃ nirvapet pracared vā //
VārŚS, 2, 1, 8, 1.5 dhruvā ca pṛthivī ca savitur marutāṃ varuṇasya te te 'dhipatayas te yaṃ dviṣmo yaśca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 2, 2, 3, 2.1 nitānas tvā māruto marudbhir uttarataḥ pātu /
VārŚS, 3, 2, 5, 21.4 iti udīrayatā marutaḥ /
VārŚS, 3, 3, 2, 20.0 marutām ojaḥ sthety apṛṣṭhe //
VārŚS, 3, 3, 2, 55.0 marutāṃ prasave jayety āruhya japati //
Āpastambaśrautasūtra
ĀpŚS, 6, 30, 20.2 etam u tyaṃ madhunā saṃyutaṃ yavaṃ sarasvatyā adhi manāv acarkṛṣuḥ indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsan marutaḥ sudānava iti yajamānabhāgaṃ prāśnāti /
ĀpŚS, 18, 13, 7.1 marutām oja stheti yāḥ pratīpaṃ gacchanti /
ĀpŚS, 18, 17, 5.1 marutāṃ prasave jeṣam iti prayāti //
ĀpŚS, 19, 13, 7.1 aparaṃ caturgṛhītaṃ vasūnāṃ tvādhītena rudrāṇām ūrmyādityānāṃ tejasā viśveṣāṃ devānāṃ kratunā marutām emnā juhomi svāheti //
ĀpŚS, 19, 19, 15.2 maruto yajeti mārutī yājyā /
ĀpŚS, 19, 19, 15.3 marudbhyo 'nubrūhīti mārutī puronuvākyā /
ĀpŚS, 19, 20, 10.1 ye kṛṣṇās tān kṛṣṇājina upanahya nidhāya haviṣkṛtā vācaṃ visṛjyopa preta marutaḥ sudānava iti yajamānam abhyaiti //
ĀpŚS, 19, 25, 17.1 agnīn anvādhāyāpareṇāhavanīyaṃ dakṣiṇātikramyopaviśya yajamāno mārutam asi marutām oja iti kṛṣṇaṃ vāsaḥ kṛṣṇatūṣaṃ paridhatte //
ĀpŚS, 19, 25, 18.1 ramayata marutaḥ śyenamāyinam iti paścādvātaṃ pratimīvati //
ĀpŚS, 20, 14, 10.2 marudbhyaḥ sāṃtapanebhyaḥ savātyān /
ĀpŚS, 20, 14, 10.3 marudbhyo gṛhamedhibhyo bāṣkān /
ĀpŚS, 20, 14, 10.4 marudbhyaḥ krīḍibhyaḥ saṃsṛṣṭān /
ĀpŚS, 20, 14, 10.5 marudbhyaḥ svatavadbhyo 'nusṛṣṭān //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 4, 14.8 viśva ādityā vasavaś ca devā rudrā goptāro marutaḥ sadantu /
ĀśvGS, 3, 5, 7.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāmaṃ te viśvaṃ bhuvanam adhiśritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañ śṛtaṃ havir iti dvyṛcāḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 7, 2.0 tad devasya ghṛtena dyāvāpṛthivī iti tisro 'naśvo jātaḥ parāvato ya iti vaiśvadevaṃ vaiśvānarāya dhiṣaṇāṃ dhārāvarā marutas tvam agne prathamo aṅgirā ity āgnimārutaṃ caturthasya ugro jajña iti niṣkevalyam //
ĀśvŚS, 9, 6, 2.0 grahāntarukthyaś ced agne marudbhir ṛkvabhiḥ pā indrāvaruṇābhyāṃ matsvendrābṛhaspatibhyām indrāviṣṇubhyāṃ sajūr ity āgnimārute purastāt paridhānīyāyā āvapeta //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 2, 16.1 paśuśrapaṇa evainam marudbhyo juhuyāt /
ŚBM, 4, 5, 2, 16.2 ahutādo vai devānām maruto viḍ ahutamivaitad yad aśṛto garbha āhavanīyād vā eṣa āhṛto bhavati paśuśrapaṇastathāha na bahirdhā yajñādbhavati na pratyakṣamivāhavanīye devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 2, 16.2 ahutādo vai devānām maruto viḍ ahutamivaitad yad aśṛto garbha āhavanīyād vā eṣa āhṛto bhavati paśuśrapaṇastathāha na bahirdhā yajñādbhavati na pratyakṣamivāhavanīye devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 2, 16.2 ahutādo vai devānām maruto viḍ ahutamivaitad yad aśṛto garbha āhavanīyād vā eṣa āhṛto bhavati paśuśrapaṇastathāha na bahirdhā yajñādbhavati na pratyakṣamivāhavanīye devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 2, 17.2 prathamāvaśānteṣv aṅgāreṣv etaṃ soṣṇīṣaṃ garbhamādatte taṃ prāṅ tiṣṭhañjuhoti mārutyarcā maruto yasya hi kṣaye pāthā divo vimahasaḥ sa sugopātamo jana iti na svāhākaroty ahutādo vai devānām maruto viḍ ahutamivaitad yad asvāhākṛtaṃ devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 2, 17.2 prathamāvaśānteṣv aṅgāreṣv etaṃ soṣṇīṣaṃ garbhamādatte taṃ prāṅ tiṣṭhañjuhoti mārutyarcā maruto yasya hi kṣaye pāthā divo vimahasaḥ sa sugopātamo jana iti na svāhākaroty ahutādo vai devānām maruto viḍ ahutamivaitad yad asvāhākṛtaṃ devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 2, 17.2 prathamāvaśānteṣv aṅgāreṣv etaṃ soṣṇīṣaṃ garbhamādatte taṃ prāṅ tiṣṭhañjuhoti mārutyarcā maruto yasya hi kṣaye pāthā divo vimahasaḥ sa sugopātamo jana iti na svāhākaroty ahutādo vai devānām maruto viḍ ahutamivaitad yad asvāhākṛtaṃ devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 2, 17.2 prathamāvaśānteṣv aṅgāreṣv etaṃ soṣṇīṣaṃ garbhamādatte taṃ prāṅ tiṣṭhañjuhoti mārutyarcā maruto yasya hi kṣaye pāthā divo vimahasaḥ sa sugopātamo jana iti na svāhākaroty ahutādo vai devānām maruto viḍ ahutamivaitad yad asvāhākṛtaṃ devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 5, 1, 3, 3.1 atha marudbhya ujjeṣebhyaḥ /
ŚBM, 5, 1, 3, 3.2 vaśām pṛśnimālabhata iyaṃ vai vaśā pṛśnir yad idam asyām mūli cāmūlaṃ cānnādyam pratiṣṭhitaṃ teneyaṃ vaśā pṛśnirannaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ viśo vai maruto 'nnaṃ vai viśa ujjeṣebhya ityujjityā eva durvede ujjeṣavatyau yājyānuvākye yadyujjeṣavatyau na vindedapi ye eva ke ca mārutyau syātāṃ durvedo eva vaśā pṛśniryadi vaśām pṛśniṃ na vindedapi yaiva kā ca vaśā syāt //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 2, 1, 17.2 sa yad evādo 'śvatthe tiṣṭhata indro maruta upāmantrayata tasmād āśvattheṣu palāśeṣūpanaddhā bhavanti viśo 'nūdasyanti viśo vai maruto 'nnaṃ viśas tasmād viśo 'nūdasyanti saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 2, 1, 17.2 sa yad evādo 'śvatthe tiṣṭhata indro maruta upāmantrayata tasmād āśvattheṣu palāśeṣūpanaddhā bhavanti viśo 'nūdasyanti viśo vai maruto 'nnaṃ viśas tasmād viśo 'nūdasyanti saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 2, 4, 5.2 agninetrebhyo devebhyaḥ puraḥsadbhyaḥ svāhetyatha dakṣiṇārdhye juhoti yamanetrebhyo devebhyo dakṣiṇāsadbhyaḥ svāhety atha paścārdhye juhoti viśvadevanetrebhyo devebhyaḥ paścātsadbhyaḥ svāhety athottarārdhye juhoti mitrāvaruṇanetrebhyo vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ svāhetyatha madhye juhoti somanetrebhyo devebhya uparisadbhyo duvasvadbhyaḥ svāheti //
ŚBM, 5, 2, 4, 6.2 ye devā agninetrāḥ puraḥsadas tebhyaḥ svāhā ye devā yamanetrā dakṣiṇāsadas tebhyaḥ svāhā ye devā viśvadevanetrāḥ paścātsadas tebhyaḥ svāhā ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā ye devāḥ somanetrā uparisado duvasvantas tebhyaḥ svāheti tad yad evaṃ juhoti //
ŚBM, 5, 3, 1, 6.2 grāmaṇyo gṛhānparetya mārutaṃ saptakapālam puroḍāśaṃ nirvapati viśo vai maruto vaiśyo vai grāmaṇīs tasmānmāruto bhavaty etadvā asyaikaṃ ratnaṃ yadgrāmaṇīstasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya pṛṣangaurdakṣiṇā bhūmā vā etadrūpāṇāṃ yatpṛṣato gor viśo vai maruto bhūmo vai viṭ tasmātpṛṣangaurdakṣiṇā //
ŚBM, 5, 3, 1, 6.2 grāmaṇyo gṛhānparetya mārutaṃ saptakapālam puroḍāśaṃ nirvapati viśo vai maruto vaiśyo vai grāmaṇīs tasmānmāruto bhavaty etadvā asyaikaṃ ratnaṃ yadgrāmaṇīstasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya pṛṣangaurdakṣiṇā bhūmā vā etadrūpāṇāṃ yatpṛṣato gor viśo vai maruto bhūmo vai viṭ tasmātpṛṣangaurdakṣiṇā //
ŚBM, 5, 3, 5, 14.2 tena vaiśyo 'bhiṣiñcati sa yadevādo 'śvatthe tiṣṭhata indro maruta upāmantrayata tasmādāśvatthena vaiśyo 'bhiṣiñcatyetānyabhiṣecanīyāni pātrāṇi bhavanti //
ŚBM, 5, 4, 3, 8.2 marutām prasavena jayeti viśo vai maruto viśā vai tatkṣatriyo jayati yajjigīṣati tasmādāha marutām prasavena jayeti //
ŚBM, 5, 4, 3, 8.2 marutām prasavena jayeti viśo vai maruto viśā vai tatkṣatriyo jayati yajjigīṣati tasmādāha marutām prasavena jayeti //
ŚBM, 5, 4, 3, 8.2 marutām prasavena jayeti viśo vai maruto viśā vai tatkṣatriyo jayati yajjigīṣati tasmādāha marutām prasavena jayeti //
ŚBM, 5, 4, 3, 17.1 marutāmojase svāheti /
ŚBM, 5, 4, 3, 17.2 sa yadeva mārutaṃ rathasya tadevaitena prīṇāti catvāro 'śvā rathaḥ pañcamo dvau savyaṣṭhṛsārathī te sapta sapta sapta va māruto gaṇaḥ sarvamevaitena ratham prīṇāti viśo vai maruto viśamevāsyaitad rājyam abhivimucyate //
ŚBM, 5, 5, 2, 9.1 atha pṛṣatīṃ vicitragarbhām marudbhya ālabhate /
ŚBM, 5, 5, 2, 9.2 tasyā eṣaivāvṛd viśo vai maruto viśāmevainametadgarbhaṃ karoti tasyāṃ etādṛśyeva pṛṣatī vicitragarbhā dakṣiṇā //
ŚBM, 5, 5, 2, 10.2 tadetāveva santāvanyathevālabhante yāmadityā ālabhanta ādityebhyastāmālabhante sarvaṃ vā ādityāḥ sarvasyaivainametadgarbhaṃ karoti yām marudbhya ālabhante viśvebhyastāṃ devebhya ālabhante sarvaṃ vai viśve devāḥ sarvasyaivainametadgarbhaṃ karoti //
ŚBM, 10, 3, 2, 10.2 paṅktiś chando maruto devatāṣṭhīvantau //
ŚBM, 13, 4, 2, 16.0 sa āha devā āśāpālāḥ etaṃ devebhyo 'śvam medhāya prokṣitaṃ rakṣatety uktā mānuṣā āśāpālā athaite daivā āpyāḥ sādhyā anvādhyā marutas tam eta ubhaye devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tad yaṃ na pratyāvartayanty eṣa vā eṣa tapati ka u hyetam arhati pratyāvartayituṃ yaddhyenam pratyāvartayeyuḥ parāg evedaṃ sarvaṃ syāt tasmād apratyāvartayanto rakṣanti //
ŚBM, 13, 5, 4, 6.0 ete eva pūrve ahanī mahāvratam atirātras tena ha marutta āvikṣita īja āyogavo rājā tasya ha tato marutaḥ pariveṣṭāro 'gniḥ kṣattā viśve devāḥ sabhāsado babhūvus tad etad gāthayābhigītaṃ marutaḥ pariveṣṭāro maruttasyāvasangṛhe āvikṣitasyāgniḥ kṣattā viśve devāḥ sabhāsada iti maruto ha vai tasya pariveṣṭāro'gniḥ kṣattā viśve devāḥ sabhāsado bhavanti yo 'śvamedhena yajate //
ŚBM, 13, 5, 4, 6.0 ete eva pūrve ahanī mahāvratam atirātras tena ha marutta āvikṣita īja āyogavo rājā tasya ha tato marutaḥ pariveṣṭāro 'gniḥ kṣattā viśve devāḥ sabhāsado babhūvus tad etad gāthayābhigītaṃ marutaḥ pariveṣṭāro maruttasyāvasangṛhe āvikṣitasyāgniḥ kṣattā viśve devāḥ sabhāsada iti maruto ha vai tasya pariveṣṭāro'gniḥ kṣattā viśve devāḥ sabhāsado bhavanti yo 'śvamedhena yajate //
ŚBM, 13, 5, 4, 6.0 ete eva pūrve ahanī mahāvratam atirātras tena ha marutta āvikṣita īja āyogavo rājā tasya ha tato marutaḥ pariveṣṭāro 'gniḥ kṣattā viśve devāḥ sabhāsado babhūvus tad etad gāthayābhigītaṃ marutaḥ pariveṣṭāro maruttasyāvasangṛhe āvikṣitasyāgniḥ kṣattā viśve devāḥ sabhāsada iti maruto ha vai tasya pariveṣṭāro'gniḥ kṣattā viśve devāḥ sabhāsado bhavanti yo 'śvamedhena yajate //
