Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda

Aitareyabrāhmaṇa
AB, 7, 9, 8.0 tad āhur ya āhitāgnir yasya bhāryā gaur vā yamau janayet kā tatra prāyaścittir iti so 'gnaye marutvate trayodaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye maruto yasya hi kṣaye 'rā ived acaramā ahevety āhutiṃ vāhavanīye juhuyād agnaye marutvate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 8.0 tad āhur ya āhitāgnir yasya bhāryā gaur vā yamau janayet kā tatra prāyaścittir iti so 'gnaye marutvate trayodaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye maruto yasya hi kṣaye 'rā ived acaramā ahevety āhutiṃ vāhavanīye juhuyād agnaye marutvate svāheti sā tatra prāyaścittiḥ //
Atharvaveda (Śaunaka)
AVŚ, 7, 57, 2.1 sapta kṣaranti śiśave marutvate pitre putrāso apy avīvṛtann ṛtāni /
Jaiminīyabrāhmaṇa
JB, 1, 95, 7.0 indrāyendo marutvata iti rājanyabandhoḥ pratipadaṃ kuryāt //
Kātyāyanaśrautasūtra
KātyŚS, 10, 3, 1.0 indrāya marutvate 'nuvācayati //
Kāṭhakasaṃhitā
KS, 11, 3, 9.0 so 'gnaye vasumate 'ṣṭākapālaṃ niravapat somāya rudravate carum indrāya marutvata ekādaśakapālaṃ varuṇāyādityavate carum //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 19, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 19, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 20, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 20, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 21, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 21, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 22, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 23, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 23, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 2, 2, 6, 1.3 indrāya marutvate naivāram ekādaśakapālam /
Pañcaviṃśabrāhmaṇa
PB, 6, 10, 10.0 marutvate ca matsara iti maruto vai devānāṃ viśo viśam evāsmā anu niyunakty anapakrāmukāsmād viḍ bhavati //
PB, 13, 9, 1.0 indrāyendo marutvata iti marutvatyo gāyatryo bhavanti //
Taittirīyasaṃhitā
TS, 2, 1, 3, 2.6 indrāya marutvate pṛśnisaktham ālabheta grāmakāmaḥ /
TS, 2, 2, 11, 6.2 agnaye vasumate puroḍāśam aṣṭākapālaṃ niravapat somāya rudravate carum indrāya marutvate puroḍāśam ekādaśakapālaṃ varuṇāyādityavate carum /
TS, 2, 2, 11, 6.5 agnaye vasumate puroḍāśam aṣṭākapālaṃ nirvapet somāya rudravate carum indrāya marutvate puroḍāśam ekādaśakapālaṃ varuṇāyādityavate carum /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 35.3 upayāmagṛhīto 'sīndrāya tvā marutvate /
VSM, 7, 35.4 eṣa te yonir indrāya tvā marutvate //
VSM, 7, 36.3 upayāmagṛhīto 'sīndrāya tvā marutvate /
VSM, 7, 36.4 eṣa te yonir indrāya tvā marutvate /
VSM, 7, 37.3 upayāmagṛhīto 'sīndrāya tvā marutvate /
VSM, 7, 37.4 eṣa te yonir indrāya tvā marutvate //
VSM, 7, 38.3 upayāmagṛhīto 'sīndrāya tvā marutvate /
VSM, 7, 38.4 eṣa te yonir indrāya tvā marutvate //
Ṛgveda
ṚV, 1, 142, 12.1 pūṣaṇvate marutvate viśvadevāya vāyave /
ṚV, 5, 87, 1.1 pra vo mahe matayo yantu viṣṇave marutvate girijā evayāmarut /
ṚV, 8, 76, 8.1 tubhyed indra marutvate sutāḥ somāso adrivaḥ /
ṚV, 9, 64, 22.1 indrāyendo marutvate pavasva madhumattamaḥ /
ṚV, 9, 65, 10.1 vṛṣā pavasva dhārayā marutvate ca matsaraḥ /
ṚV, 9, 107, 17.1 indrāya pavate madaḥ somo marutvate sutaḥ /
ṚV, 10, 13, 5.1 sapta kṣaranti śiśave marutvate pitre putrāso apy avīvatann ṛtam /