Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Kālikāpurāṇa
Skandapurāṇa
Tantrāloka
Śyainikaśāstra
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haṭhayogapradīpikā
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 20, 2.0 marutvatīyaṃ grahaṃ gṛhṇāti marutvatīyam pragāthaṃ śaṃsati marutvatīyaṃ sūktaṃ śaṃsati marutvatīyām nividaṃ dadhāti marutāṃ sā bhaktiḥ //
AB, 3, 34, 4.0 ā te pitar marutāṃ sumnam etu mā naḥ sūryasya saṃdṛśo yuyothās tvaṃ no vīro arvati kṣamethāḥ //
Atharvaprāyaścittāni
AVPr, 1, 3, 26.0 vasūnāṃ rudrāṇām ādityānāṃ marutām ṛṣīṇāṃ bhṛgūṇām aṅgirasām atharvaṇāṃ brahmaṇaḥ saṃtatir asi brahmaṇas tvā saṃtatyā saṃtanomi //
Atharvaveda (Paippalāda)
AVP, 4, 35, 1.1 marutāṃ manve adhi me bruvantu premaṃ vājaṃ vājasātā avantu /
Atharvaveda (Śaunaka)
AVŚ, 4, 13, 4.1 trāyantām imaṃ devās trāyantāṃ marutāṃ gaṇāḥ /
AVŚ, 4, 15, 15.2 varṣaṃ vanudhvaṃ pitaro marutāṃ mana icchata //
AVŚ, 4, 27, 1.1 marutāṃ manve adhi me bruvantu premaṃ vājaṃ vājasāte avantu /
AVŚ, 5, 24, 12.1 marutāṃ pitā paśūnām adhipatiḥ sa māvatu /
AVŚ, 6, 125, 3.1 indrasyaujo marutām anīkaṃ mitrasya garbho varuṇasya nābhiḥ /
AVŚ, 7, 50, 3.2 rathair iva pra bhare vājayadbhiḥ pradakṣiṇaṃ marutāṃ stomam ṛdhyām //
AVŚ, 9, 1, 3.2 agner vātān madhukaśā hi jajñe marutām ugrā naptiḥ //
AVŚ, 9, 1, 10.2 agner vātān madhukaśā hi jajñe marutām ugrā naptiḥ //
AVŚ, 9, 4, 8.1 indrasyaujo varuṇasya bāhū aśvinor aṃsau marutām iyaṃ kakut /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 19, 20.0 tam uparīva prāñcaṃ praharati nāty agraṃ praharati na purastāt pratyasyati na pratiśṛṇāti na viṣvañcaṃ viyauty ūrdhvam udyauti āpyāyantām āpa oṣadhayo marutāṃ pṛṣataya stha divaṃ gaccha tato no vṛṣṭim erayeti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 24, 5.5 marutāṃ śardho 'sīti ṣaṣṭham /
Chāndogyopaniṣad
ChU, 3, 9, 3.1 sa ya etad evam amṛtaṃ veda marutām evaiko bhūtvā somenaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 9, 4.1 sa yāvad ādityaḥ paścād udetā purastād astam etā dvis tāvad uttarata udetā dakṣiṇato 'stam etā marutām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
Gopathabrāhmaṇa
GB, 1, 2, 21, 18.0 indrasyaujo marutām anīkam iti ratham abhihutya tam etayarcātiṣṭhad vanaspate vīḍvaṅgo hi bhūyāḥ iti //
Jaiminīyabrāhmaṇa
JB, 1, 34, 9.0 marutāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 350, 1.0 yadi prātassavanāt somo 'tiricyeta gaur dhayati marutām iti mādhyaṃdinasya pavamānasya purastāt stuyuḥ //