ŚBM, 13, 6, 2, 10.0 brahmaṇe brāhmaṇam ālabhate brahma vai brāhmaṇo brahmeva tad brahmaṇā samardhayati kṣatrāya rājanyaṃ kṣatram vai rājanyaḥ kṣatram eva tat kṣatreṇa samardhayati marudbhyo vaiśyaṃ viśo vai maruto viśam eva tad viśā samardhayati tapase śūdram tapo vai śūdras tapa eva tat tapasā samardhayaty evam etā devatā yathārūpam paśubhiḥ samardhayati tā enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 10.0 brahmaṇe brāhmaṇam ālabhate brahma vai brāhmaṇo brahmeva tad brahmaṇā samardhayati kṣatrāya rājanyaṃ kṣatram vai rājanyaḥ kṣatram eva tat kṣatreṇa samardhayati marudbhyo vaiśyaṃ viśo vai maruto viśam eva tad viśā samardhayati tapase śūdram tapo vai śūdras tapa eva tat tapasā samardhayaty evam etā devatā yathārūpam paśubhiḥ samardhayati tā enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 14, 9.0 pūṣṇe pathikṛte dhātre vidhātre marudbhyaś ceti dehalīṣu //
ŚāṅkhGS, 4, 5, 8.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāman te viśvaṃ bhuvanam adhi śritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañchṛtaṃ havir iti dvyṛcāḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 18, 21.0 prayajyavo maruto bhrājadṛṣṭaya iti mārutam //
ŚāṅkhĀ, 12, 3, 2.2 tvayā praṇuttān maghavann amitrān śūra riṣantaṃ maruto 'nuyantu //
ŚāṅkhĀ, 12, 3, 3.1 tvāṃ rudrair hetibhiḥ pinvamānā indraṃ manvānā maruto juṣanta /
Ṛgveda
ṚV, 1, 15, 2.1 marutaḥ pibata ṛtunā potrād yajñam punītana /
ṚV, 1, 19, 1.2 marudbhir agna ā gahi //
ṚV, 1, 19, 2.2 marudbhir agna ā gahi //
ṚV, 1, 19, 3.2 marudbhir agna ā gahi //
ṚV, 1, 19, 4.2 marudbhir agna ā gahi //
ṚV, 1, 19, 5.2 marudbhir agna ā gahi //
ṚV, 1, 19, 6.2 marudbhir agna ā gahi //
ṚV, 1, 19, 7.2 marudbhir agna ā gahi //
ṚV, 1, 19, 8.2 marudbhir agna ā gahi //
ṚV, 1, 19, 9.2 marudbhir agna ā gahi //
ṚV, 1, 23, 8.1 indrajyeṣṭhā marudgaṇā devāsaḥ pūṣarātayaḥ /
ṚV, 1, 23, 10.1 viśvān devān havāmahe marutaḥ somapītaye /
ṚV, 1, 23, 11.1 jayatām iva tanyatur marutām eti dhṛṣṇuyā /
ṚV, 1, 23, 12.2 maruto mṛḍayantu naḥ //
ṚV, 1, 31, 1.2 tava vrate kavayo vidmanāpaso 'jāyanta maruto bhrājadṛṣṭayaḥ //
ṚV, 1, 37, 12.1 maruto yaddha vo balaṃ janāṁ acucyavītana /
ṚV, 1, 37, 13.1 yaddha yānti marutaḥ saṃ ha bruvate 'dhvann ā /
ṚV, 1, 38, 3.1 kva vaḥ sumnā navyāṃsi marutaḥ kva suvitā /
ṚV, 1, 38, 10.1 adha svanān marutāṃ viśvam ā sadma pārthivam /
ṚV, 1, 38, 11.1 maruto vīḍupāṇibhiś citrā rodhasvatīr anu /
ṚV, 1, 39, 1.2 kasya kratvā marutaḥ kasya varpasā kaṃ yātha kaṃ ha dhūtayaḥ //
ṚV, 1, 39, 5.2 pro ārata maruto durmadā iva devāsaḥ sarvayā viśā //
ṚV, 1, 39, 8.1 yuṣmeṣito maruto martyeṣita ā yo no abhva īṣate /
ṚV, 1, 39, 9.2 asāmibhir maruta ā na ūtibhir gantā vṛṣṭiṃ na vidyutaḥ //
ṚV, 1, 39, 10.2 ṛṣidviṣe marutaḥ parimanyava iṣuṃ na sṛjata dviṣam //
ṚV, 1, 40, 1.2 upa pra yantu marutaḥ sudānava indra prāśūr bhavā sacā //
ṚV, 1, 40, 2.2 suvīryam maruta ā svaśvyaṃ dadhīta yo va ācake //
ṚV, 1, 44, 14.1 śṛṇvantu stomam marutaḥ sudānavo 'gnijihvā ṛtāvṛdhaḥ /
ṚV, 1, 52, 9.2 yan mānuṣapradhanā indram ūtayaḥ svar nṛṣāco maruto 'madann anu //
ṚV, 1, 52, 15.1 ārcann atra marutaḥ sasminn ājau viśve devāso amadann anu tvā /
ṚV, 1, 64, 1.1 vṛṣṇe śardhāya sumakhāya vedhase nodhaḥ suvṛktim pra bharā marudbhyaḥ /
ṚV, 1, 64, 6.1 pinvanty apo marutaḥ sudānavaḥ payo ghṛtavad vidatheṣv ābhuvaḥ /
ṚV, 1, 64, 9.2 ā vandhureṣv amatir na darśatā vidyun na tasthau maruto ratheṣu vaḥ //
ṚV, 1, 64, 11.2 makhā ayāsaḥ svasṛto dhruvacyuto dudhrakṛto maruto bhrājadṛṣṭayaḥ //
ṚV, 1, 64, 13.1 pra nū sa martaḥ śavasā janāṁ ati tasthau va ūtī maruto yam āvata /
ṚV, 1, 64, 14.1 carkṛtyam marutaḥ pṛtsu duṣṭaraṃ dyumantaṃ śuṣmam maghavatsu dhattana /
ṚV, 1, 64, 15.1 nū ṣṭhiram maruto vīravantam ṛtīṣāhaṃ rayim asmāsu dhatta /
ṚV, 1, 85, 1.2 rodasī hi marutaś cakrire vṛdhe madanti vīrā vidatheṣu ghṛṣvayaḥ //
ṚV, 1, 85, 4.2 manojuvo yan maruto ratheṣv ā vṛṣavrātāsaḥ pṛṣatīr ayugdhvam //
ṚV, 1, 85, 5.1 pra yad ratheṣu pṛṣatīr ayugdhvaṃ vāje adrim maruto raṃhayantaḥ /
ṚV, 1, 85, 6.2 sīdatā barhir uru vaḥ sadas kṛtam mādayadhvam maruto madhvo andhasaḥ //
ṚV, 1, 85, 8.2 bhayante viśvā bhuvanā marudbhyo rājāna iva tveṣasaṃdṛśo naraḥ //
ṚV, 1, 85, 10.2 dhamanto vāṇam marutaḥ sudānavo made somasya raṇyāni cakrire //
ṚV, 1, 85, 12.2 asmabhyaṃ tāni maruto vi yanta rayiṃ no dhatta vṛṣaṇaḥ suvīram //
ṚV, 1, 86, 1.1 maruto yasya hi kṣaye pāthā divo vimahasaḥ /
ṚV, 1, 86, 2.2 marutaḥ śṛṇutā havam //
ṚV, 1, 86, 6.1 pūrvībhir hi dadāśima śaradbhir maruto vayam /
ṚV, 1, 86, 7.1 subhagaḥ sa prayajyavo maruto astu martyaḥ /
ṚV, 1, 87, 2.1 upahvareṣu yad acidhvaṃ yayiṃ vaya iva marutaḥ kenacit pathā /
ṚV, 1, 88, 1.1 ā vidyunmadbhir marutaḥ svarkai rathebhir yāta ṛṣṭimadbhir aśvaparṇaiḥ /
ṚV, 1, 88, 3.2 yuṣmabhyaṃ kam marutaḥ sujātās tuvidyumnāso dhanayante adrim //
ṚV, 1, 88, 5.1 etat tyan na yojanam aceti sasvar ha yan maruto gotamo vaḥ /
ṚV, 1, 88, 6.1 eṣā syā vo maruto 'nubhartrī prati ṣṭobhati vāghato na vāṇī /
ṚV, 1, 89, 7.1 pṛṣadaśvā marutaḥ pṛśnimātaraḥ śubhaṃyāvāno vidatheṣu jagmayaḥ /
ṚV, 1, 90, 4.1 vi naḥ pathaḥ suvitāya ciyantv indro marutaḥ /
ṚV, 1, 94, 12.1 ayam mitrasya varuṇasya dhāyase 'vayātām marutāṃ heḍo adbhutaḥ /
ṚV, 1, 101, 9.2 adhā niyutvaḥ sagaṇo marudbhir asmin yajñe barhiṣi mādayasva //
ṚV, 1, 101, 11.1 marutstotrasya vṛjanasya gopā vayam indreṇa sanuyāma vājam /
ṚV, 1, 107, 2.2 indra indriyair maruto marudbhir ādityair no aditiḥ śarma yaṃsat //
ṚV, 1, 107, 2.2 indra indriyair maruto marudbhir ādityair no aditiḥ śarma yaṃsat //
ṚV, 1, 111, 4.1 ṛbhukṣaṇam indram ā huva ūtaya ṛbhūn vājān marutaḥ somapītaye /
ṚV, 1, 114, 6.1 idam pitre marutām ucyate vacaḥ svādoḥ svādīyo rudrāya vardhanam /
ṚV, 1, 114, 9.1 upa te stomān paśupā ivākaraṃ rāsvā pitar marutāṃ sumnam asme /
ṚV, 1, 122, 1.2 divo astoṣy asurasya vīrair iṣudhyeva maruto rodasyoḥ //
ṚV, 1, 128, 5.1 kratvā yad asya taviṣīṣu pṛñcate 'gner aveṇa marutāṃ na bhojyeṣirāya na bhojyā /
ṚV, 1, 134, 4.3 ajanayo maruto vakṣaṇābhyo diva ā vakṣaṇābhyaḥ //
ṚV, 1, 136, 7.1 ūtī devānāṃ vayam indravanto maṃsīmahi svayaśaso marudbhiḥ /
ṚV, 1, 139, 8.3 asmāsu tan maruto yac ca duṣṭaraṃ didhṛtā yac ca duṣṭaram //
ṚV, 1, 142, 9.1 śucir deveṣv arpitā hotrā marutsu bhāratī /
ṚV, 1, 143, 5.1 na yo varāya marutām iva svanaḥ seneva sṛṣṭā divyā yathāśaniḥ /
ṚV, 1, 161, 14.1 divā yānti maruto bhūmyāgnir ayaṃ vāto antarikṣeṇa yāti /
ṚV, 1, 162, 1.1 mā no mitro varuṇo aryamāyur indra ṛbhukṣā marutaḥ pari khyan /
ṚV, 1, 165, 1.1 kayā śubhā savayasaḥ sanīᄆāḥ samānyā marutaḥ sam mimikṣuḥ /
ṚV, 1, 165, 2.1 kasya brahmāṇi jujuṣur yuvānaḥ ko adhvare maruta ā vavarta /
ṚV, 1, 165, 6.1 kva syā vo marutaḥ svadhāsīd yan mām ekaṃ samadhattāhihatye /
ṚV, 1, 165, 7.2 bhūrīṇi hi kṛṇavāmā śaviṣṭhendra kratvā maruto yad vaśāma //
ṚV, 1, 165, 8.1 vadhīṃ vṛtram maruta indriyeṇa svena bhāmena taviṣo babhūvān /
ṚV, 1, 165, 10.2 ahaṃ hy ugro maruto vidāno yāni cyavam indra id īśa eṣām //
ṚV, 1, 165, 11.1 amandan mā maruta stomo atra yan me naraḥ śrutyam brahma cakra /
ṚV, 1, 165, 12.2 saṃcakṣyā marutaś candravarṇā acchānta me chadayāthā ca nūnam //
ṚV, 1, 165, 13.1 ko nv atra maruto māmahe vaḥ pra yātana sakhīṃr acchā sakhāyaḥ /
ṚV, 1, 165, 14.2 o ṣu vartta maruto vipram acchemā brahmāṇi jaritā vo arcat //
ṚV, 1, 165, 15.1 eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ /
ṚV, 1, 166, 1.2 aidheva yāman marutas tuviṣvaṇo yudheva śakrās taviṣāṇi kartana //
ṚV, 1, 166, 3.2 ukṣanty asmai maruto hitā iva purū rajāṃsi payasā mayobhuvaḥ //
ṚV, 1, 166, 6.1 yūyaṃ na ugrā marutaḥ sucetunāriṣṭagrāmāḥ sumatim pipartana /
ṚV, 1, 166, 8.1 śatabhujibhis tam abhihruter aghāt pūrbhī rakṣatā maruto yam āvata /
ṚV, 1, 166, 9.1 viśvāni bhadrā maruto ratheṣu vo mithaspṛdhyeva taviṣāṇy āhitā /
ṚV, 1, 166, 11.2 mandrāḥ sujihvāḥ svaritāra āsabhiḥ sammiślā indre marutaḥ pariṣṭubhaḥ //
ṚV, 1, 166, 12.1 tad vaḥ sujātā maruto mahitvanaṃ dīrghaṃ vo dātram aditer iva vratam /
ṚV, 1, 166, 13.1 tad vo jāmitvam marutaḥ pare yuge purū yacchaṃsam amṛtāsa āvata /
ṚV, 1, 166, 14.1 yena dīrgham marutaḥ śūśavāma yuṣmākena parīṇasā turāsaḥ /
ṚV, 1, 166, 15.1 eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ /
ṚV, 1, 167, 2.1 ā no 'vobhir maruto yāntv acchā jyeṣṭhebhir vā bṛhaddivaiḥ sumāyāḥ /
ṚV, 1, 167, 4.1 parā śubhrā ayāso yavyā sādhāraṇyeva maruto mimikṣuḥ /
ṚV, 1, 167, 6.2 arko yad vo maruto haviṣmān gāyad gāthaṃ sutasomo duvasyan //
ṚV, 1, 167, 7.1 pra taṃ vivakmi vakmyo ya eṣām marutām mahimā satyo asti /
ṚV, 1, 167, 8.2 uta cyavante acyutā dhruvāṇi vāvṛdha īm maruto dātivāraḥ //
ṚV, 1, 167, 9.1 nahī nu vo maruto anty asme ārāttāc cicchavaso antam āpuḥ /
ṚV, 1, 167, 11.1 eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ /
ṚV, 1, 168, 4.2 areṇavas tuvijātā acucyavur dṛᄆhāni cin maruto bhrājadṛṣṭayaḥ //
ṚV, 1, 168, 5.1 ko vo 'ntar maruta ṛṣṭividyuto rejati tmanā hanveva jihvayā /
ṚV, 1, 168, 6.1 kva svid asya rajaso mahas paraṃ kvāvaram maruto yasminn āyaya /
ṚV, 1, 168, 7.1 sātir na vo 'mavatī svarvatī tveṣā vipākā marutaḥ pipiṣvatī /
ṚV, 1, 168, 8.2 ava smayanta vidyutaḥ pṛthivyāṃ yadī ghṛtam marutaḥ pruṣṇuvanti //
ṚV, 1, 168, 9.1 asūta pṛśnir mahate raṇāya tveṣam ayāsām marutām anīkam /
ṚV, 1, 168, 10.1 eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ /
ṚV, 1, 169, 1.2 sa no vedho marutāṃ cikitvān sumnā vanuṣva tava hi preṣṭhā //
ṚV, 1, 169, 2.2 marutām pṛtsutir hāsamānā svarmīᄆhasya pradhanasya sātau //
ṚV, 1, 169, 3.1 amyak sā ta indra ṛṣṭir asme sanemy abhvam maruto junanti /
ṚV, 1, 169, 5.2 te ṣu ṇo maruto mṛᄆayantu ye smā purā gātūyantīva devāḥ //
ṚV, 1, 169, 7.1 prati ghorāṇām etānām ayāsām marutāṃ śṛṇva āyatām upabdiḥ /
ṚV, 1, 169, 8.1 tvam mānebhya indra viśvajanyā radā marudbhiḥ śurudho goagrāḥ /
ṚV, 1, 170, 2.1 kiṃ na indra jighāṃsasi bhrātaro marutas tava /
ṚV, 1, 170, 5.2 indra tvam marudbhiḥ saṃ vadasvādha prāśāna ṛtuthā havīṃṣi //
