Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Nirukta
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Matsyapurāṇa
Viṣṇusmṛti
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 10, 2.0 tāsu padam asti svasti rāye maruto dadhātaneti maruto ha vai devaviśo 'ntarikṣabhājanās tebhyo ha yo 'nivedya svargaṃ lokam etīśvarā hainaṃ ni vā roddhor vi vā mathitoḥ sa yad āha svasti rāye maruto dadhātaneti tam marudbhyo devaviḍbhyo yajamānaṃ nivedayati na ha vā enam maruto devaviśaḥ svargaṃ lokaṃ yantaṃ nirundhate na vimathnate //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 11, 6.0 saṃvatsare paryavete marudbhyaḥ sāṃtapanebhyaḥ saptadaśa pṛṣatīr vatsatarīr ālabhate //
BaudhŚS, 18, 11, 9.0 dvitīye saṃvatsare paryavete marudbhyo gṛhamedhibhyaḥ saptadaśa kalmāṣīr vatsatarīr ālabhate //
BaudhŚS, 18, 11, 12.0 tṛtīye saṃvatsare paryavete marudbhyaḥ krīḍibhyaḥ saptadaśāvaliptā vatsatarīr ālabhate //
BaudhŚS, 18, 11, 15.0 caturthe saṃvatsare paryavete marudbhyaḥ svatavadbhyaḥ saptadaśa rājīvā vatsatarīr ālabhate //
Bhāradvājagṛhyasūtra
BhārGS, 3, 9, 2.7 darbhān anyonyasmai pradāyāthāsanāni kalpayante brahmaṇe prajāpataye 'gnaye bṛhaspataye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe somāya rājñe yamāya rājñe varuṇāya rājñe vaiśravaṇāya rājñe rudrāya skandāya viṣṇave 'śvibhyāṃ dhanvantaraye vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti gaṇānām //
BhārGS, 3, 13, 12.0 atha dehalyāṃ marudbhyaḥ svāheti //
Gobhilagṛhyasūtra
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 4, 4, 28.0 puṇye nakṣatre sthālīpākaṃ śrapayitvaitābhyo devatābhyo juhuyād indrāya marudbhyaḥ parjanyāyāśanyai bhagāya //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 19, 1.1 brahmane prajāpataye bṛhaspataye 'gnaye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti devagaṇānām //
Jaiminigṛhyasūtra
JaimGS, 1, 11, 14.2 tena ta āyuṣe vapāmi suślokyāya svastaya iti yena tat prajāpatir marudbhyo gṛhamedhibhyo 'vapat /
Jaiminīyabrāhmaṇa
JB, 1, 34, 6.0 tebhyaḥ paṅktir marudbhyo devebhya ekaikenākṣareṇa kāmān nikāmān duhe //
Kātyāyanaśrautasūtra
KātyŚS, 5, 1, 16.0 marudbhyaḥ svatavadbhyaḥ saptakapālaḥ //
KātyŚS, 5, 5, 19.0 savyena srucau gṛhītvā pratiprasthātur vāso dakṣiṇena marudbhyo 'nuvācayati //
KātyŚS, 5, 6, 3.0 marudbhyaḥ sāṃtapanebhyo madhyandine caruḥ //
KātyŚS, 5, 6, 6.0 idhmasthāne śakalaparidhi nidhāya marudbhyo gṛhamedhibhyaḥ sāyaṃ caruḥ payasi //
KātyŚS, 5, 7, 1.0 marudbhyaḥ krīḍibhyaḥ saptakapālaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 54, 9.0 marudbhya iti dṛṣadi //
Kāṭhakasaṃhitā
KS, 10, 11, 86.0 agastyo vai marudbhyaś śatam ukṣṇaḥ pṛśnīn praukṣat //
KS, 15, 2, 37.0 marudbhyaḥ paścātsadbhyo rakṣohabhyas svāhā //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 3, 8.15 marudbhyas tvā //
MS, 1, 10, 1, 21.0 marudbhyaḥ sāṃtapanebhyo madhyaṃdine caruḥ //
MS, 1, 10, 1, 22.0 marudbhyo gṛhamedhebhyaḥ sarvāsāṃ dugdhe sāyam odanam //
MS, 1, 10, 1, 24.0 marudbhyaḥ krīḍibhyaḥ sākaṃ raśmibhiḥ saptakapālaḥ //
MS, 1, 10, 14, 14.0 sa etaṃ marudbhyo bhāgaṃ niravapat //
MS, 1, 10, 15, 13.0 taṃ marudbhyo gṛhamedhebhyo 'juhavuḥ //
MS, 1, 11, 10, 49.0 marudbhyaḥ saptākṣarāya chandase svāhā //
MS, 2, 1, 8, 37.0 agastyo vai marudbhya ukṣṇaḥ praukṣat //
MS, 2, 6, 3, 33.0 marudbhyaḥ paścātsadbhyaḥ svāhā //
Nirukta
N, 1, 5, 23.0 agastya indrāya havir nirūpya marudbhyaḥ saṃpraditsāṃcakāra //
Pāraskaragṛhyasūtra
PārGS, 2, 15, 3.0 prāśanānte marudbhyo baliṃ haraty ahutādo maruta iti śruteḥ //
Taittirīyasaṃhitā