JB, 1, 350, 7.0 marutām evainad gāvo dhayanti //
Jaiminīyaśrautasūtra
JaimŚS, 24, 11.0 prattāyāṃ pūrvaṃ śyāvāśvaṃ gaur dhayati marutām iti //
Kātyāyanaśrautasūtra
KātyŚS, 10, 3, 3.0 ṛtupātreṇa marutvatīyagrahaṇam upayāmagṛhīto 'si marutāṃ tvaujasa iti //
KātyŚS, 15, 6, 18.0 marutām iti dakṣiṇadhuryaṃ prājati //
Kāṭhakagṛhyasūtra
KāṭhGS, 7, 2.0 marutāṃ homo marutas tarpayet //
Kāṭhakasaṃhitā
KS, 10, 11, 41.0 etan marutāṃ svaṃ payo yat priyaṅgavaḥ //
KS, 12, 5, 3.0 teṣāṃ vīryāṇy apākrāmann agne rathantaram indrād bṛhad viśvebhyo devebhyo vairūpaṃ savitur vairājaṃ marutāṃ śakvarī tvaṣṭū revatī //
KS, 15, 6, 22.0 marutām ojas stha //
KS, 21, 1, 27.0 ādityānāṃ bhāgo 'si marutām ādhipatyam iti dakṣiṇataḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 7, 9.0 marutāṃ śakvarī //
MS, 2, 5, 10, 24.1 namo mahimne cakṣuṣe marutāṃ pitas tad ahaṃ gṛṇe te /
MS, 2, 6, 7, 17.0 marutām ojaḥ stha //
MS, 2, 6, 11, 2.5 marutāṃ prasave jaya /
MS, 2, 6, 12, 4.4 marutāṃ balāya svāhā //
MS, 2, 8, 5, 27.0 marutām ādhipatyam //
MS, 2, 10, 4, 12.1 indrasya vṛṣṇo varuṇasya rājña ādityānāṃ marutāṃ śardha ugram /
MS, 2, 12, 3, 1.5 māruto 'si marutāṃ gaṇaḥ /
MS, 3, 16, 3, 13.1 indrasya vajro marutām anīkaṃ mitrasya garbho varuṇasya nābhiḥ /
MS, 3, 16, 5, 11.1 marutāṃ manve adhi no bruvantu premāṃ vācaṃ viśvām avantu viśve /
Vaitānasūtra
VaitS, 2, 2, 8.1 indrasyaujo marutām anīkam iti ratham abhi hutvā vanaspate vīḍvaṅga ity ātiṣṭhati //
VaitS, 2, 5, 2.2 madhyaṃdine sāṃtapanānāṃ marutāṃ sāṃtapanā idam iti /
VaitS, 2, 5, 5.1 krīḍināṃ marutāṃ kṛṣṇaṃ niyānam iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 16.7 marutāṃ pṛṣatīr gaccha vaśā pṛśnir bhūtvā divaṃ gaccha tato no vṛṣṭim āvaha /
VSM, 7, 36.5 upayāmagṛhīto 'si marutāṃ tvaujase //
VSM, 10, 21.4 marutāṃ prasavena jaya /
VSM, 10, 23.3 marutām ojase svāhā /
VSM, 14, 25.2 ādityānāṃ bhāgo 'si marutām ādhipatyaṃ garbhā spṛtāḥ pañcaviṃśa stomaḥ /
Vārāhaśrautasūtra
VārŚS, 2, 1, 8, 1.5 dhruvā ca pṛthivī ca savitur marutāṃ varuṇasya te te 'dhipatayas te yaṃ dviṣmo yaśca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 3, 3, 2, 20.0 marutām ojaḥ sthety apṛṣṭhe //
VārŚS, 3, 3, 2, 55.0 marutāṃ prasave jayety āruhya japati //
Āpastambaśrautasūtra
ĀpŚS, 18, 13, 7.1 marutām oja stheti yāḥ pratīpaṃ gacchanti /
ĀpŚS, 18, 17, 5.1 marutāṃ prasave jeṣam iti prayāti //
ĀpŚS, 19, 13, 7.1 aparaṃ caturgṛhītaṃ vasūnāṃ tvādhītena rudrāṇām ūrmyādityānāṃ tejasā viśveṣāṃ devānāṃ kratunā marutām emnā juhomi svāheti //