ṚV, 1, 171, 1.2 rarāṇatā maruto vedyābhir ni heᄆo dhatta vi mucadhvam aśvān //
ṚV, 1, 171, 2.1 eṣa va stomo maruto namasvān hṛdā taṣṭo manasā dhāyi devāḥ /
ṚV, 1, 171, 3.1 stutāso no maruto mṛᄆayantūta stuto maghavā śambhaviṣṭhaḥ /
ṚV, 1, 171, 3.2 ūrdhvā naḥ santu komyā vanāny ahāni viśvā maruto jigīṣā //
ṚV, 1, 171, 4.1 asmād ahaṃ taviṣād īṣamāṇa indrād bhiyā maruto rejamānaḥ /
ṚV, 1, 171, 5.2 sa no marudbhir vṛṣabha śravo dhā ugra ugrebhi sthaviraḥ sahodāḥ //
ṚV, 1, 171, 6.1 tvam pāhīndra sahīyaso nṝn bhavā marudbhir avayātaheᄆāḥ /
ṚV, 1, 172, 1.2 maruto ahibhānavaḥ //
ṚV, 1, 172, 2.1 āre sā vaḥ sudānavo maruta ṛñjatī śaruḥ /
ṚV, 1, 173, 12.2 mahaś cid yasya mīᄆhuṣo yavyā haviṣmato maruto vandate gīḥ //
ṚV, 1, 186, 8.1 uta na īm maruto vṛddhasenāḥ smad rodasī samanasaḥ sadantu /
ṚV, 2, 3, 3.2 sa ā vaha marutāṃ śardho acyutam indraṃ naro barhiṣadaṃ yajadhvam //
ṚV, 2, 33, 1.1 ā te pitar marutāṃ sumnam etu mā naḥ sūryasya saṃdṛśo yuyothāḥ /
ṚV, 2, 33, 13.1 yā vo bheṣajā marutaḥ śucīni yā śantamā vṛṣaṇo yā mayobhu /
ṚV, 2, 34, 1.1 dhārāvarā maruto dhṛṣṇvojaso mṛgā na bhīmās taviṣībhir arcinaḥ /
ṚV, 2, 34, 2.2 rudro yad vo maruto rukmavakṣaso vṛṣājani pṛśnyāḥ śukra ūdhani //
ṚV, 2, 34, 3.2 hiraṇyaśiprā maruto davidhvataḥ pṛkṣaṃ yātha pṛṣatībhiḥ samanyavaḥ //
ṚV, 2, 34, 5.2 ā haṃsāso na svasarāṇi gantana madhor madāya marutaḥ samanyavaḥ //
ṚV, 2, 34, 6.1 ā no brahmāṇi marutaḥ samanyavo narāṃ na śaṃsaḥ savanāni gantana /
ṚV, 2, 34, 7.1 taṃ no dāta maruto vājinaṃ ratha āpānam brahma citayad dive dive /
ṚV, 2, 34, 8.1 yad yuñjate maruto rukmavakṣaso 'śvān ratheṣu bhaga ā sudānavaḥ /
ṚV, 2, 34, 9.1 yo no maruto vṛkatāti martyo ripur dadhe vasavo rakṣatā riṣaḥ /
ṚV, 2, 34, 10.1 citraṃ tad vo maruto yāma cekite pṛśnyā yad ūdhar apy āpayo duhuḥ /
ṚV, 2, 34, 11.1 tān vo maho maruta evayāvno viṣṇor eṣasya prabhṛthe havāmahe /
ṚV, 2, 34, 15.2 arvācī sā maruto yā va ūtir o ṣu vāśreva sumatir jigātu //
ṚV, 2, 41, 15.1 indrajyeṣṭhā marudgaṇā devāsaḥ pūṣarātayaḥ /
ṚV, 3, 13, 6.2 śaṃ naḥ śocā marudvṛdho 'gne sahasrasātamaḥ //
ṚV, 3, 14, 4.1 mitraś ca tubhyaṃ varuṇaḥ sahasvo 'gne viśve marutaḥ sumnam arcan /
ṚV, 3, 16, 2.1 imaṃ naro marutaḥ saścatā vṛdhaṃ yasmin rāyaḥ śevṛdhāsaḥ /
ṚV, 3, 26, 4.2 bṛhadukṣo maruto viśvavedasaḥ pra vepayanti parvatāṁ adābhyāḥ //
ṚV, 3, 26, 5.1 agniśriyo maruto viśvakṛṣṭaya ā tveṣam ugram ava īmahe vayam /
ṚV, 3, 26, 6.1 vrātaṃ vrātaṃ gaṇaṃ gaṇaṃ suśastibhir agner bhāmam marutām oja īmahe /
ṚV, 3, 29, 15.1 amitrāyudho marutām iva prayāḥ prathamajā brahmaṇo viśvam id viduḥ /
ṚV, 3, 32, 3.1 ye te śuṣmaṃ ye taviṣīm avardhann arcanta indra marutas ta ojaḥ /
ṚV, 3, 32, 4.1 ta in nv asya madhumad vivipra indrasya śardho maruto ya āsan /
ṚV, 3, 35, 9.1 yāṁ ābhajo maruta indra some ye tvām avardhann abhavan gaṇas te /
ṚV, 3, 47, 2.1 sajoṣā indra sagaṇo marudbhiḥ somam piba vṛtrahā śūra vidvān /
ṚV, 3, 47, 3.2 yāṁ ābhajo maruto ye tvānv ahan vṛtram adadhus tubhyam ojaḥ //
ṚV, 3, 47, 4.2 ye tvā nūnam anumadanti viprāḥ pibendra somaṃ sagaṇo marudbhiḥ //
ṚV, 3, 51, 8.1 sa vāvaśāna iha pāhi somam marudbhir indra sakhibhiḥ sutaṃ naḥ /
ṚV, 3, 51, 9.1 aptūrye maruta āpir eṣo 'mandann indram anu dātivārāḥ /
ṚV, 3, 52, 7.2 apūpam addhi sagaṇo marudbhiḥ somam piba vṛtrahā śūra vidvān //
ṚV, 3, 54, 13.1 vidyudrathā maruta ṛṣṭimanto divo maryā ṛtajātā ayāsaḥ /
ṚV, 3, 54, 20.2 ādityair no aditiḥ śṛṇotu yacchantu no marutaḥ śarma bhadram //
ṚV, 3, 62, 2.2 sajoṣāv indrāvaruṇā marudbhir divā pṛthivyā śṛṇutaṃ havam me //
ṚV, 3, 62, 3.1 asme tad indrāvaruṇā vasu ṣyād asme rayir marutaḥ sarvavīraḥ /
ṚV, 4, 1, 3.2 agne mṛᄆīkaṃ varuṇe sacā vido marutsu viśvabhānuṣu /
ṚV, 4, 2, 4.1 aryamaṇaṃ varuṇam mitram eṣām indrāviṣṇū maruto aśvinota /
ṚV, 4, 3, 8.1 kathā śardhāya marutām ṛtāya kathā sūre bṛhate pṛcchyamānaḥ /
ṚV, 4, 26, 4.1 pra su ṣa vibhyo maruto vir astu pra śyenaḥ śyenebhya āśupatvā /
ṚV, 4, 34, 7.1 sajoṣā indra varuṇena somaṃ sajoṣāḥ pāhi girvaṇo marudbhiḥ /
ṚV, 4, 34, 11.2 sam indreṇa madatha sam marudbhiḥ saṃ rājabhī ratnadheyāya devāḥ //
ṚV, 4, 39, 4.1 dadhikrāvṇa iṣa ūrjo maho yad amanmahi marutāṃ nāma bhadram /
ṚV, 4, 55, 5.1 ā parvatasya marutām avāṃsi devasya trātur avri bhagasya /
ṚV, 5, 3, 3.1 tava śriye maruto marjayanta rudra yat te janima cāru citram /
ṚV, 5, 5, 11.1 svāhāgnaye varuṇāya svāhendrāya marudbhyaḥ /
ṚV, 5, 26, 9.1 edam maruto aśvinā mitraḥ sīdantu varuṇaḥ /
ṚV, 5, 29, 1.2 arcanti tvā marutaḥ pūtadakṣās tvam eṣām ṛṣir indrāsi dhīraḥ //
ṚV, 5, 29, 2.1 anu yad īm maruto mandasānam ārcann indram papivāṃsaṃ sutasya /
ṚV, 5, 29, 3.1 uta brahmāṇo maruto me asyendraḥ somasya suṣutasya peyāḥ /
ṚV, 5, 29, 6.2 arcantīndram marutaḥ sadhasthe traiṣṭubhena vacasā bādhata dyām //
ṚV, 5, 30, 6.1 tubhyed ete marutaḥ suśevā arcanty arkaṃ sunvanty andhaḥ /
ṚV, 5, 30, 8.2 aśmānaṃ cit svaryaṃ vartamānam pra cakriyeva rodasī marudbhyaḥ //
ṚV, 5, 31, 10.2 viśve te atra marutaḥ sakhāya indra brahmāṇi taviṣīm avardhan //
ṚV, 5, 36, 6.2 yūne sam asmai kṣitayo namantāṃ śrutarathāya maruto duvoyā //
ṚV, 5, 41, 2.1 te no mitro varuṇo aryamāyur indra ṛbhukṣā maruto juṣanta /
ṚV, 5, 41, 5.2 suśeva evair auśijasya hotā ye va evā marutas turāṇām //
ṚV, 5, 41, 16.1 kathā dāśema namasā sudānūn evayā maruto acchoktau praśravaso maruto acchoktau /
ṚV, 5, 41, 16.1 kathā dāśema namasā sudānūn evayā maruto acchoktau praśravaso maruto acchoktau /
ṚV, 5, 42, 10.1 ya ohate rakṣaso devavītāv acakrebhis tam maruto ni yāta /
ṚV, 5, 43, 10.1 ā nāmabhir maruto vakṣi viśvān ā rūpebhir jātavedo huvānaḥ /
ṚV, 5, 43, 10.2 yajñaṃ giro jarituḥ suṣṭutiṃ ca viśve ganta maruto viśva ūtī //
ṚV, 5, 45, 4.2 ukthebhir hi ṣmā kavayaḥ suyajñā āvivāsanto maruto yajanti //
ṚV, 5, 46, 3.1 indrāgnī mitrāvaruṇāditiṃ svaḥ pṛthivīṃ dyām marutaḥ parvatāṁ apaḥ /
ṚV, 5, 52, 1.1 pra śyāvāśva dhṛṣṇuyārcā marudbhir ṛkvabhiḥ /
ṚV, 5, 52, 3.2 marutām adhā maho divi kṣamā ca manmahe //
ṚV, 5, 52, 4.1 marutsu vo dadhīmahi stomaṃ yajñaṃ ca dhṛṣṇuyā /
ṚV, 5, 52, 5.2 pra yajñaṃ yajñiyebhyo divo arcā marudbhyaḥ //
ṚV, 5, 52, 6.2 anv enāṁ aha vidyuto maruto jajjhatīr iva bhānur arta tmanā divaḥ //
ṚV, 5, 53, 1.1 ko veda jānam eṣāṃ ko vā purā sumneṣv āsa marutām /
ṚV, 5, 53, 5.1 yuṣmākaṃ smā rathāṁ anu mude dadhe maruto jīradānavaḥ /
ṚV, 5, 53, 8.1 ā yāta maruto diva āntarikṣād amād uta /
ṚV, 5, 53, 12.2 enā yāmena marutaḥ //
ṚV, 5, 53, 14.2 vṛṣṭvī śaṃ yor āpa usri bheṣajaṃ syāma marutaḥ saha //
ṚV, 5, 53, 15.1 sudevaḥ samahāsati suvīro naro marutaḥ sa martyaḥ /
ṚV, 5, 54, 2.1 pra vo marutas taviṣā udanyavo vayovṛdho aśvayujaḥ parijrayaḥ /
ṚV, 5, 54, 3.1 vidyunmahaso naro aśmadidyavo vātatviṣo marutaḥ parvatacyutaḥ /
ṚV, 5, 54, 4.2 vi yad ajrāṁ ajatha nāva īṃ yathā vi durgāṇi maruto nāha riṣyatha //
ṚV, 5, 54, 5.1 tad vīryaṃ vo maruto mahitvanaṃ dīrghaṃ tatāna sūryo na yojanam /
ṚV, 5, 54, 6.1 abhrāji śardho maruto yad arṇasam moṣathā vṛkṣaṃ kapaneva vedhasaḥ /
ṚV, 5, 54, 7.1 na sa jīyate maruto na hanyate na sredhati na vyathate na riṣyati /
ṚV, 5, 54, 8.1 niyutvanto grāmajito yathā naro 'ryamaṇo na marutaḥ kabandhinaḥ /
ṚV, 5, 54, 9.1 pravatvatīyam pṛthivī marudbhyaḥ pravatvatī dyaur bhavati prayadbhyaḥ /
ṚV, 5, 54, 10.1 yan marutaḥ sabharasaḥ svarṇaraḥ sūrya udite madathā divo naraḥ /
ṚV, 5, 54, 11.1 aṃseṣu va ṛṣṭayaḥ patsu khādayo vakṣassu rukmā maruto rathe śubhaḥ /
ṚV, 5, 54, 12.1 taṃ nākam aryo agṛbhītaśociṣaṃ ruśat pippalam maruto vi dhūnutha /
ṚV, 5, 54, 13.1 yuṣmādattasya maruto vicetaso rāyaḥ syāma rathyo vayasvataḥ /
ṚV, 5, 54, 13.2 na yo yucchati tiṣyo yathā divo 'sme rāranta marutaḥ sahasriṇam //
ṚV, 5, 54, 14.1 yūyaṃ rayim maruta spārhavīraṃ yūyam ṛṣim avatha sāmavipram /
ṚV, 5, 54, 15.2 idaṃ su me maruto haryatā vaco yasya tarema tarasā śataṃ himāḥ //
ṚV, 5, 55, 1.1 prayajyavo maruto bhrājadṛṣṭayo bṛhad vayo dadhire rukmavakṣasaḥ /
ṚV, 5, 55, 4.1 ābhūṣeṇyaṃ vo maruto mahitvanaṃ didṛkṣeṇyaṃ sūryasyeva cakṣaṇam /
ṚV, 5, 55, 5.1 ud īrayathā marutaḥ samudrato yūyaṃ vṛṣṭiṃ varṣayathā purīṣiṇaḥ /
ṚV, 5, 55, 6.2 viśvā it spṛdho maruto vy asyatha śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 55, 7.1 na parvatā na nadyo varanta vo yatrācidhvam maruto gacchathed u tat /
ṚV, 5, 55, 8.1 yat pūrvyam maruto yac ca nūtanaṃ yad udyate vasavo yac ca śasyate /
ṚV, 5, 55, 9.1 mṛᄆata no maruto mā vadhiṣṭanāsmabhyaṃ śarma bahulaṃ vi yantana /
ṚV, 5, 55, 10.1 yūyam asmān nayata vasyo acchā nir aṃhatibhyo maruto gṛṇānāḥ /
ṚV, 5, 56, 1.2 viśo adya marutām ava hvaye divaś cid rocanād adhi //
ṚV, 5, 56, 3.2 ṛkṣo na vo marutaḥ śimīvāṁ amo dudhro gaur iva bhīmayuḥ //
ṚV, 5, 56, 5.2 marutām purutamam apūrvyaṃ gavāṃ sargam iva hvaye //
ṚV, 5, 56, 7.2 mā vo yāmeṣu marutaś ciraṃ karat pra taṃ ratheṣu codata //
ṚV, 5, 56, 8.2 ā yasmin tasthau suraṇāni bibhratī sacā marutsu rodasī //
ṚV, 5, 56, 9.2 yasmin sujātā subhagā mahīyate sacā marutsu mīᄆhuṣī //
ṚV, 5, 57, 2.2 svaśvā stha surathāḥ pṛśnimātaraḥ svāyudhā maruto yāthanā śubham //
ṚV, 5, 57, 4.1 vātatviṣo maruto varṣanirṇijo yamā iva susadṛśaḥ supeśasaḥ /
ṚV, 5, 57, 6.1 ṛṣṭayo vo maruto aṃsayor adhi saha ojo bāhvor vo balaṃ hitam /
ṚV, 5, 57, 7.1 gomad aśvāvad rathavat suvīraṃ candravad rādho maruto dadā naḥ /
ṚV, 5, 57, 8.1 haye naro maruto mṛᄆatā nas tuvīmaghāso amṛtā ṛtajñāḥ /
ṚV, 5, 58, 3.1 ā vo yantūdavāhāso adya vṛṣṭiṃ ye viśve maruto junanti /
ṚV, 5, 58, 3.2 ayaṃ yo agnir marutaḥ samiddha etaṃ juṣadhvaṃ kavayo yuvānaḥ //
ṚV, 5, 58, 4.2 yuṣmad eti muṣṭihā bāhujūto yuṣmat sadaśvo marutaḥ suvīraḥ //
ṚV, 5, 58, 5.2 pṛśneḥ putrā upamāso rabhiṣṭhāḥ svayā matyā marutaḥ sam mimikṣuḥ //
ṚV, 5, 58, 6.1 yat prāyāsiṣṭa pṛṣatībhir aśvair vīᄆupavibhir maruto rathebhiḥ /
ṚV, 5, 58, 8.1 haye naro maruto mṛᄆatā nas tuvīmaghāso amṛtā ṛtajñāḥ /
ṚV, 5, 59, 4.1 ko vo mahānti mahatām ud aśnavat kas kāvyā marutaḥ ko ha pauṃsyā /
ṚV, 5, 59, 8.2 ācucyavur divyaṃ kośam eta ṛṣe rudrasya maruto gṛṇānāḥ //