TS, 1, 8, 4, 2.1 marudbhyaḥ sāṃtapanebhyo madhyandine carum //
TS, 1, 8, 4, 3.1 marudbhyo gṛhamedhibhyaḥ sarvāsāṃ dugdhe sāyaṃ carum //
TS, 1, 8, 4, 12.1 marudbhyaḥ krīḍibhyaḥ puroḍāśaṃ saptakapālaṃ nirvapati //
TS, 2, 2, 11, 2.8 marudbhyo 'nubrūhīty āśrāvya brūyāt /
TS, 2, 2, 11, 4.4 pṛśniyai dugdhe praiyaṃgavaṃ caruṃ nirvapen marudbhyo grāmakāmaḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 3, 7, 9.0 pratidvāraṃ pūrvāntam uttarāntaṃ vā bhuvaṃgayor marudbhya iti //
Vārāhaśrautasūtra
VārŚS, 1, 7, 3, 3.0 agnaye 'nīkavate prātar aṣṭākapālo marudbhyaḥ sāṃtapanebhyo madhyandine carur marudbhyo gṛhamedhebhyaḥ sarvāsāṃ dugdhe sāyam odana indrasya niṣkāṣaḥ //
VārŚS, 1, 7, 3, 3.0 agnaye 'nīkavate prātar aṣṭākapālo marudbhyaḥ sāṃtapanebhyo madhyandine carur marudbhyo gṛhamedhebhyaḥ sarvāsāṃ dugdhe sāyam odana indrasya niṣkāṣaḥ //
VārŚS, 1, 7, 3, 23.0 marudbhyaḥ krīḍibhyaḥ sākaṃ raśmibhiḥ saptakapālaṃ nirvapet pracared vā //
Āpastambaśrautasūtra
ĀpŚS, 19, 19, 15.3 marudbhyo 'nubrūhīti mārutī puronuvākyā /
ĀpŚS, 20, 14, 10.2 marudbhyaḥ sāṃtapanebhyaḥ savātyān /
ĀpŚS, 20, 14, 10.3 marudbhyo gṛhamedhibhyo bāṣkān /
ĀpŚS, 20, 14, 10.4 marudbhyaḥ krīḍibhyaḥ saṃsṛṣṭān /
ĀpŚS, 20, 14, 10.5 marudbhyaḥ svatavadbhyo 'nusṛṣṭān //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 2, 16.1 paśuśrapaṇa evainam marudbhyo juhuyāt /
ŚBM, 5, 1, 3, 3.1 atha marudbhya ujjeṣebhyaḥ /
ŚBM, 5, 5, 2, 9.1 atha pṛṣatīṃ vicitragarbhām marudbhya ālabhate /
ŚBM, 5, 5, 2, 10.2 tadetāveva santāvanyathevālabhante yāmadityā ālabhanta ādityebhyastāmālabhante sarvaṃ vā ādityāḥ sarvasyaivainametadgarbhaṃ karoti yām marudbhya ālabhante viśvebhyastāṃ devebhya ālabhante sarvaṃ vai viśve devāḥ sarvasyaivainametadgarbhaṃ karoti //
ŚBM, 13, 6, 2, 10.0 brahmaṇe brāhmaṇam ālabhate brahma vai brāhmaṇo brahmeva tad brahmaṇā samardhayati kṣatrāya rājanyaṃ kṣatram vai rājanyaḥ kṣatram eva tat kṣatreṇa samardhayati marudbhyo vaiśyaṃ viśo vai maruto viśam eva tad viśā samardhayati tapase śūdram tapo vai śūdras tapa eva tat tapasā samardhayaty evam etā devatā yathārūpam paśubhiḥ samardhayati tā enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 14, 9.0 pūṣṇe pathikṛte dhātre vidhātre marudbhyaś ceti dehalīṣu //
Ṛgveda
ṚV, 1, 64, 1.1 vṛṣṇe śardhāya sumakhāya vedhase nodhaḥ suvṛktim pra bharā marudbhyaḥ /
ṚV, 5, 5, 11.1 svāhāgnaye varuṇāya svāhendrāya marudbhyaḥ /
ṚV, 5, 30, 8.2 aśmānaṃ cit svaryaṃ vartamānam pra cakriyeva rodasī marudbhyaḥ //
ṚV, 5, 52, 5.2 pra yajñaṃ yajñiyebhyo divo arcā marudbhyaḥ //
ṚV, 5, 54, 9.1 pravatvatīyam pṛthivī marudbhyaḥ pravatvatī dyaur bhavati prayadbhyaḥ /
ṚV, 5, 60, 5.2 yuvā pitā svapā rudra eṣāṃ sudughā pṛśniḥ sudinā marudbhyaḥ //
ṚV, 8, 41, 1.1 asmā ū ṣu prabhūtaye varuṇāya marudbhyo 'rcā viduṣṭarebhyaḥ /
ṚV, 9, 25, 1.2 marudbhyo vāyave madaḥ //
ṚV, 9, 33, 3.1 sutā indrāya vāyave varuṇāya marudbhyaḥ /
ṚV, 9, 34, 2.1 suta indrāya vāyave varuṇāya marudbhyaḥ /
ṚV, 9, 61, 12.1 sa na indrāya yajyave varuṇāya marudbhyaḥ /
ṚV, 9, 65, 20.1 apsā indrāya vāyave varuṇāya marudbhyaḥ /
ṚV, 10, 77, 7.1 ya udṛci yajñe adhvareṣṭhā marudbhyo na mānuṣo dadāśat /
Mahābhārata
MBh, 13, 100, 12.3 marudbhyo devatābhyaśca balim antargṛhe haret //
Manusmṛti
ManuS, 3, 88.1 marudbhya iti tu dvāri kṣiped apsv adbhya ity api /
Matsyapurāṇa
MPur, 58, 32.2 marudbhyo lokapālebhyo vidhivadviśvakarmaṇe //
Viṣṇusmṛti
ViSmṛ, 67, 13.1 marudbhya iti dṛṣadi //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 1, 21.3 marudbhya ujjeṣebhyo vaśā pṛśniḥ pañcamī kratupaśūnām //