ĀpŚS, 19, 25, 17.1 agnīn anvādhāyāpareṇāhavanīyaṃ dakṣiṇātikramyopaviśya yajamāno mārutam asi marutām oja iti kṛṣṇaṃ vāsaḥ kṛṣṇatūṣaṃ paridhatte //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 3, 8.2 marutām prasavena jayeti viśo vai maruto viśā vai tatkṣatriyo jayati yajjigīṣati tasmādāha marutām prasavena jayeti //
ŚBM, 5, 4, 3, 8.2 marutām prasavena jayeti viśo vai maruto viśā vai tatkṣatriyo jayati yajjigīṣati tasmādāha marutām prasavena jayeti //
ŚBM, 5, 4, 3, 17.1 marutāmojase svāheti /
Ṛgveda
ṚV, 1, 23, 11.1 jayatām iva tanyatur marutām eti dhṛṣṇuyā /
ṚV, 1, 38, 10.1 adha svanān marutāṃ viśvam ā sadma pārthivam /
ṚV, 1, 94, 12.1 ayam mitrasya varuṇasya dhāyase 'vayātām marutāṃ heḍo adbhutaḥ /
ṚV, 1, 114, 6.1 idam pitre marutām ucyate vacaḥ svādoḥ svādīyo rudrāya vardhanam /
ṚV, 1, 114, 9.1 upa te stomān paśupā ivākaraṃ rāsvā pitar marutāṃ sumnam asme /
ṚV, 1, 128, 5.1 kratvā yad asya taviṣīṣu pṛñcate 'gner aveṇa marutāṃ na bhojyeṣirāya na bhojyā /
ṚV, 1, 143, 5.1 na yo varāya marutām iva svanaḥ seneva sṛṣṭā divyā yathāśaniḥ /
ṚV, 1, 167, 7.1 pra taṃ vivakmi vakmyo ya eṣām marutām mahimā satyo asti /
ṚV, 1, 168, 9.1 asūta pṛśnir mahate raṇāya tveṣam ayāsām marutām anīkam /
ṚV, 1, 169, 1.2 sa no vedho marutāṃ cikitvān sumnā vanuṣva tava hi preṣṭhā //
ṚV, 1, 169, 2.2 marutām pṛtsutir hāsamānā svarmīᄆhasya pradhanasya sātau //
ṚV, 1, 169, 7.1 prati ghorāṇām etānām ayāsām marutāṃ śṛṇva āyatām upabdiḥ /
ṚV, 2, 3, 3.2 sa ā vaha marutāṃ śardho acyutam indraṃ naro barhiṣadaṃ yajadhvam //
ṚV, 2, 33, 1.1 ā te pitar marutāṃ sumnam etu mā naḥ sūryasya saṃdṛśo yuyothāḥ /
ṚV, 3, 26, 6.1 vrātaṃ vrātaṃ gaṇaṃ gaṇaṃ suśastibhir agner bhāmam marutām oja īmahe /
ṚV, 3, 29, 15.1 amitrāyudho marutām iva prayāḥ prathamajā brahmaṇo viśvam id viduḥ /
ṚV, 4, 3, 8.1 kathā śardhāya marutām ṛtāya kathā sūre bṛhate pṛcchyamānaḥ /
ṚV, 4, 39, 4.1 dadhikrāvṇa iṣa ūrjo maho yad amanmahi marutāṃ nāma bhadram /
ṚV, 4, 55, 5.1 ā parvatasya marutām avāṃsi devasya trātur avri bhagasya /
ṚV, 5, 52, 3.2 marutām adhā maho divi kṣamā ca manmahe //
ṚV, 5, 53, 1.1 ko veda jānam eṣāṃ ko vā purā sumneṣv āsa marutām /
ṚV, 5, 56, 1.2 viśo adya marutām ava hvaye divaś cid rocanād adhi //
ṚV, 5, 56, 5.2 marutām purutamam apūrvyaṃ gavāṃ sargam iva hvaye //
ṚV, 5, 60, 1.2 rathair iva pra bhare vājayadbhiḥ pradakṣiṇin marutāṃ stomam ṛdhyām //
ṚV, 6, 3, 8.2 śardho vā yo marutāṃ tatakṣa ṛbhur na tveṣo rabhasāno adyaut //
ṚV, 6, 11, 1.1 yajasva hotar iṣito yajīyān agne bādho marutāṃ na prayukti /