ṚV, 5, 60, 1.2 rathair iva pra bhare vājayadbhiḥ pradakṣiṇin marutāṃ stomam ṛdhyām //
ṚV, 5, 60, 2.1 ā ye tasthuḥ pṛṣatīṣu śrutāsu sukheṣu rudrā maruto ratheṣu /
ṚV, 5, 60, 3.2 yat krīᄆatha maruta ṛṣṭimanta āpa iva sadhryañco dhavadhve //
ṚV, 5, 60, 5.2 yuvā pitā svapā rudra eṣāṃ sudughā pṛśniḥ sudinā marudbhyaḥ //
ṚV, 5, 60, 6.1 yad uttame maruto madhyame vā yad vāvame subhagāso divi ṣṭha /
ṚV, 5, 60, 7.1 agniś ca yan maruto viśvavedaso divo vahadhva uttarād adhi ṣṇubhiḥ /
ṚV, 5, 60, 8.1 agne marudbhiḥ śubhayadbhir ṛkvabhiḥ somam piba mandasāno gaṇaśribhiḥ /
ṚV, 5, 63, 5.1 rathaṃ yuñjate marutaḥ śubhe sukhaṃ śūro na mitrāvaruṇā gaviṣṭiṣu /
ṚV, 5, 63, 6.2 abhrā vasata marutaḥ su māyayā dyāṃ varṣayatam aruṇām arepasam //
ṚV, 5, 83, 6.1 divo no vṛṣṭim maruto rarīdhvam pra pinvata vṛṣṇo aśvasya dhārāḥ /
ṚV, 5, 87, 1.1 pra vo mahe matayo yantu viṣṇave marutvate girijā evayāmarut /
ṚV, 5, 87, 2.1 pra ye jātā mahinā ye ca nu svayam pra vidmanā bruvata evayāmarut /
ṚV, 5, 87, 2.2 kratvā tad vo maruto nādhṛṣe śavo dānā mahnā tad eṣām adhṛṣṭāso nādrayaḥ //
ṚV, 5, 87, 3.1 pra ye divo bṛhataḥ śṛṇvire girā suśukvānaḥ subhva evayāmarut /
ṚV, 5, 87, 4.1 sa cakrame mahato nir urukramaḥ samānasmāt sadasa evayāmarut /
ṚV, 5, 87, 5.1 svano na vo 'mavān rejayad vṛṣā tveṣo yayis taviṣa evayāmarut /
ṚV, 5, 87, 6.1 apāro vo mahimā vṛddhaśavasas tveṣaṃ śavo 'vatv evayāmarut /
ṚV, 5, 87, 7.1 te rudrāsaḥ sumakhā agnayo yathā tuvidyumnā avantv evayāmarut /
ṚV, 5, 87, 8.1 adveṣo no maruto gātum etana śrotā havaṃ jaritur evayāmarut /
ṚV, 5, 87, 8.1 adveṣo no maruto gātum etana śrotā havaṃ jaritur evayāmarut /
ṚV, 5, 87, 9.1 gantā no yajñaṃ yajñiyāḥ suśami śrotā havam arakṣa evayāmarut /
ṚV, 6, 3, 8.2 śardho vā yo marutāṃ tatakṣa ṛbhur na tveṣo rabhasāno adyaut //
ṚV, 6, 11, 1.1 yajasva hotar iṣito yajīyān agne bādho marutāṃ na prayukti /
ṚV, 6, 17, 11.1 vardhān yaṃ viśve marutaḥ sajoṣāḥ pacacchatam mahiṣāṁ indra tubhyam /
ṚV, 6, 21, 9.1 protaye varuṇam mitram indram marutaḥ kṛṣvāvase no adya /
ṚV, 6, 40, 5.2 ato no yajñam avase niyutvān sajoṣāḥ pāhi girvaṇo marudbhiḥ //
ṚV, 6, 47, 28.1 indrasya vajro marutām anīkam mitrasya garbho varuṇasya nābhiḥ /
ṚV, 6, 48, 12.2 yā mṛᄆīke marutāṃ turāṇāṃ yā sumnair evayāvarī //
ṚV, 6, 48, 20.2 devasya vā maruto martyasya vejānasya prayajyavaḥ //
ṚV, 6, 48, 21.2 tveṣaṃ śavo dadhire nāma yajñiyam maruto vṛtrahaṃ śavo jyeṣṭhaṃ vṛtrahaṃ śavaḥ //
ṚV, 6, 49, 11.1 ā yuvānaḥ kavayo yajñiyāso maruto ganta gṛṇato varasyām /
ṚV, 6, 50, 4.2 yad īm arbhe mahati vā hitāso bādhe maruto ahvāma devān //
ṚV, 6, 50, 5.2 śrutvā havam maruto yaddha yātha bhūmā rejante adhvani pravikte //
ṚV, 6, 52, 2.1 ati vā yo maruto manyate no brahma vā yaḥ kriyamāṇaṃ ninitsāt /
ṚV, 6, 52, 11.1 stotram indro marudgaṇas tvaṣṭṛmān mitro aryamā /
ṚV, 6, 66, 2.1 ye agnayo na śośucann idhānā dvir yat trir maruto vāvṛdhanta /
ṚV, 6, 66, 7.1 aneno vo maruto yāmo astv anaśvaś cid yam ajaty arathīḥ /
ṚV, 6, 66, 8.1 nāsya vartā na tarutā nv asti maruto yam avatha vājasātau /
ṚV, 6, 66, 10.2 arcatrayo dhunayo na vīrā bhrājajjanmāno maruto adhṛṣṭāḥ //
ṚV, 7, 9, 5.2 sarasvatīm maruto aśvināpo yakṣi devān ratnadheyāya viśvān //
ṚV, 7, 18, 25.1 imaṃ naro marutaḥ saścatānu divodāsaṃ na pitaraṃ sudāsaḥ /
ṚV, 7, 32, 10.2 indro yasyāvitā yasya maruto gamat sa gomati vraje //
ṚV, 7, 34, 24.2 anu viśve maruto ye sahāso rāyaḥ syāma dharuṇaṃ dhiyadhyai //
ṚV, 7, 34, 25.2 śarman syāma marutām upasthe yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 35, 9.1 śaṃ no aditir bhavatu vratebhiḥ śaṃ no bhavantu marutaḥ svarkāḥ /
ṚV, 7, 36, 7.1 uta tye no maruto mandasānā dhiyaṃ tokaṃ ca vājino 'vantu /
ṚV, 7, 36, 9.1 acchāyaṃ vo marutaḥ śloka etv acchā viṣṇuṃ niṣiktapām avobhiḥ /
ṚV, 7, 39, 5.2 āryamaṇam aditiṃ viṣṇum eṣāṃ sarasvatī maruto mādayantām //
ṚV, 7, 40, 3.1 sed ugro astu marutaḥ sa śuṣmī yam martyam pṛṣadaśvā avātha /
ṚV, 7, 42, 5.1 imaṃ no agne adhvaraṃ juṣasva marutsv indre yaśasaṃ kṛdhī naḥ /
ṚV, 7, 51, 3.1 ādityā viśve marutaś ca viśve devāś ca viśva ṛbhavaś ca viśve /
ṚV, 7, 56, 5.1 sā viṭ suvīrā marudbhir astu sanāt sahantī puṣyantī nṛmṇam //
ṚV, 7, 56, 7.1 ugraṃ va oja sthirā śavāṃsy adhā marudbhir gaṇas tuviṣmān //
ṚV, 7, 56, 10.1 priyā vo nāma huve turāṇām ā yat tṛpan maruto vāvaśānāḥ //
ṚV, 7, 56, 12.1 śucī vo havyā marutaḥ śucīnāṃ śuciṃ hinomy adhvaraṃ śucibhyaḥ /
ṚV, 7, 56, 13.1 aṃseṣv ā marutaḥ khādayo vo vakṣassu rukmā upaśiśriyāṇāḥ /
ṚV, 7, 56, 14.2 sahasriyaṃ damyam bhāgam etaṃ gṛhamedhīyam maruto juṣadhvam //
ṚV, 7, 56, 15.1 yadi stutasya maruto adhīthetthā viprasya vājino havīman /
ṚV, 7, 56, 16.1 atyāso na ye marutaḥ svañco yakṣadṛśo na śubhayanta maryāḥ /
ṚV, 7, 56, 17.1 daśasyanto no maruto mṛᄆantu varivasyanto rodasī sumeke /
ṚV, 7, 56, 18.1 ā vo hotā johavīti sattaḥ satrācīṃ rātim maruto gṛṇānaḥ /
ṚV, 7, 56, 19.1 ime turam maruto rāmayantīme sahaḥ sahasa ā namanti /
ṚV, 7, 56, 20.1 ime radhraṃ cin maruto junanti bhṛmiṃ cid yathā vasavo juṣanta /
ṚV, 7, 56, 21.1 mā vo dātrān maruto nir arāma mā paścād daghma rathyo vibhāge /
ṚV, 7, 56, 22.2 adha smā no maruto rudriyāsas trātāro bhūta pṛtanāsv aryaḥ //
ṚV, 7, 56, 23.1 bhūri cakra marutaḥ pitryāṇy ukthāni yā vaḥ śasyante purā cit /
ṚV, 7, 56, 23.2 marudbhir ugraḥ pṛtanāsu sāᄆhā marudbhir it sanitā vājam arvā //
ṚV, 7, 56, 23.2 marudbhir ugraḥ pṛtanāsu sāᄆhā marudbhir it sanitā vājam arvā //
ṚV, 7, 56, 24.1 asme vīro marutaḥ śuṣmy astu janānāṃ yo asuro vidhartā /
ṚV, 7, 56, 25.2 śarman syāma marutām upasthe yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 57, 2.1 nicetāro hi maruto gṛṇantam praṇetāro yajamānasya manma /
ṚV, 7, 57, 3.1 naitāvad anye maruto yatheme bhrājante rukmair āyudhais tanūbhiḥ /
ṚV, 7, 57, 4.1 ṛdhak sā vo maruto didyud astu yad va āgaḥ puruṣatā karāma /
ṚV, 7, 57, 5.1 kṛte cid atra maruto raṇantānavadyāsaḥ śucayaḥ pāvakāḥ /
ṚV, 7, 57, 6.1 uta stutāso maruto vyantu viśvebhir nāmabhir naro havīṃṣi /
ṚV, 7, 57, 7.1 ā stutāso maruto viśva ūtī acchā sūrīn sarvatātā jigāta /
ṚV, 7, 58, 2.1 janūś cid vo marutas tveṣyeṇa bhīmāsas tuvimanyavo 'yāsaḥ /
ṚV, 7, 58, 3.1 bṛhad vayo maghavadbhyo dadhāta jujoṣann in marutaḥ suṣṭutiṃ naḥ /
ṚV, 7, 58, 4.1 yuṣmoto vipro marutaḥ śatasvī yuṣmoto arvā sahuriḥ sahasrī /
ṚV, 7, 58, 5.1 tāṁ ā rudrasya mīᄆhuṣo vivāse kuvin naṃsante marutaḥ punar naḥ /
ṚV, 7, 58, 6.1 pra sā vāci suṣṭutir maghonām idaṃ sūktam maruto juṣanta /
ṚV, 7, 59, 1.2 tasmā agne varuṇa mitrāryaman marutaḥ śarma yacchata //
ṚV, 7, 59, 3.2 asmākam adya marutaḥ sute sacā viśve pibata kāminaḥ //
ṚV, 7, 59, 5.2 imā vo havyā maruto rare hi kam mo ṣv anyatra gantana //
ṚV, 7, 59, 6.2 asredhanto marutaḥ somye madhau svāheha mādayādhvai //
ṚV, 7, 59, 8.1 yo no maruto abhi durhṛṇāyus tiraś cittāni vasavo jighāṃsati /
ṚV, 7, 59, 9.1 sāṃtapanā idaṃ havir marutas taj jujuṣṭana /
ṚV, 7, 59, 10.1 gṛhamedhāsa ā gata maruto māpa bhūtana /
ṚV, 7, 59, 11.2 yajñam maruta ā vṛṇe //
ṚV, 7, 82, 5.2 kṣemeṇa mitro varuṇaṃ duvasyati marudbhir ugraḥ śubham anya īyate //
ṚV, 7, 93, 8.2 mendro no viṣṇur marutaḥ pari khyan yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 96, 2.2 sā no bodhy avitrī marutsakhā coda rādho maghonām //
ṚV, 7, 104, 18.1 vi tiṣṭhadhvam maruto vikṣv icchata gṛbhāyata rakṣasaḥ sam pinaṣṭana /
ṚV, 8, 3, 21.1 yam me dur indro marutaḥ pākasthāmā kaurayāṇaḥ /
ṚV, 8, 7, 1.1 pra yad vas triṣṭubham iṣam maruto vipro akṣarat /
ṚV, 8, 7, 4.1 vapanti maruto miham pra vepayanti parvatān /
ṚV, 8, 7, 9.1 imām me maruto giram imaṃ stomam ṛbhukṣaṇaḥ /
ṚV, 8, 7, 11.1 maruto yaddha vo divaḥ sumnāyanto havāmahe /
ṚV, 8, 7, 13.2 iyartā maruto divaḥ //
ṚV, 8, 7, 30.1 kadā gacchātha maruta itthā vipraṃ havamānam /
ṚV, 8, 7, 32.1 saho ṣu ṇo vajrahastaiḥ kaṇvāso agnim marudbhiḥ /
ṚV, 8, 12, 16.2 yad vā marutsu mandase sam indubhiḥ //
ṚV, 8, 18, 20.1 bṛhad varūtham marutāṃ devaṃ trātāram aśvinā /
ṚV, 8, 18, 21.2 trivarūtham maruto yanta naś chardiḥ //
ṚV, 8, 20, 2.1 vīᄆupavibhir maruta ṛbhukṣaṇa ā rudrāsaḥ sudītibhiḥ /
ṚV, 8, 20, 3.1 vidmā hi rudriyāṇāṃ śuṣmam ugram marutāṃ śimīvatām /
ṚV, 8, 20, 6.1 amāya vo maruto yātave dyaur jihīta uttarā bṛhat /
ṚV, 8, 20, 10.1 vṛṣaṇaśvena maruto vṛṣapsunā rathena vṛṣanābhinā /
ṚV, 8, 20, 14.1 tān vandasva marutas tāṁ upa stuhi teṣāṃ hi dhunīnām /
ṚV, 8, 20, 15.1 subhagaḥ sa va ūtiṣv āsa pūrvāsu maruto vyuṣṭiṣu /
ṚV, 8, 20, 18.1 ye cārhanti marutaḥ sudānavaḥ sman mīᄆhuṣaś caranti ye /
ṚV, 8, 20, 20.2 vṛṣṇaś candrān na suśravastamān girā vandasva maruto aha //
ṚV, 8, 20, 21.1 gāvaś cid ghā samanyavaḥ sajātyena marutaḥ sabandhavaḥ /
ṚV, 8, 20, 22.2 adhi no gāta marutaḥ sadā hi va āpitvam asti nidhruvi //
ṚV, 8, 20, 23.1 maruto mārutasya na ā bheṣajasya vahatā sudānavaḥ /
ṚV, 8, 20, 25.1 yat sindhau yad asiknyāṃ yat samudreṣu marutaḥ subarhiṣaḥ /
ṚV, 8, 20, 26.2 kṣamā rapo maruta āturasya na iṣkartā vihrutam punaḥ //
ṚV, 8, 25, 10.2 uruṣyantu maruto vṛddhaśavasaḥ //
ṚV, 8, 25, 14.1 uta naḥ sindhur apāṃ tan marutas tad aśvinā /
ṚV, 8, 27, 1.2 ṛcā yāmi maruto brahmaṇaspatiṃ devāṁ avo vareṇyam //
ṚV, 8, 27, 3.2 ādityeṣu pra varuṇe dhṛtavrate marutsu viśvabhānuṣu //
ṚV, 8, 27, 5.2 ṛcā girā maruto devy adite sadane pastye mahi //
ṚV, 8, 27, 6.1 abhi priyā maruto yā vo aśvyā havyā mitra prayāthana /
ṚV, 8, 27, 8.1 ā pra yāta maruto viṣṇo aśvinā pūṣan mākīnayā dhiyā /
ṚV, 8, 35, 3.1 viśvair devais tribhir ekādaśair ihādbhir marudbhir bhṛgubhiḥ sacābhuvā /
ṚV, 8, 41, 1.1 asmā ū ṣu prabhūtaye varuṇāya marudbhyo 'rcā viduṣṭarebhyaḥ /
ṚV, 8, 46, 4.1 sunītho ghā sa martyo yam maruto yam aryamā /
ṚV, 8, 46, 17.2 yajñebhir gīrbhir viśvamanuṣām marutām iyakṣasi gāye tvā namasā girā //
ṚV, 8, 54, 3.2 vasavo rudrā avase na ā gamañchṛṇvantu maruto havam //
ṚV, 8, 76, 2.1 ayam indro marutsakhā vi vṛtrasyābhinacchiraḥ /
ṚV, 8, 76, 3.1 vāvṛdhāno marutsakhendro vi vṛtram airayat /
ṚV, 8, 76, 9.1 pibed indra marutsakhā sutaṃ somaṃ diviṣṭiṣu /
ṚV, 8, 83, 7.2 itā maruto aśvinā //
ṚV, 8, 89, 1.1 bṛhad indrāya gāyata maruto vṛtrahantamam /
ṚV, 8, 89, 2.2 devās ta indra sakhyāya yemire bṛhadbhāno marudgaṇa //
ṚV, 8, 89, 3.1 pra va indrāya bṛhate maruto brahmārcata /
ṚV, 8, 94, 1.1 gaur dhayati marutāṃ śravasyur mātā maghonām /
ṚV, 8, 94, 3.2 marutaḥ somapītaye //
ṚV, 8, 94, 4.1 asti somo ayaṃ sutaḥ pibanty asya marutaḥ /
ṚV, 8, 94, 9.2 marutaḥ somapītaye //
ṚV, 8, 94, 10.1 tyān nu pūtadakṣaso divo vo maruto huve /
ṚV, 8, 94, 11.1 tyān nu ye vi rodasī tastabhur maruto huve /
ṚV, 8, 96, 7.2 marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsi //
ṚV, 8, 96, 8.1 triḥ ṣaṣṭis tvā maruto vāvṛdhānā usrā iva rāśayo yajñiyāsaḥ /
ṚV, 8, 96, 9.1 tigmam āyudham marutām anīkaṃ kas ta indra prati vajraṃ dadharṣa /
ṚV, 8, 103, 14.1 āgne yāhi marutsakhā rudrebhiḥ somapītaye /
ṚV, 9, 25, 1.2 marudbhyo vāyave madaḥ //
ṚV, 9, 33, 3.1 sutā indrāya vāyave varuṇāya marudbhyaḥ /
ṚV, 9, 34, 2.1 suta indrāya vāyave varuṇāya marudbhyaḥ /
ṚV, 9, 51, 3.2 pavamānasya marutaḥ //
ṚV, 9, 61, 12.1 sa na indrāya yajyave varuṇāya marudbhyaḥ /
ṚV, 9, 64, 24.2 pavamānasya marutaḥ //
ṚV, 9, 65, 20.1 apsā indrāya vāyave varuṇāya marudbhyaḥ /
ṚV, 9, 66, 26.2 hariścandro marudgaṇaḥ //
ṚV, 9, 70, 6.1 sa mātarā na dadṛśāna usriyo nānadad eti marutām iva svanaḥ /
ṚV, 9, 81, 4.2 bṛhaspatir maruto vāyur aśvinā tvaṣṭā savitā suyamā sarasvatī //
ṚV, 9, 96, 17.1 śiśuṃ jajñānaṃ haryatam mṛjanti śumbhanti vahnim maruto gaṇena /
ṚV, 9, 108, 14.1 yasya na indraḥ pibād yasya maruto yasya vāryamaṇā bhagaḥ /
ṚV, 10, 35, 13.1 viśve adya maruto viśva ūtī viśve bhavantv agnayaḥ sam iddhāḥ /
ṚV, 10, 36, 1.2 indraṃ huve marutaḥ parvatāṁ apa ādityān dyāvāpṛthivī apaḥ svaḥ //
ṚV, 10, 36, 4.2 ādityaṃ śarma marutām aśīmahi tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 37, 6.1 taṃ no dyāvāpṛthivī tan na āpa indraḥ śṛṇvantu maruto havaṃ vacaḥ /
ṚV, 10, 52, 2.1 ahaṃ hotā ny asīdaṃ yajīyān viśve devā maruto mā junanti /
ṚV, 10, 63, 9.2 agnim mitraṃ varuṇaṃ sātaye bhagaṃ dyāvāpṛthivī marutaḥ svastaye //
ṚV, 10, 63, 14.1 yaṃ devāso 'vatha vājasātau yaṃ śūrasātā maruto hite dhane /
ṚV, 10, 63, 15.2 svasti naḥ putrakṛtheṣu yoniṣu svasti rāye maruto dadhātana //
ṚV, 10, 64, 11.1 raṇvaḥ saṃdṛṣṭau pitumāṁ iva kṣayo bhadrā rudrāṇām marutām upastutiḥ /
ṚV, 10, 64, 12.1 yām me dhiyam maruta indra devā adadāta varuṇa mitra yūyam /
ṚV, 10, 64, 13.1 kuvid aṅga prati yathā cid asya naḥ sajātyasya maruto bubodhatha /
ṚV, 10, 65, 1.2 ādityā viṣṇur marutaḥ svar bṛhat somo rudro aditir brahmaṇaspatiḥ //
ṚV, 10, 66, 2.2 marudgaṇe vṛjane manma dhīmahi māghone yajñaṃ janayanta sūrayaḥ //
ṚV, 10, 66, 4.1 aditir dyāvāpṛthivī ṛtam mahad indrāviṣṇū marutaḥ svar bṛhat /
ṚV, 10, 70, 11.1 āgne vaha varuṇam iṣṭaye na indraṃ divo maruto antarikṣāt /
ṚV, 10, 73, 1.2 avardhann indram marutaś cid atra mātā yad vīraṃ dadhanad dhaniṣṭhā //
ṚV, 10, 76, 1.1 ā va ṛñjasa ūrjāṃ vyuṣṭiṣv indram maruto rodasī anaktana /
ṚV, 10, 77, 6.1 pra yad vahadhve marutaḥ parākād yūyam mahaḥ saṃvaraṇasya vasvaḥ /
ṚV, 10, 77, 7.1 ya udṛci yajñe adhvareṣṭhā marudbhyo na mānuṣo dadāśat /
ṚV, 10, 78, 8.1 subhāgān no devāḥ kṛṇutā suratnān asmān stotṝn maruto vāvṛdhānāḥ /
ṚV, 10, 86, 9.2 utāham asmi vīriṇīndrapatnī marutsakhā viśvasmād indra uttaraḥ //
ṚV, 10, 92, 6.1 krāṇā rudrā maruto viśvakṛṣṭayo divaḥ śyenāso asurasya nīḍayaḥ /
ṚV, 10, 92, 11.2 devas tvaṣṭā draviṇodā ṛbhukṣaṇaḥ pra rodasī maruto viṣṇur arhire //
ṚV, 10, 93, 4.2 kad rudro nṛṇāṃ stuto marutaḥ pūṣaṇo bhagaḥ //
ṚV, 10, 103, 8.2 devasenānām abhibhañjatīnāṃ jayantīnām maruto yantv agram //
ṚV, 10, 103, 9.1 indrasya vṛṣṇo varuṇasya rājña ādityānām marutāṃ śardha ugram /
ṚV, 10, 113, 3.2 viśve te atra marutaḥ saha tmanāvardhann ugra mahimānam indriyam //
ṚV, 10, 122, 5.2 tvām marjayan maruto dāśuṣo gṛhe tvāṃ stomebhir bhṛgavo vi rurucuḥ //
ṚV, 10, 126, 5.2 ugram marudbhī rudraṃ huvemendram agniṃ svastaye 'ti dviṣaḥ //
ṚV, 10, 128, 2.1 mama devā vihave santu sarva indravanto maruto viṣṇur agniḥ /
ṚV, 10, 137, 5.1 trāyantām iha devās trāyatām marutāṃ gaṇaḥ /
ṚV, 10, 157, 3.1 ādityair indraḥ sagaṇo marudbhir asmākam bhūtv avitā tanūnām //
Ṛgvedakhilāni
ṚVKh, 2, 9, 1.1 saṃsravantu marutaḥ sam aśvāḥ sam u pūruṣāḥ /
ṚVKh, 3, 6, 3.2 vasavo rudrā avase na āgamaṁ śṛṇvantu maruto havam //
ṚVKh, 3, 12, 2.1 yatra devā mahātmanaḥ sendraḥ samarudgaṇāḥ /
ṚVKh, 3, 14, 1.2 hṛtsu pītvā mandasāno marudbhiḥ stīrṇaṃ yāhi vṛtrahatyāya vajrī /
ṚVKh, 3, 16, 2.1 ut khād udantu maruta ut samudrām ato dadhi /
ṚVKh, 3, 21, 1.1 asau yā senā marutaḥ pareṣām abhyaiti na ojasā spardhamānā /
Ṛgvidhāna
ṚgVidh, 1, 9, 4.2 sarvākuśalamokṣāya marutaś carbhubhiḥ saha //
Avadānaśataka
AvŚat, 12, 1.3 tato bhagavata etad abhavat yannvahaṃ śakraṃ devendraṃ marudgaṇaparivṛtam āhvayeyam yaddarśanād eṣāṃ kuśalamūlavivṛddhiḥ syād iti /
AvŚat, 12, 1.4 tato bhagavāṃllaukikaṃ cittam utpādayati aho bata śakro devendro marudgaṇasahāyo gośīrṣacandanamayaṃ stambham ādāya gacched iti //
AvŚat, 12, 2.1 sahacittotpādācchakro devendro marudgaṇaparivṛta āgato yatra viśvakarmā catvāraś ca mahārājā anekadevanāgayakṣakumbhāṇḍaparivṛto gośīrṣacandanastambham ādāya /
Buddhacarita
BCar, 5, 27.2 samitau marutāmiva jvalantaṃ maghavantaṃ tridive sanatkumāraḥ //
Carakasaṃhitā
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Ca, Cik., 3, 313.1 gaṅgāṃ marudgaṇāṃś ceṣṭyā pūjayañjayati jvarān /
Lalitavistara
LalVis, 10, 1.6 aṣṭau ca marutkanyāsahasrāṇi vigalitālaṃkārābharaṇālaṃkṛtāni ratnabhadraṃkareṇa gṛhītāni mārgaṃ śodhayantyo bodhisattvasya purato gacchanti sma /
LalVis, 12, 76.3 tatra marunmanujaśatasahasrāṇi hīhīkārakilakilāprakṣveḍitaśatasahasrāṇyakārṣuḥ /
Mahābhārata
MBh, 1, 5, 5.2 tat tāvacchṛṇu yo devaiḥ sendraiḥ sāgnimarudgaṇaiḥ /
MBh, 1, 26, 29.2 sādhyānāṃ marutāṃ caiva ye cānye devatāgaṇāḥ /
MBh, 1, 59, 52.1 bhujagānāṃ suparṇānāṃ rudrāṇāṃ marutāṃ tathā /
MBh, 1, 60, 37.1 rudrāṇām aparaḥ pakṣaḥ sādhyānāṃ marutāṃ tathā /
MBh, 1, 61, 73.2 pakṣāt sa jajñe marutāṃ devānām arimardanaḥ //
MBh, 1, 61, 76.1 marutāṃ tu gaṇād viddhi saṃjātam arimardanam /
MBh, 1, 61, 78.6 marutāṃ tu gaṇād vīraḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 82, 1.3 pūjitastridaśaiḥ sādhyair marudbhir vasubhistathā //
MBh, 1, 114, 8.8 mārutaṃ marutāṃ śreṣṭhaṃ sarvaprāṇibhir īḍitam /
MBh, 1, 114, 59.1 aśvinau vasavaścāṣṭau marutaśca mahābalāḥ /
MBh, 1, 178, 6.2 sādhyāśca sarve marutastathaiva yamaṃ puraskṛtya dhaneśvaraṃ ca //
MBh, 1, 206, 4.2 vṛtaḥ ślakṣṇakathaiḥ prāyān marudbhir iva vāsavaḥ //
MBh, 1, 218, 36.1 rudrāśca vasavaścaiva marutaśca mahābalāḥ /
MBh, 1, 225, 7.2 marudgaṇavṛtaḥ pārthaṃ mādhavaṃ cābravīd idam //
MBh, 2, 7, 6.2 marutaḥ sarvato rājan sarve ca gṛhamedhinaḥ /
MBh, 2, 7, 19.3 sarveṣāṃ marutāṃ mānyā guruḥ śukrastathaiva ca /
MBh, 2, 11, 22.1 maruto viśvakarmā ca vasavaścaiva bhārata /
MBh, 2, 11, 30.1 ādityā vasavo rudrā marutaścāśvināvapi /
MBh, 2, 55, 17.2 marudbhiḥ sahito rājann api sākṣānmarutpatiḥ //
MBh, 3, 34, 81.3 āśīviṣasamair vīrair marudbhiriva vṛtrahā //
MBh, 3, 44, 13.1 tatra sādhyās tathā viśve maruto'thāśvināvapi /
MBh, 3, 80, 43.1 ādityā vasavo rudrāḥ sādhyāśca samarudgaṇāḥ /
MBh, 3, 81, 88.2 pavanasya hradaṃ gatvā marutāṃ tīrtham uttamam /
MBh, 3, 83, 89.1 etāni vasubhiḥ sādhyair ādityair marudaśvibhiḥ /
MBh, 3, 88, 29.1 etāni vasubhiḥ sādhyair ādityair marudaśvibhiḥ /
MBh, 3, 118, 11.1 tato vasūnāṃ vasudhādhipaḥ sa marudgaṇānāṃ ca tathāśvinoś ca /
MBh, 3, 125, 13.2 sadāphalaḥ sadāsroto marutāṃ sthānam uttamam /
MBh, 3, 154, 61.2 stūyamāno dvijāgryais tair marudbhir iva vāsavaḥ //
MBh, 3, 161, 3.2 manaḥprasādaḥ paramo babhūva yathā divaṃ prāpya marudgaṇānām //
MBh, 3, 164, 11.1 marutāṃ ca gaṇās tatra devayānair upāgaman /
MBh, 3, 164, 29.2 vāyor agner vasubhyo 'tha varuṇāt samarudgaṇāt //
MBh, 3, 164, 49.1 tato 'paśyaṃ vasūn rudrān sādhyāṃśca samarudgaṇān /
MBh, 3, 170, 64.2 marudbhiḥ sahitaḥ śrīmān sādhu sādhvity athābravīt //
MBh, 3, 184, 25.1 yasminn agnimukhā devāḥ sendrāḥ saha marudgaṇaiḥ /
MBh, 3, 221, 8.1 tasya dakṣiṇato devā marutaś citrayodhinaḥ /
MBh, 3, 221, 43.1 tatas te tridaśāḥ sarve marutaś ca mahābalāḥ /
MBh, 3, 226, 10.1 rudrair iva yamo rājā marudbhir iva vāsavaḥ /
MBh, 3, 238, 23.1 bhrātṝn pālaya visrabdhaṃ maruto vṛtrahā yathā /
MBh, 3, 247, 6.1 devāḥ sādhyās tathā viśve marutaś ca maharṣibhiḥ /
MBh, 3, 249, 13.1 etaiḥ sahāyair upayāti rājā marudgaṇair indra ivābhiguptaḥ /
MBh, 3, 276, 4.1 saṃhatya nihato vṛtro marudbhir vajrapāṇinā /
MBh, 3, 276, 7.1 ya ime vajriṇaḥ senāṃ jayeyuḥ samarudgaṇām /
MBh, 3, 292, 14.2 marutaś ca sahendreṇa diśaś ca sadigīśvarāḥ //
MBh, 3, 297, 13.2 rudrāṇāṃ vā vasūnāṃ vā marutāṃ vā pradhānabhāk /
MBh, 3, 298, 3.2 athavā marutāṃ śreṣṭho vajrī vā tridaśeśvaraḥ //
MBh, 4, 5, 24.20 vasūṃśca marutaścaiva jvalanaṃ cātitejasam /
MBh, 4, 37, 10.2 nāyuddhena nivarteta sarvair api marudgaṇaiḥ //
MBh, 4, 51, 3.2 sahopāyāt tadā rājan viśvāśvimarutāṃ gaṇaiḥ //
MBh, 4, 63, 42.1 marudgaṇaiḥ parivṛtaḥ sākṣād api śatakratuḥ /
MBh, 4, 65, 5.3 marudgaṇair upāsīnaṃ tridaśānām iveśvaram //
MBh, 5, 48, 2.2 marutaśca sahendreṇa vasavaśca sahāśvinau //
MBh, 5, 60, 18.1 aśvināvatha vāyvagnī marudbhiḥ saha vṛtrahā /
MBh, 5, 81, 27.2 śukranāradavālmīkā marutaḥ kuśiko bhṛguḥ //
MBh, 5, 89, 41.1 tato 'nuyāyibhiḥ sārdhaṃ marudbhir iva vāsavaḥ /
MBh, 5, 108, 8.2 vigarbhām akarocchakro yatra jāto marudgaṇaḥ //
MBh, 5, 129, 6.2 marutaśca sahendreṇa viśvedevāstathaiva ca /
MBh, 5, 153, 12.2 kubera iva yakṣāṇāṃ marutām iva vāsavaḥ //
MBh, 5, 154, 17.2 abhigupto mahābāhur marudbhir iva vāsavaḥ //
MBh, 6, BhaGī 10, 21.2 marīcirmarutāmasmi nakṣatrāṇāmahaṃ śaśī //
MBh, 6, BhaGī 11, 6.1 paśyādityānvasūnrudrānaśvinau marutastathā /