ṚV, 6, 47, 28.1 indrasya vajro marutām anīkam mitrasya garbho varuṇasya nābhiḥ /
ṚV, 6, 48, 12.2 yā mṛᄆīke marutāṃ turāṇāṃ yā sumnair evayāvarī //
ṚV, 7, 34, 25.2 śarman syāma marutām upasthe yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 56, 25.2 śarman syāma marutām upasthe yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 8, 18, 20.1 bṛhad varūtham marutāṃ devaṃ trātāram aśvinā /
ṚV, 8, 20, 3.1 vidmā hi rudriyāṇāṃ śuṣmam ugram marutāṃ śimīvatām /
ṚV, 8, 46, 17.2 yajñebhir gīrbhir viśvamanuṣām marutām iyakṣasi gāye tvā namasā girā //
ṚV, 8, 94, 1.1 gaur dhayati marutāṃ śravasyur mātā maghonām /
ṚV, 8, 96, 9.1 tigmam āyudham marutām anīkaṃ kas ta indra prati vajraṃ dadharṣa /
ṚV, 9, 70, 6.1 sa mātarā na dadṛśāna usriyo nānadad eti marutām iva svanaḥ /
ṚV, 10, 36, 4.2 ādityaṃ śarma marutām aśīmahi tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 64, 11.1 raṇvaḥ saṃdṛṣṭau pitumāṁ iva kṣayo bhadrā rudrāṇām marutām upastutiḥ /
ṚV, 10, 103, 9.1 indrasya vṛṣṇo varuṇasya rājña ādityānām marutāṃ śardha ugram /
ṚV, 10, 137, 5.1 trāyantām iha devās trāyatām marutāṃ gaṇaḥ /
Buddhacarita
BCar, 5, 27.2 samitau marutāmiva jvalantaṃ maghavantaṃ tridive sanatkumāraḥ //
Mahābhārata
MBh, 1, 26, 29.2 sādhyānāṃ marutāṃ caiva ye cānye devatāgaṇāḥ /
MBh, 1, 59, 52.1 bhujagānāṃ suparṇānāṃ rudrāṇāṃ marutāṃ tathā /
MBh, 1, 60, 37.1 rudrāṇām aparaḥ pakṣaḥ sādhyānāṃ marutāṃ tathā /
MBh, 1, 61, 73.2 pakṣāt sa jajñe marutāṃ devānām arimardanaḥ //
MBh, 1, 61, 76.1 marutāṃ tu gaṇād viddhi saṃjātam arimardanam /
MBh, 1, 61, 78.6 marutāṃ tu gaṇād vīraḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 114, 8.8 mārutaṃ marutāṃ śreṣṭhaṃ sarvaprāṇibhir īḍitam /
MBh, 2, 7, 19.3 sarveṣāṃ marutāṃ mānyā guruḥ śukrastathaiva ca /
MBh, 3, 81, 88.2 pavanasya hradaṃ gatvā marutāṃ tīrtham uttamam /
MBh, 3, 125, 13.2 sadāphalaḥ sadāsroto marutāṃ sthānam uttamam /
MBh, 3, 164, 11.1 marutāṃ ca gaṇās tatra devayānair upāgaman /
MBh, 3, 297, 13.2 rudrāṇāṃ vā vasūnāṃ vā marutāṃ vā pradhānabhāk /
MBh, 3, 298, 3.2 athavā marutāṃ śreṣṭho vajrī vā tridaśeśvaraḥ //
MBh, 4, 51, 3.2 sahopāyāt tadā rājan viśvāśvimarutāṃ gaṇaiḥ //
MBh, 5, 153, 12.2 kubera iva yakṣāṇāṃ marutām iva vāsavaḥ //
MBh, 6, BhaGī 10, 21.2 marīcirmarutāmasmi nakṣatrāṇāmahaṃ śaśī //
MBh, 7, 5, 25.2 kubera iva yakṣāṇāṃ marutām iva vāsavaḥ //
MBh, 8, 63, 56.1 vasūnāṃ ca salokatvaṃ marutāṃ vā samāpnuyāt /
MBh, 9, 37, 31.3 tatrarṣayaḥ sapta jātā jajñire marutāṃ gaṇāḥ //
MBh, 9, 37, 32.3 evam ete samutpannā marutāṃ janayiṣṇavaḥ //
MBh, 12, 64, 9.1 sādhyā devā vasavaścāśvinau ca rudrāśca viśve marutāṃ gaṇāśca /
MBh, 12, 191, 5.2 marutāṃ viśvadevānāṃ sādhyānām aśvinor api //
MBh, 12, 290, 7.2 suparṇaviṣayāñjñātvā marutāṃ viṣayāṃstathā //
MBh, 12, 290, 72.2 saptānāṃ marutāṃ śreṣṭho lokān gacchati yaḥ śubhān /
MBh, 12, 327, 92.1 aśvibhyāṃ pataye caiva marutāṃ pataye tathā /
MBh, 13, 14, 160.1 śakro 'si marutāṃ deva pitṝṇāṃ dharmarāḍ asi /
MBh, 13, 78, 21.2 pradāya marutāṃ lokān ajarān pratipadyate //
MBh, 13, 110, 31.1 puruṣo marutāṃ lokam indralokaṃ ca gacchati /
MBh, 13, 110, 88.2 aśvinor marutāṃ caiva sukheṣvabhirataḥ sadā //
MBh, 13, 110, 105.1 saptānāṃ marutāṃ lokān vasūnāṃ cāpi so 'śnute /
MBh, 13, 110, 120.1 vasūnāṃ marutāṃ caiva sādhyānām aśvinostathā /
MBh, 13, 143, 32.1 rudrādityā vasavo 'thāśvinau ca sādhyā viśve marutāṃ ṣaḍ gaṇāśca /
MBh, 18, 4, 14.1 sādhyānām atha devānāṃ vasūnāṃ marutām api /
Rāmāyaṇa
Rām, Bā, 46, 3.2 marutāṃ sapta saptānāṃ sthānapālā bhavantv ime //
Rām, Ay, 3, 10.1 teṣāṃ madhye sa rājarṣir marutām iva vāsavaḥ /
Rām, Ār, 44, 26.1 kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā śucismite /
Rām, Ki, 63, 13.2 vāsavaṃ parivāryeva marutāṃ vāhinī sthitā //
Rām, Su, 31, 5.1 kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā varānane /
Rām, Su, 45, 33.2 tapo'bhiyogād ṛṣir ugravīryavān vihāya dehaṃ marutām ivālayam //
Saundarānanda
SaundĀ, 2, 54.1 divi dundubhayo nedurdīvyatāṃ marutāmiva /
Agnipurāṇa
AgniPur, 19, 24.1 vasūnāṃ pāvako rājā marutāṃ vāsavaḥ prabhuḥ /
Amaruśataka
AmaruŚ, 1, 84.1 malayamarutāṃ vātā yātā vikāsitamallikāparimalabharo bhagno grīṣmastvamutsahase yadi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 26, 33.1 saṅgo viṇmūtramarutāṃ śvāsaḥ svedo 'kṣiraktatā /
Harivaṃśa
HV, 4, 4.1 prajāpatīnāṃ dakṣaṃ tu marutām atha vāsavam /
HV, 23, 130.2 aṅgārasetus tatputro marutāṃ patir ucyate //
Kirātārjunīya
Kir, 7, 6.1 rājadbhiḥ pathi marutām abhinnarūpair ulkārciḥ sphuṭagatibhir dhvajāṅkuśānām /
Kir, 11, 37.1 vyāhṛtya marutāṃ patyāv iti vācam avasthite /
Kir, 12, 15.1 marutāṃ patiḥ svid ahimāṃśur uta pṛthuśikhaḥ śikhī tapaḥ /
Kumārasaṃbhava
KumSaṃ, 2, 25.1 paryākulatvān marutāṃ vegabhaṅgo 'numīyate /
KumSaṃ, 3, 48.2 antaścarāṇāṃ marutāṃ nirodhān nivātaniṣkampam iva pradīpam //
KumSaṃ, 3, 72.1 krodhaṃ prabho saṃhara saṃhareti yāvad giraḥ khe marutāṃ caranti /
Kūrmapurāṇa
KūPur, 2, 41, 40.2 marutāṃ ca śubhāṃ kanyāṃ suyaśeti ca viśrutām //
Liṅgapurāṇa