MBh, 6, BhaGī 11, 22.1 rudrādityā vasavo ye ca sādhyā viśve 'śvinau marutaścoṣmapāśca /
MBh, 7, 5, 25.2 kubera iva yakṣāṇāṃ marutām iva vāsavaḥ //
MBh, 7, 34, 28.2 sādhyarudramarutkalpair vasvagnyādityavikramaiḥ //
MBh, 7, 53, 34.2 marutaśca sahendreṇa viśvedevāstathāsurāḥ //
MBh, 7, 83, 39.2 prahrādaṃ samare jitvā yathā śakraṃ marudgaṇāḥ //
MBh, 7, 150, 76.2 vṛtaṃ ghaṭotkacaṃ krūrair marudbhir iva vāsavam /
MBh, 7, 154, 63.1 tataḥ karṇaḥ kurubhiḥ pūjyamāno yathā śakro vṛtravadhe marudbhiḥ /
MBh, 8, 14, 8.2 marudbhiḥ preṣitā meghā himavantam ivoṣṇage //
MBh, 8, 22, 13.1 puraṃdarasamaṃ yuddhe marudgaṇasamaṃ bale /
MBh, 8, 60, 26.2 sametya pāñcālarathā mahāraṇe marudgaṇāḥ śakram ivārinigrahe //
MBh, 8, 63, 39.1 vasavo marutaḥ sādhyā rudrā viśve 'śvinau tathā /
MBh, 8, 63, 56.1 vasūnāṃ ca salokatvaṃ marutāṃ vā samāpnuyāt /
MBh, 9, 37, 31.3 tatrarṣayaḥ sapta jātā jajñire marutāṃ gaṇāḥ //
MBh, 9, 37, 32.3 evam ete samutpannā marutāṃ janayiṣṇavaḥ //
MBh, 9, 43, 29.2 sādhyā viśve 'tha maruto vasavaḥ pitarastathā //
MBh, 9, 44, 6.2 viśvedevair marudbhiśca sādhyaiśca pitṛbhiḥ saha //
MBh, 9, 46, 27.1 abhiṣiktaśca tatraiva samāgamya marudgaṇaiḥ /
MBh, 9, 48, 18.2 viśvedevāḥ samaruto gandharvāpsarasaśca ha //
MBh, 11, 25, 26.2 himānte puṣpitau śālau marutā galitāviva //
MBh, 12, 15, 17.2 vasavo marutaḥ sādhyā viśvedevāśca bhārata //
MBh, 12, 29, 19.2 marutaḥ pariveṣṭāraḥ sādhyāścāsanmahātmanaḥ //
MBh, 12, 29, 20.1 marudgaṇā maruttasya yat somam apibanta te /
MBh, 12, 29, 74.2 yaṃ devā maruto garbhaṃ pituḥ pārśvād apāharan //
MBh, 12, 34, 27.1 marudbhiḥ saha jitvārīn maghavān pākaśāsanaḥ /
MBh, 12, 34, 28.2 marudgaṇavṛtaḥ śakraḥ śuśubhe bhāsayan diśaḥ //
MBh, 12, 49, 74.1 maruttasyānvavāye tu kṣatriyāsturvasostrayaḥ /
MBh, 12, 64, 9.1 sādhyā devā vasavaścāśvinau ca rudrāśca viśve marutāṃ gaṇāśca /
MBh, 12, 65, 32.2 evam uktvā sa bhagavānmarudgaṇavṛtaḥ prabhuḥ /
MBh, 12, 150, 28.2 na te 'pi tulyā marutaḥ kiṃ punastvaṃ vanaspate //
MBh, 12, 160, 22.2 ādityā vasavo rudrāḥ sasādhyā marudaśvinaḥ //
MBh, 12, 160, 34.2 marudbhiḥ parisaṃstīrṇaṃ dīpyamānaiśca pāvakaiḥ //
MBh, 12, 179, 4.2 vāyumaṇḍalavad dṛśyo gacchet saha marudgaṇaiḥ //
MBh, 12, 191, 5.2 marutāṃ viśvadevānāṃ sādhyānām aśvinor api //
MBh, 12, 193, 10.1 sādhyā viśve 'tha maruto jyotīṃṣi sumahānti ca /
MBh, 12, 201, 21.2 ṛbhavo marutaścaiva devānāṃ coditā gaṇāḥ //
MBh, 12, 201, 22.2 ādityāḥ kṣatriyāsteṣāṃ viśastu marutastathā //
MBh, 12, 220, 76.2 mayā vinirjitāḥ sarve marutaśca śacīpate //
MBh, 12, 284, 16.2 viśvedevāstathā sādhyāḥ pitaro 'tha marudgaṇāḥ //
MBh, 12, 290, 7.2 suparṇaviṣayāñjñātvā marutāṃ viṣayāṃstathā //
MBh, 12, 290, 72.2 saptānāṃ marutāṃ śreṣṭho lokān gacchati yaḥ śubhān /
MBh, 12, 305, 4.1 pārśvābhyāṃ maruto devānnāsābhyām indum eva ca /
MBh, 12, 310, 18.2 maruto mārutaścaiva sāgarāḥ saritastathā //
MBh, 12, 327, 92.1 aśvibhyāṃ pataye caiva marutāṃ pataye tathā /
MBh, 13, 14, 160.1 śakro 'si marutāṃ deva pitṝṇāṃ dharmarāḍ asi /
MBh, 13, 44, 34.2 kanyāvaraḥ purā datto marudbhir iti naḥ śrutam //
MBh, 13, 78, 21.2 pradāya marutāṃ lokān ajarān pratipadyate //
MBh, 13, 83, 55.1 ādityā vasavo rudrā maruto 'thāśvināvapi /
MBh, 13, 100, 12.3 marudbhyo devatābhyaśca balim antargṛhe haret //
MBh, 13, 110, 31.1 puruṣo marutāṃ lokam indralokaṃ ca gacchati /
MBh, 13, 110, 88.2 aśvinor marutāṃ caiva sukheṣvabhirataḥ sadā //
MBh, 13, 110, 105.1 saptānāṃ marutāṃ lokān vasūnāṃ cāpi so 'śnute /
MBh, 13, 110, 120.1 vasūnāṃ marutāṃ caiva sādhyānām aśvinostathā /
MBh, 13, 127, 13.2 maruto vasavaḥ sādhyā viśvedevāḥ sanātanāḥ //
MBh, 13, 138, 9.1 marutaścūrṇitān paśya ye 'hasanta mahodadhim /
MBh, 13, 143, 32.1 rudrādityā vasavo 'thāśvinau ca sādhyā viśve marutāṃ ṣaḍ gaṇāśca /
MBh, 13, 151, 7.2 ṣaṭkālaḥ sāgaro gaṅgā sravantyo 'tha marudgaṇāḥ //
MBh, 14, 8, 6.1 ādityā marutaścaiva yātudhānāśca sarvaśaḥ /
MBh, 14, 43, 5.2 ete parvatarājāno gaṇānāṃ marutastathā //
MBh, 15, 39, 9.1 pāṇḍuṃ marudgaṇaṃ viddhi viśiṣṭatamam acyutam /
MBh, 15, 39, 11.1 marudgaṇād bhīmasenaṃ balavantam ariṃdamam /
MBh, 17, 3, 22.1 tato dharmaśca śakraśca marutaścāśvināvapi /
MBh, 18, 3, 7.1 marutaḥ saha śakreṇa vasavaścāśvinau saha /
MBh, 18, 4, 1.2 tato yudhiṣṭhiro rājā devaiḥ sarṣimarudgaṇaiḥ /
MBh, 18, 4, 5.1 athāparasminn uddeśe marudgaṇavṛtaṃ prabhum /
MBh, 18, 4, 14.1 sādhyānām atha devānāṃ vasūnāṃ marutām api /
MBh, 18, 5, 10.2 kṛtavarmā tu hārdikyaḥ praviveśa marudgaṇam //
Manusmṛti
ManuS, 3, 88.1 marudbhya iti tu dvāri kṣiped apsv adbhya ity api /
ManuS, 11, 222.2 sarvākuśalamokṣāya marutaś ca maharṣibhiḥ //
Rāmāyaṇa
Rām, Bā, 22, 11.2 kṛtodvāhaṃ tu deveśaṃ gacchantaṃ samarudgaṇam /
Rām, Bā, 25, 17.1 mune kauśike bhadraṃ te sendrāḥ sarve marudgaṇāḥ /
Rām, Bā, 28, 3.2 nirjitya daivatagaṇān sendrāṃś ca samarudgaṇān /
Rām, Bā, 36, 23.1 taṃ kumāraṃ tato jātaṃ sendrāḥ sahamarudgaṇāḥ /
Rām, Bā, 41, 24.2 jagāma tridivaṃ devaḥ saha sarvair marudgaṇaiḥ //
Rām, Bā, 46, 3.2 marutāṃ sapta saptānāṃ sthānapālā bhavantv ime //
Rām, Bā, 48, 5.2 pitṛdevān upetyāhuḥ saha sarvair marudgaṇaiḥ //
Rām, Bā, 62, 25.2 rambhām apsarasaṃ śakraḥ saha sarvair marudgaṇaiḥ //
Rām, Bā, 64, 12.1 dīrgham āyuś ca te brahman dadāmi samarudgaṇaḥ /
Rām, Ay, 3, 10.1 teṣāṃ madhye sa rājarṣir marutām iva vāsavaḥ /
Rām, Ay, 22, 2.1 svasti sādhyāś ca viśve ca marutaś ca maharṣayaḥ /
Rām, Ay, 98, 63.2 vijitya tarasā lokān marudbhir iva vāsavaḥ //
Rām, Ār, 30, 4.2 upopaviṣṭaṃ sacivair marudbhir iva vāsavam //
Rām, Ār, 44, 26.1 kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā śucismite /
Rām, Ār, 60, 42.2 vipranaṣṭānalamarudbhāskaradyutisaṃvṛtam //
Rām, Ki, 28, 23.1 na devā na ca gandharvā nāsurā na marudgaṇāḥ /
Rām, Ki, 41, 35.1 ādityā vasavo rudrā marutaś ca divaukasaḥ /
Rām, Ki, 63, 13.2 vāsavaṃ parivāryeva marutāṃ vāhinī sthitā //
Rām, Su, 11, 56.1 vasūn rudrāṃstathādityān aśvinau maruto 'pi ca /
Rām, Su, 11, 59.2 namo 'stu rudrendrayamānilebhyo namo 'stu candrārkamarudgaṇebhyaḥ //
Rām, Su, 11, 66.2 aśvinau ca mahātmānau marutaḥ sarva eva ca //
Rām, Su, 31, 5.1 kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā varānane /
Rām, Su, 36, 37.1 na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ /
Rām, Su, 45, 33.2 tapo'bhiyogād ṛṣir ugravīryavān vihāya dehaṃ marutām ivālayam //
Rām, Su, 46, 3.1 tavāstrabalam āsādya nāsurā na marudgaṇāḥ /
Rām, Su, 65, 19.1 na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ /
Rām, Yu, 97, 31.1 tataḥ prajagmuḥ praśamaṃ marudgaṇā diśaḥ prasedur vimalaṃ nabho'bhavat /
Rām, Yu, 116, 27.1 ṛṣisaṃghaistadākāśe devaiś ca samarudgaṇaiḥ /
Rām, Utt, 27, 4.1 ādityān savasūn rudrān viśvān sādhyānmarudgaṇān /
Rām, Utt, 28, 25.1 rudrair vasubhir ādityaiḥ sādhyaiśca samarudgaṇaiḥ /
Rām, Utt, 28, 35.1 tatastad rākṣasaṃ sainyaṃ tridaśaiḥ samarudgaṇaiḥ /
Rām, Utt, 29, 31.1 rāvaṇastu samāsādya vasvādityamarudgaṇān /
Rām, Utt, 36, 6.1 marudrogavinirmuktāḥ prajā vai muditābhavan /
Rām, Utt, 88, 6.1 ādityā vasavo rudrā viśve devā marudgaṇāḥ /
Rām, Utt, 100, 11.2 sādhyā marudgaṇāścaiva sendrāḥ sāgnipurogamāḥ //
Saundarānanda
SaundĀ, 1, 62.2 tadbhrātṛbhiḥ parivṛtaḥ sa jugopa rāṣṭram saṃkrandano divamivānusṛto marudbhiḥ //
SaundĀ, 2, 54.1 divi dundubhayo nedurdīvyatāṃ marutāmiva /
Agnipurāṇa
AgniPur, 18, 25.1 mukhajāgnimarudbhyāṃ ca dṛṣṭvā cātha drumakṣayam /
AgniPur, 19, 21.1 chidramanviṣya cendrastu te devā maruto 'bhavan /
AgniPur, 19, 24.1 vasūnāṃ pāvako rājā marutāṃ vāsavaḥ prabhuḥ /
Amarakośa
AKośa, 1, 73.1 samīramārutamarut jagatprāṇasamīraṇāḥ /
AKośa, 1, 89.2 indro vahniḥ pitṛpatirnairṛto varuṇo marut //
Amaruśataka
AmaruŚ, 1, 48.1 mandaṃ mudritapāṃśavaḥ paripatajjhaṅkārajhañjhāmarudvegadhvastakuṭīrakāntaragatacchidreṣu labdhāntarāḥ /
AmaruŚ, 1, 84.1 malayamarutāṃ vātā yātā vikāsitamallikāparimalabharo bhagno grīṣmastvamutsahase yadi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 43.1 satuṣāreṇa marutā sahasā śītalena ca /
AHS, Sū., 13, 14.1 graiṣmaḥ prāyo marutpitte vāsantaḥ kaphamārute /
AHS, Sū., 13, 14.2 maruto yogavāhitvāt kaphapitte tu śāradaḥ //
AHS, Sū., 18, 22.1 vamet snigdhāmlalavaṇaiḥ saṃsṛṣṭe marutā kaphe /
AHS, Sū., 20, 30.1 dṛgbalaṃ pañcasu tato dantadārḍhyaṃ marucchamaḥ /
AHS, Nidānasthāna, 2, 43.1 grahādau saṃnipātasya bhayādau marutas traye /
AHS, Nidānasthāna, 4, 5.2 preritaḥ prerayet kṣudraṃ svayaṃ saṃśamanaṃ marut //
AHS, Nidānasthāna, 4, 19.2 gambhīrā ca marut tatra tvarayāyuktisevitaiḥ //
AHS, Nidānasthāna, 9, 20.1 mūtrasaṃdhāriṇaḥ kuryād ruddhvā vaster mukhaṃ marut /
AHS, Nidānasthāna, 15, 20.1 sa eva cāpatānākhyo mukte tu marutā hṛdi /
AHS, Nidānasthāna, 15, 42.2 asādhyaṃ hatasarvehaṃ daṇḍavad daṇḍakaṃ marut //
AHS, Cikitsitasthāna, 4, 3.1 srotasāṃ syān mṛdutvaṃ ca marutaścānulomatā /
AHS, Cikitsitasthāna, 8, 139.1 ṛjūkuryād gudasirāviṇmūtramaruto 'sya saḥ /
AHS, Cikitsitasthāna, 13, 49.1 agninā mārgarodhārthaṃ maruto 'rdhenduvakrayā /
AHS, Cikitsitasthāna, 22, 71.2 pittāvṛte pittaharaṃ marutaścānulomanam //
AHS, Utt., 17, 1.3 pratiśyāyajalakrīḍākarṇakaṇḍūyanair marut /
AHS, Utt., 19, 25.1 pittaśleṣmāvaruddho 'ntar nāsāyāṃ śoṣayen marut /
AHS, Utt., 26, 33.1 saṅgo viṇmūtramarutāṃ śvāsaḥ svedo 'kṣiraktatā /
AHS, Utt., 33, 35.1 atyāśitāyā viṣamaṃ sthitāyāḥ surate marut /
AHS, Utt., 33, 38.2 ṣaḍahāt saptarātrād vā śukraṃ garbhāśayān marut //
AHS, Utt., 33, 46.2 pittayuktena marutā yonir bhavati dūṣitā //
Bhallaṭaśataka
BhallŚ, 1, 57.2 utkṣiptāś capalāśayena marutā paśyāntarikṣe 'dhunā tuṅgānām uparisthitiṃ kṣitibhṛttāṃ kurvanty amī pāṃsavaḥ //
BhallŚ, 1, 101.2 cirāsīnaṃ tasmiṃś ca phalam api daivāt pariṇataṃ vipāke tūlo 'ntaḥ sapadi marutā so 'py apahṛtaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 84.1 so 'vatīrya marunmārgād asvatantrīkṛtepphakaḥ /
BKŚS, 5, 63.2 mamādyaikonapañcāśan maruto darśanaṃ gatāḥ //
BKŚS, 5, 171.2 tatraivāntardadhuś caṇḍamarudvyastā ivāmbudāḥ //