LiPur, 1, 8, 60.2 sarvendriyaprasādastu buddhervai marutāmapi //
LiPur, 1, 8, 62.2 eteṣāṃ yaḥ prasādastu marutāmiti saṃsmṛtaḥ //
LiPur, 1, 27, 21.1 uttare cātmanaḥ puṇyāṃ bhāryāṃ ca marutāṃ śubhām /
LiPur, 1, 44, 39.2 marutāṃ ca sutā devī suyaśākhyā babhūva yā //
LiPur, 1, 58, 4.1 prajāpatīnāṃ dakṣaṃ ca marutāṃ śakrameva ca /
LiPur, 1, 82, 26.2 jāmātā marutāṃ devaḥ sarvabhūtamaheśvaraḥ //
Matsyapurāṇa
MPur, 8, 4.2 prajāpatīnāmadhipaṃ ca dakṣaṃ cakāra śakraṃ marutāmadhīśam //
MPur, 132, 3.1 ādityā vasavaḥ sādhyāḥ pitaro marutāṃ gaṇāḥ /
MPur, 171, 55.1 marutvatī purā jajña etānvai marutāṃ gaṇān /
MPur, 172, 44.2 śāntiṃ vrajata bhadraṃ vo mā bhaiṣṭa marutāṃ gaṇāḥ //
Meghadūta
Megh, Pūrvameghaḥ, 5.1 dhūmajyotiḥsalilamarutāṃ saṃnipātaḥ kva meghaḥ saṃdeśārthāḥ kva paṭukaraṇaiḥ prāṇibhiḥ prāpaṇīyāḥ /
Viṣṇupurāṇa
ViPur, 1, 22, 4.1 prajāpatīnāṃ dakṣaṃ tu vāsavaṃ marutām api /
Śatakatraya
ŚTr, 3, 9.2 jarājīrṇaiśvaryagrasanagahanākṣepakṛpaṇas tṛṣāpātraṃ yasyāṃ bhavati marutām apy adhipatiḥ //
Bhāratamañjarī
BhāMañj, 1, 117.3 dahyamānānravikaraistuṣṭāva marutāṃ patim //
BhāMañj, 1, 223.2 sātyakirmarutāmaṃśo hārdikyo drupadastathā //
BhāMañj, 1, 1370.2 atha bāhupramāṇābhirdhārābhirmarutāṃ patiḥ /
BhāMañj, 5, 76.2 sarastadantaḥ pracchannaṃ dadarśa marutāṃ patim //
Garuḍapurāṇa
GarPur, 1, 68, 21.2 harivaruṇaśakrahutavahapitṛpatimarutāṃ svakā varṇāḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 9.1 sthānair divyair upacitaguṇāṃ candanāraṇyaramyāṃ muktāsūtiṃ malayamarutāṃ mātaraṃ dakṣiṇāśām /
Kālikāpurāṇa
KālPur, 54, 6.1 sūryāgnisomamarutāṃ maṇḍalāni ca padmakam /
Skandapurāṇa
SkPur, 25, 7.2 suyaśāṃ marutāṃ kanyāmānayāmāsa tatkṣaṇāt //
Tantrāloka
TĀ, 26, 42.2 etadāvāhanaṃ mukhyaṃ vyajanānmarutāmiva //
Śyainikaśāstra
Śyainikaśāstra, 6, 8.1 samyak suśikṣitānāṃ tu śyenānāṃ marutāmiva /
Gheraṇḍasaṃhitā
GherS, 3, 5.2 prītidaṃ yogināṃ caiva durlabhaṃ marutām api //
GherS, 3, 95.2 gopanīyaṃ prayatnena durlabhaṃ marutām api //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 76.1 gandharvāṇāṃ tathānyeṣāṃ siddhānāṃ marutām api /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 8.2 vallabhaṃ sarvasiddhānāṃ durlabhaṃ marutām api //
Kokilasaṃdeśa
KokSam, 1, 62.2 lakṣmījāneḥ śayanasadanaṃ puṣpavāṭaṃ purāreḥ pākasthānaṃ nikhilamarutāṃ paśya vārānnidhānam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 72.2 siddhiṃ parāṃ te hi jalaplutāṅgāḥ prāptāstu lokānmarutāṃ na cānye //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 17, 3.0 marutām iti vaiśye //