BKŚS, 6, 10.2 saṃnāhachadmanā tasmai yatas taṃ maruto daduḥ //
BKŚS, 9, 108.1 ādityaśarmavacanaṃ vacanaṃ ca yakṣyā yānaṃ pradakṣiṇam iṣoś ca marunmṛgāṇām /
BKŚS, 10, 86.2 sukumāramarutprāptam iva vidrumapallavam //
BKŚS, 18, 500.1 tatpakṣatimarutpiṣṭaguruskandhanago nagaḥ /
BKŚS, 19, 99.2 marutā tyājitasthairyo yātaḥ potaḥ svatantratām //
BKŚS, 20, 21.2 pāścātyamarudādyoti jaḍaṃ jalam adhārayam //
BKŚS, 27, 76.2 divyajñānā marudvegā nāmnā ca priyadarśanā //
Harivaṃśa
HV, 3, 108.3 maruto nāma devās te babhūvur bharatarṣabha //
HV, 3, 109.1 yathoktaṃ vai maghavatā tathaiva maruto 'bhavan /
HV, 4, 4.1 prajāpatīnāṃ dakṣaṃ tu marutām atha vāsavam /
HV, 7, 32.1 sādhyā rudrāś ca viśve ca vasavo marutas tathā /
HV, 23, 130.2 aṅgārasetus tatputro marutāṃ patir ucyate //
Harṣacarita
Harṣacarita, 1, 221.1 sā tvaṃ devi yadaiva dṛṣṭāsi devena tata evārabhyāsya kāmo guruḥ candramā jīviteśaḥ malayamaruducchvāsahetuḥ ādhayo 'ntaraṅgasthāneṣu saṃtāpaḥ paramasuhṛt prajāgara āptaḥ manorathāḥ sarvagatāḥ niḥśvāsā vigrahāgresarāḥ mṛtyuḥ pārśvavartī raṇaraṇakaḥ saṃcārakaḥ saṃkalpā buddhyupadeśavṛddhāḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 2, 25.1 iti darśitavikriyaṃ sutaṃ marutaḥ kopaparītamānasam /
Kir, 6, 3.2 parirebhire 'bhimukham etya sukhāḥ suhṛdaḥ sakhāyam iva taṃ marutaḥ //
Kir, 6, 10.1 upalāhatoddhatataraṅgadhṛtaṃ javinā vidhūtavitataṃ marutā /
Kir, 6, 33.1 marutaḥ śivā navatṛṇā jagatī vimalaṃ nabho rajasi vṛṣṭir apām /
Kir, 7, 6.1 rājadbhiḥ pathi marutām abhinnarūpair ulkārciḥ sphuṭagatibhir dhvajāṅkuśānām /
Kir, 9, 31.2 ādudhāva parilīnavihaṅgā yāminīmarud apāṃ vanarājīḥ //
Kir, 10, 45.1 abhimuni sahasā hṛte parasyā ghanamarutā jaghanāṃśukaikadeśe /
Kir, 11, 37.1 vyāhṛtya marutāṃ patyāv iti vācam avasthite /
Kir, 12, 15.1 marutāṃ patiḥ svid ahimāṃśur uta pṛthuśikhaḥ śikhī tapaḥ /
Kir, 12, 28.2 stambham anubhavati śāntamarudgrahatārakāgaṇayutaṃ nabhastalam //
Kir, 17, 44.2 caṇḍaḥ pataṅgān marudekanīlaṃ taḍitvataḥ khaṇḍam ivāmbudasya //
Kir, 18, 20.2 jalada iva niṣedivāṃsaṃ vṛṣe marudupasukhayāṃbabhūveśvaram //
Kumārasaṃbhava
KumSaṃ, 2, 25.1 paryākulatvān marutāṃ vegabhaṅgo 'numīyate /
KumSaṃ, 3, 48.2 antaścarāṇāṃ marutāṃ nirodhān nivātaniṣkampam iva pradīpam //
KumSaṃ, 3, 72.1 krodhaṃ prabho saṃhara saṃhareti yāvad giraḥ khe marutāṃ caranti /
KumSaṃ, 8, 22.1 merum etya marudāśugokṣakaḥ pārvatīstanapuraskṛtān kṛtī /
Kūrmapurāṇa
KūPur, 1, 11, 128.2 guhāmbikā guṇotpattirmahāpīṭhā marutsutā //
KūPur, 1, 16, 64.2 brahmā śakro 'tha bhagavān rudrādityamarudgaṇāḥ //
KūPur, 1, 49, 24.1 ādityā vasavo rudrā devāstatra marudgaṇāḥ /
KūPur, 2, 6, 38.1 ādityā vasavo rudrā marutaśca tathāśvinau /
KūPur, 2, 41, 40.2 marutāṃ ca śubhāṃ kanyāṃ suyaśeti ca viśrutām //
Liṅgapurāṇa
LiPur, 1, 8, 60.2 sarvendriyaprasādastu buddhervai marutāmapi //
LiPur, 1, 8, 62.2 eteṣāṃ yaḥ prasādastu marutāmiti saṃsmṛtaḥ //
LiPur, 1, 27, 21.1 uttare cātmanaḥ puṇyāṃ bhāryāṃ ca marutāṃ śubhām /
LiPur, 1, 44, 39.2 marutāṃ ca sutā devī suyaśākhyā babhūva yā //
LiPur, 1, 58, 4.1 prajāpatīnāṃ dakṣaṃ ca marutāṃ śakrameva ca /
LiPur, 1, 71, 37.2 ravimarudamarendrasaṃnikāśaiḥ suramathanaiḥ sudṛḍhaiḥ susevitaṃ tat //
LiPur, 1, 71, 99.2 sendrāḥ sasādhyāḥ sayamāḥ sarudrāḥ samarudgaṇāḥ //
LiPur, 1, 82, 26.2 jāmātā marutāṃ devaḥ sarvabhūtamaheśvaraḥ //
LiPur, 1, 95, 21.2 sabrahmakāḥ sasādhyāś ca sayamāḥ samarudgaṇāḥ //
LiPur, 1, 96, 50.2 nirjitastvaṃ dadhīcena saṃgrāme samarudgaṇaḥ //
LiPur, 1, 100, 9.2 marutaś cāpy aghūrṇanta cukṣubhe makarālayaḥ //
LiPur, 2, 10, 23.1 nirdeśāddevadevasya saptaskandhagato marut /
LiPur, 2, 10, 35.1 ādityā vasavo rudrā aśvinau marutastathā /
LiPur, 2, 12, 3.1 bhūr āpo 'gnir marud vyoma bhāskaro dīkṣitaḥ śaśī /
Matsyapurāṇa
MPur, 6, 47.1 tata ekonapañcāśanmarutaḥ kaśyapādditiḥ /
MPur, 7, 1.2 diteḥ putrāḥ kathaṃ jātā maruto devavallabhāḥ /
MPur, 7, 62.2 maruto nāma te nāmnā bhavantu makhabhāginaḥ //
MPur, 7, 64.1 kṛtvā marudgaṇaṃ devaiḥ samānamamarādhipaḥ /
MPur, 7, 65.1 yajñabhāgabhujo jātā marutaste tato dvijāḥ /
MPur, 8, 4.2 prajāpatīnāmadhipaṃ ca dakṣaṃ cakāra śakraṃ marutāmadhīśam //
MPur, 9, 29.1 sādhyā viśve ca rudrāśca maruto vasavo'śvinau /
MPur, 23, 35.1 maheśvareṇātha caturmukheṇa sādhyair marudbhiḥ saha lokapālaiḥ /
MPur, 36, 1.3 pūjitastridaśaiḥ sādhyairmarudbhirvasubhistathā //
MPur, 49, 15.1 tato marudbhirānīya putraḥ sa tu bṛhaspateḥ /
MPur, 49, 15.2 saṃkrāmito bharadvājo marudbhirbharatasya tu //
MPur, 49, 26.2 mātāpitṛbhyāṃ tyaktaṃ tu dṛṣṭvā taṃ marutaḥ śiśum /
MPur, 49, 26.3 jagṛhustaṃ bharadvājaṃ marutaḥ kṛpayā sthitāḥ //
MPur, 49, 28.2 tataḥ kratuṃ marutsomaṃ putrārthe samupāharat //
MPur, 49, 29.1 tena te marutastasya marutsomena tuṣṭuvuḥ /
MPur, 49, 29.1 tena te marutastasya marutsomena tuṣṭuvuḥ /
MPur, 49, 30.2 saṃkrāmito bharadvājo marudbhirbharataṃ prati //
MPur, 58, 32.2 marudbhyo lokapālebhyo vidhivadviśvakarmaṇe //
MPur, 93, 115.1 pūjyate śivaloke ca vasvādityamarudgaṇaiḥ /
MPur, 132, 3.1 ādityā vasavaḥ sādhyāḥ pitaro marutāṃ gaṇāḥ /
MPur, 137, 18.2 navāmbhaḥpūritaṃ kṛtvā bādhante'smānmarudgaṇāḥ //
MPur, 153, 25.2 ādityā vasavo viśve marutaścāśvināvapi //
MPur, 153, 163.2 tataścacāla vasudhā tato rūkṣo marudvavau //
MPur, 153, 212.1 tato'śvinau samarutaḥ sasādhyāḥ samahoragāḥ /
MPur, 161, 6.1 ādityairvasubhiḥ sādhyairmarudbhirdaivataistathā /
MPur, 162, 8.1 maruto devagandharvā ṛṣayaśca tapodhanāḥ /
MPur, 163, 33.2 ityevaṃ kṣubhitāḥ sapta maruto gaganecarāḥ //
MPur, 171, 55.1 marutvatī purā jajña etānvai marutāṃ gaṇān /
MPur, 172, 44.2 śāntiṃ vrajata bhadraṃ vo mā bhaiṣṭa marutāṃ gaṇāḥ //
MPur, 174, 32.1 maruto divyagandharvairvidyādharagaṇaiḥ saha /
Meghadūta
Megh, Pūrvameghaḥ, 5.1 dhūmajyotiḥsalilamarutāṃ saṃnipātaḥ kva meghaḥ saṃdeśārthāḥ kva paṭukaraṇaiḥ prāṇibhiḥ prāpaṇīyāḥ /
Megh, Pūrvameghaḥ, 37.2 dhūtodyānaṃ kuvalayarajogandhibhir gandhavatyās toyakrīḍāniratayuvatisnānatiktair marudbhiḥ //
Megh, Uttarameghaḥ, 6.1 mandākinyāḥ salilaśiśiraiḥ sevyamānā marudbhir mandārāṇām anutaṭaruhāṃ chāyayā vāritoṣṇāḥ /
Nāṭyaśāstra
NāṭŚ, 3, 5.2 somaṃ sūryaṃ ca maruto lokapālāṃstathāśvinau //
Suśrutasaṃhitā
Su, Sū., 46, 28.1 kaṣāyamadhurāḥ śītāḥ kaṭupākā marutkarāḥ /
Su, Sū., 46, 42.2 medomaruttṛḍḍharaṇo 'tirūkṣaḥ prasādanaḥ śoṇitapittayośca //
Su, Sū., 46, 68.1 kaṣāyamadhurā rūkṣāḥ phalāhārā marutkarāḥ /
Su, Sū., 46, 106.1 raktapittaharāḥ śītāḥ snigdhā vṛṣyā marujjitaḥ /
Su, Sū., 46, 110.1 śaṅkhakūrmādayaḥ svādurasapākā marunnudaḥ /
Sūryasiddhānta
SūrSiddh, 2, 3.1 pravahākhyo marut tāṃs tu svoccābhimukham īrayet /
Viṣṇupurāṇa
ViPur, 1, 9, 63.1 aśvinau vasavaś ceme sarve caite marudgaṇāḥ /
ViPur, 1, 9, 68.4 vasavo marutaḥ sādhyā viśvedevagaṇā bhavān //
ViPur, 1, 21, 40.2 maruto nāma devās te babhūvur ativeginaḥ //
ViPur, 1, 21, 41.1 yad uktaṃ vai maghavatā tenaiva maruto 'bhavan /
ViPur, 1, 22, 4.1 prajāpatīnāṃ dakṣaṃ tu vāsavaṃ marutām api /
ViPur, 3, 17, 17.1 śakrārkarudravasvaśvimarutsomādibhedavat /
ViPur, 4, 1, 28.2 marutaḥ pariveṣṭāraḥ sadasyāś ca divaukasaḥ //
ViPur, 4, 11, 2.0 yatrāśeṣalokanivāso manuṣyasiddhagandharvayakṣarākṣasaguhyakakiṃpuruṣāpsaroragavihagadaityadānavādityarudravasvaśvimaruddevarṣibhir mumukṣibhir dharmārthakāmamokṣārthibhiś ca tattatphalalābhāya sadābhiṣṭuto 'paricchedyamāhātmyāṃśena bhagavān anādinidhano viṣṇur avatatāra //
ViPur, 4, 19, 16.1 tato 'sya vitathe putrajanmani putrārthino marutsomayājino dīrghatamasaḥ pārṣṇyapāstadbṛhaspativīryād utathyapatnyāṃ mamatāyāṃ samutpanno bharadvājākhyaḥ putro marudbhir dattaḥ //
ViPur, 4, 19, 16.1 tato 'sya vitathe putrajanmani putrārthino marutsomayājino dīrghatamasaḥ pārṣṇyapāstadbṛhaspativīryād utathyapatnyāṃ mamatāyāṃ samutpanno bharadvājākhyaḥ putro marudbhir dattaḥ //
ViPur, 4, 19, 19.1 bharadvājaḥ sa tasya vitathe putrajanmani marudbhir dattaḥ tato vitathasaṃjñām avāpa //
ViPur, 5, 1, 17.1 ādityā marutaḥ sādhyā rudrā vasvaśvivahnayaḥ /
ViPur, 5, 7, 37.1 sendrarudrāśvivasubhirādityairmarudagnibhiḥ /
ViPur, 5, 7, 61.1 yasmādbrahmā ca rudraśca candrendramarudaśvinaḥ /
ViPur, 5, 17, 8.1 na brahmā nendrarudrāśvivasvādityamarudgaṇāḥ /
ViPur, 5, 20, 92.1 karmāṇi rudramarudaśviśatakratūnāṃ sādhyāni yāni na bhavanti nirīkṣitāni /
ViPur, 5, 30, 61.1 sādhyā viśve ca maruto gandharvāścaiva sāyakaiḥ /
ViPur, 5, 37, 16.1 vasvaśvimarudādityarudrasādhyādibhiḥ saha /
ViPur, 6, 7, 56.2 maruto vasavo rudrā bhāskarās tārakā grahāḥ //
Viṣṇusmṛti
ViSmṛ, 67, 13.1 marudbhya iti dṛṣadi //
Śatakatraya
ŚTr, 2, 89.2 mando marut sumanasaḥ śuci harmyapṛṣṭhaṃ grīṣme madaṃ ca madanaṃ ca vivardhayanti //
ŚTr, 2, 97.2 jātāḥ śīkaraśītalāś ca marutor atyantakhedacchido dhanyānāṃ bata durdinaṃ sudinatāṃ yāti priyāsaṅgame //
ŚTr, 2, 102.2 vāraṃ vāram udārasītkṛtakṛto dantacchadān pīḍayan prāyaḥ śaiśira eṣa samprati marut kāntāsu kāntāyate //
ŚTr, 3, 9.2 jarājīrṇaiśvaryagrasanagahanākṣepakṛpaṇas tṛṣāpātraṃ yasyāṃ bhavati marutām apy adhipatiḥ //
ŚTr, 3, 42.1 brahmendrādimarudgaṇāṃs tṛṇakaṇān yatra sthito manyate yatsvādād virasā bhavanti vibhavās trailokyarājyādayaḥ /
ŚTr, 3, 103.1 hiṃsāśūnyam ayatnalabhyam aśanaṃ dhātrā marutkalpitaṃ vyālānaṃ paśavas tṛṇāṅkurabhujas tuṣṭāḥ sthalīśāyinaḥ /
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 11.1 pākaṃ vrajantī himajātaśītair ādhūyamānā satataṃ marudbhiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 21.1 ādīptavahnisadṛśair marutāvadhūtaiḥ sarvatra kiṃśukavanaiḥ kusumāvanamraiḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 3.1 gīrvāṇā maruto 'svapnā vibudhā dānavārayaḥ /
AbhCint, 2, 77.2 abhraṃ surābhroḍumarutpatho 'mbaraṃ khaṃ dyodivau viṣṇupadaṃ viyannabhaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 377.1 anilo māruto vāyuḥ marutprāṇaḥ prabhañjanaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 3, 8.2 rakṣākāmaḥ puṇyajanān ojaskāmo marudgaṇān //
BhāgPur, 3, 26, 12.1 mahābhūtāni pañcaiva bhūr āpo 'gnir marun nabhaḥ /
BhāgPur, 3, 32, 10.1 evaṃ paretya bhagavantam anupraviṣṭāye yogino jitamarunmanaso virāgāḥ /
BhāgPur, 4, 12, 17.1 tasyāṃ viśuddhakaraṇaḥ śivavārvigāhya baddhvāsanaṃ jitamarunmanasāhṛtākṣaḥ /
BhāgPur, 4, 24, 63.2 mahānahaṃ khaṃ marudagnivārdharāḥ surarṣayo bhūtagaṇā idaṃ yataḥ //
BhāgPur, 11, 11, 41.1 sūryo 'gnir brāhmaṇā gāvo vaiṣṇavaḥ khaṃ maruj jalam /
Bhāratamañjarī
BhāMañj, 1, 117.3 dahyamānānravikaraistuṣṭāva marutāṃ patim //
BhāMañj, 1, 223.2 sātyakirmarutāmaṃśo hārdikyo drupadastathā //
BhāMañj, 1, 1370.2 atha bāhupramāṇābhirdhārābhirmarutāṃ patiḥ /
BhāMañj, 5, 76.2 sarastadantaḥ pracchannaṃ dadarśa marutāṃ patim //
BhāMañj, 6, 130.1 brahmarudramarudvahnimunīndrabhujagākulam /
BhāMañj, 13, 1782.2 vitatataralatārasphāratejaḥprakāraprasṛtamarududañcanmadhyanāḍikrameṇa //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 10.0 kṣipraṃ ca dhriyate dvipīṭhamaruto 'py ūrdhvakramākarṣaṇe saṃyukto gaticittaśoṣaṇam ataḥ prāpye 'nile tiṣṭhati //
Garuḍapurāṇa
GarPur, 1, 6, 65.1 devā ekonapañcāśanmaruto hyabhavanniti /
GarPur, 1, 44, 10.1 āsanaṃ padmakādyuktaṃ prāṇāyāmo marujjayaḥ /
GarPur, 1, 49, 33.2 āsanaṃ padmakādyuktaṃ prāṇāyāmo marujjayaḥ //
GarPur, 1, 68, 21.2 harivaruṇaśakrahutavahapitṛpatimarutāṃ svakā varṇāḥ //
GarPur, 1, 87, 29.2 tathā hyekonapañcāśanmarutaḥ parikīrtitāḥ //
GarPur, 1, 147, 29.2 grahādau sannipātasya rūpādau marutastayoḥ //
GarPur, 1, 150, 6.1 preritaḥ prerayankṣudraṃ svayaṃ sa samalaṃ marut /
GarPur, 1, 151, 2.2 gambhīrā ca maruttatra tvarayāyuktisevitaiḥ //
GarPur, 1, 158, 20.2 mūtrasaṃdhāraṇaṃ kuryātkruddho bastermukhe marut //
GarPur, 1, 166, 19.2 sa eva vāmanāsāyāṃ yuktastu marutā hṛdi //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 9.1 sthānair divyair upacitaguṇāṃ candanāraṇyaramyāṃ muktāsūtiṃ malayamarutāṃ mātaraṃ dakṣiṇāśām /
Kālikāpurāṇa
KālPur, 54, 6.1 sūryāgnisomamarutāṃ maṇḍalāni ca padmakam /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 198.2 hanti vātāsravīsarpakāsakuṣṭhamarutkaphān //
Mukundamālā
MukMā, 1, 12.1 pṛthvīreṇuraṇuḥ payāṃsi kaṇikāḥ phalguḥ sphuliṅgo laghustejo niḥśvasanaṃ maruttanutaraṃ randhraṃ susūkṣmaṃ nabhaḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 18.2 taruṇādityasaṃkāśaṃ stūyamānaṃ marudgaṇaiḥ //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 15.2 pṛṣadaśvo jagatprāṇo nabhasvānanilo marut //
Rasaratnasamuccaya
RRS, 2, 90.2 marutpittaharo vṛṣyo vimalo 'tirasāyanaḥ //
RRS, 2, 101.2 mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān //
Rasaratnākara
RRĀ, V.kh., 1, 1.1 yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ /
Rasendracūḍāmaṇi
RCūM, 10, 86.2 marutpittaharo vṛṣyo vimalo'tirasāyanaḥ //
RCūM, 10, 94.2 mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān //
RCūM, 11, 112.1 sīsasattvaṃ marucchleṣmaśamanaṃ puṃgadāpaham /
Rājanighaṇṭu
RājNigh, Parp., 21.1 mahāmuṇḍy uṣṇatiktā ca īṣad gaulyā marucchidā /
RājNigh, Śat., 82.2 marudviṣodaravyādhigulmajantujvarāpahā //
RājNigh, Śālm., 58.1 śvetairaṇḍaḥ sakaṭukarasas tikta uṣṇaḥ kaphārtidhvaṃsaṃ dhatte jvaraharamarutkāsahārī rasārhaḥ /
RājNigh, Prabh, 92.2 tṛṣṇāpaho marutkārī śramahṛt śleṣmakārakaḥ //
RājNigh, Āmr, 149.1 bālaṃ pittamarutkaphāsrakaraṇaṃ madhyaṃ ca tādṛgvidhaṃ pakvaṃ varṇakaraṃ ca hṛdyam atha tat puṣṇāti puṣṭiṃ balam /
RājNigh, 13, 42.2 paktiśūlaṃ marucchūlaṃ mehagulmārtiśophanut //
RājNigh, Kṣīrādivarga, 55.2 balyapradaṃ pavananāśam udaśvidākhyaṃ śastaṃ kaphaśramamarudvamaneṣu gholam //
RājNigh, Rogādivarga, 89.2 paṭvamlasaṃjñau ca rasau maruddharau itthaṃ dviśo'mī sakalāmayāpahāḥ //
RājNigh, Sattvādivarga, 6.2 sparśano gandhavāhī ca pavano marudāśugaḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 66.1 vāte marudgade caiva khyāto vaidyaiḥ samīraṇaḥ /
Skandapurāṇa
SkPur, 25, 1.3 marutaḥ prāha sampūjya kanyārthaṃ sadasatpatiḥ //
SkPur, 25, 2.1 maruto ye mahāvegā mahāsattvā mahaujasaḥ /
SkPur, 25, 4.1 maruta ūcuḥ /
SkPur, 25, 7.1 sa evamukto deveśo marudbhir devasattamaiḥ /
SkPur, 25, 7.2 suyaśāṃ marutāṃ kanyāmānayāmāsa tatkṣaṇāt //
SkPur, 25, 24.1 tato marutsutā caiva ubhābhyāmapi coditā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 1.2 na vrajen na viśecchaktir marudrūpā vikāsite /
Tantrasāra
TantraS, 6, 70.0 evam ekasmin samānamaruti varṣadvayaṃ śvāsapraśvāsayogābhāvāt //
TantraS, 12, 7.0 vīroddeśena tu viśeṣaḥ tad yathā raṇareṇuḥ vīrāmbhaḥ mahāmarut vīrabhasma śmaśānanabhaḥ tadupahitau candrārkau ātmā nirvikalpakaḥ //
Tantrāloka
TĀ, 5, 76.2 saṃvidakṣamaruccakraṃ jñeyābhinnaṃ tato bhavet //
TĀ, 5, 148.2 saṃhāranragnimaruto rudrabinduyutānsmaret //
TĀ, 6, 53.1 prabhuśaktiḥ kvacinmukhyā yathāṅgamarudīraṇe /
TĀ, 8, 4.1 saṃviddvāreṇa tatsṛṣṭe śūnye dhiyi marutsu ca /
TĀ, 8, 129.2 mṛtāstatsiddhisiddhāste vajrāṅke maruti sthitāḥ //
TĀ, 8, 139.1 mahāparivahānto 'yamṛtarddheḥ prāṅmarutpathaḥ /
TĀ, 8, 142.1 daśame vasavo rudrā ādityāśca marutpathe /
TĀ, 8, 412.1 ityaṣṭakaṃ jale 'gnau vahnyatiguhyadvayaṃ maruti vāyoḥ /
TĀ, 8, 443.1 atiguhyāṣṭakametanmaruti ca satanmātrake ca sākṣe ca /
TĀ, 17, 104.2 marudānandasaṃsparśaṃ vyoma vaitatyamāvahet //
TĀ, 26, 42.2 etadāvāhanaṃ mukhyaṃ vyajanānmarutāmiva //
TĀ, 26, 43.1 sarvago 'pi marudyadvadvyajanenopajīvitaḥ /
Ānandakanda
ĀK, 1, 2, 82.1 īśānalāsuramarutkoṇe netre prapūjayet /
ĀK, 1, 2, 140.2 kāntabaddhaṃ yamamarunnairṛtāḥ samapūjayan //
ĀK, 1, 20, 85.2 na dhāvati maruttatra karṇasaṃkocane kṛte //
ĀK, 1, 20, 100.1 marutā śakticāreṇa rajaścordhvaṃ praṇīyate /
ĀK, 2, 1, 272.1 sīsasattvaṃ marucchleṣmaśamanaṃ puṅgadāpaham /
ĀK, 2, 1, 326.2 piṭakāgaṇḍamālādyā naśyanti ca marudgadāḥ //
ĀK, 2, 8, 211.2 marutpittaharo vṛṣyo vimalo'tirasāyanaḥ //
Śyainikaśāstra
Śyainikaśāstra, 6, 8.1 samyak suśikṣitānāṃ tu śyenānāṃ marutāmiva /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 1, 3, 2.1 nāḍī dhatte marutkope jalaukāsarpayorgatim /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.1, 2.0 marutkope vātaprakope jalaukāsarpayor gatiṃ gamanaṃ dhatte nāḍīti śeṣaḥ //
Bhāvaprakāśa
BhPr, 6, 2, 175.2 hanti vātāsravīsarpakāsakuṣṭhamarutkaphān //
BhPr, 6, Guḍūcyādivarga, 42.3 hanyātkaphamarutkaṇḍūkāsamedaḥkrimijvarān //
Gheraṇḍasaṃhitā
GherS, 3, 5.2 prītidaṃ yogināṃ caiva durlabhaṃ marutām api //
GherS, 3, 17.1 abhyāsād bandhanasyāsya marutsiddhir bhaved dhruvam /
GherS, 3, 95.2 gopanīyaṃ prayatnena durlabhaṃ marutām api //
GherS, 5, 43.2 ṭhaṃ bījaṃ ṣoḍaśenaiva iḍayā pūrayen marut //
GherS, 5, 59.2 pūrayet sūryanāḍyā ca yathāśakti bahirmarut //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 43.1 indro brahmā mukundaś ca viśvedevā marudgaṇāḥ /
GokPurS, 10, 76.1 gandharvāṇāṃ tathānyeṣāṃ siddhānāṃ marutām api /
Gorakṣaśataka
GorŚ, 1, 91.1 yāvad baddho marud dehe yāvac cittaṃ nirākulam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 3.1, 1.0 marutkope sati nāḍī jalaukāsarpayor gatiṃ gamanaṃ dhatte //
Haribhaktivilāsa
HBhVil, 1, 179.1 tam ekaṃ govindaṃ saccidānandavigraham pañcapadaṃ vṛndāvanasurabhūruhatalāsīnaṃ satataṃ samarudgaṇo 'haṃ paramayā stutyā toṣayāmi //
HBhVil, 5, 253.2 sūryo 'gnir brāhmaṇā gāvo vaiṣṇavaḥ khaṃ maruj jalam /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 40.2 yāvad baddho marud dehe yāvac cittaṃ nirākulam //
HYP, Tṛtīya upadeshaḥ, 8.2 vallabhaṃ sarvasiddhānāṃ durlabhaṃ marutām api //
HYP, Caturthopadeśaḥ, 24.2 yato marut tatra manaḥpravṛttir yato manas tatra marutpravṛttiḥ //
HYP, Caturthopadeśaḥ, 24.2 yato marut tatra manaḥpravṛttir yato manas tatra marutpravṛttiḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 16.0 upa prayantu marutas sudānava iti //
KaṭhĀ, 2, 1, 17.0 sudānavo vai maruta āraṇyāḥ //
KaṭhĀ, 2, 4, 19.0 raśmayo vai marutaḥ //
Kokilasaṃdeśa
KokSam, 1, 62.2 lakṣmījāneḥ śayanasadanaṃ puṣpavāṭaṃ purāreḥ pākasthānaṃ nikhilamarutāṃ paśya vārānnidhānam //
KokSam, 1, 88.1 ramyāṃ harmyadhvajapaṭamarudvījitabradhnayugyām agre paśyāñjanakhalapurīmāśritāṃ śaṅkareṇa /
KokSam, 2, 53.1 kāle cāsmin kanadalibhṛtaḥ kampitāgrapravālāḥ kamrā vallyaḥ kimapi marutā cumbitā dakṣiṇena /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 24.1 maruto vasavo rudrā ādityāś caiva devatāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 72.2 siddhiṃ parāṃ te hi jalaplutāṅgāḥ prāptāstu lokānmarutāṃ na cānye //
SkPur (Rkh), Revākhaṇḍa, 26, 3.1 purā ṛṣigaṇāḥ sarve sendrāścaiva marudgaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 35.2 sarve 'pi marutastena bhagnāḥ saṃgrāmamūrdhani //
SkPur (Rkh), Revākhaṇḍa, 65, 6.2 tuṣṭairmarudgaṇaiḥ sarvaiḥ sthāpitaḥ kamalāsanaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 41.1 avadhyo dānavo hyeṣa sendrair api marudgaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 54.2 brahmā cendraśca rudraśca ye cānye tu marudgaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 70.1 ratiṃ sumahatīṃ cakre saha tatra marudgaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 105.1 marudgaṇāḥ sadā sādhyā yasyā dantā nareśvara /
SkPur (Rkh), Revākhaṇḍa, 140, 3.1 yenaikādaśarudrāśca hyādityāḥ samarudgaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 21.2 gandharvāpsarasaścaiva maruto mārutāstathā //
SkPur (Rkh), Revākhaṇḍa, 192, 71.1 brahmāṇam indram īśānam ādityamaruto 'khilān /
Sātvatatantra
SātT, 1, 20.1 marutkeśau diśaḥ sūryo nāsatyo jñānanodakāḥ /
SātT, 1, 23.2 śabdarūpāt tu nabhasaḥ sparśas tasmād abhūn marut //
SātT, 1, 24.1 maruto 'bhūt tatas tejas tejaso rūpam uttamam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 183.1 yakṣarāṭkoṭidhanavān marutkoṭisvavīryavān /
Yogaratnākara
YRā, Dh., 266.2 kṣayakuṣṭhamarutplīhamehaghnaṃ pāṇḍunāśanam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 1, 21.3 marudbhya ujjeṣebhyo vaśā pṛśniḥ pañcamī kratupaśūnām //
ŚāṅkhŚS, 16, 9, 16.1 marutaḥ pariveṣṭāro maruttasya avasan gṛhe /
ŚāṅkhŚS, 16, 17, 3.0 marutām iti vaiśye //