Occurrences

Maitrāyaṇīsaṃhitā
Ṛgveda
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Agnipurāṇa
Amarakośa
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣiparāśara

Maitrāyaṇīsaṃhitā
MS, 1, 3, 22, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 6, 5, 36.0 bhūr bhuva indrasya tvā marutvato vratenādadhā iti paścā //
Ṛgveda
ṚV, 1, 100, 14.2 sa pāriṣat kratubhir mandasāno marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 15.2 sa prarikvā tvakṣasā kṣmo divaś ca marutvān no bhavatv indra ūtī //
ṚV, 1, 101, 1.2 avasyavo vṛṣaṇaṃ vajradakṣiṇam marutvantaṃ sakhyāya havāmahe //
ṚV, 1, 101, 2.2 indro yaḥ śuṣṇam aśuṣaṃ ny āvṛṇaṅ marutvantaṃ sakhyāya havāmahe //
ṚV, 1, 101, 3.2 yasyendrasya sindhavaḥ saścati vratam marutvantaṃ sakhyāya havāmahe //
ṚV, 1, 101, 4.2 vīᄆoś cid indro yo asunvato vadho marutvantaṃ sakhyāya havāmahe //
ṚV, 1, 101, 5.2 indro yo dasyūṃr adharāṁ avātiran marutvantaṃ sakhyāya havāmahe //
ṚV, 1, 101, 6.2 indraṃ yaṃ viśvā bhuvanābhi saṃdadhur marutvantaṃ sakhyāya havāmahe //
ṚV, 1, 101, 7.2 indram manīṣā abhy arcati śrutam marutvantaṃ sakhyāya havāmahe //
ṚV, 3, 35, 7.2 tadokase puruśākāya vṛṣṇe marutvate tubhyaṃ rātā havīṃṣi //
ṚV, 8, 63, 10.2 syāma marutvato vṛdhe //
ṚV, 8, 76, 1.2 marutvantaṃ na vṛñjase //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 32.0 dyāvāpṛthivīśunāsīramarutvadagnīṣomavāstoṣpatigṛhamedhāc cha ca //
Buddhacarita
BCar, 8, 13.2 na śobhate tena hi no vinā puraṃ marutvatā vṛtravadhe yathā divam //
BCar, 10, 39.2 yajñairadhiṣṭhāya hi nāgapṛṣṭhaṃ yayau marutvānapi nākapṛṣṭham //
Mahābhārata
MBh, 2, 7, 6.4 marutvantaśca sahitā bhāsvanto hemamālinaḥ //
MBh, 3, 164, 12.1 tato marutvān haribhir yuktair vāhaiḥ svalaṃkṛtaiḥ /
MBh, 8, 55, 9.2 drutaṃ yayau karṇajighāṃsayā tathā yathā marutvān balabhedane purā //
MBh, 12, 200, 23.2 viśvedevāśca sādhyāśca marutvantaśca bhārata //
Agnipurāṇa
AgniPur, 18, 32.2 maruttvayā marutvanto vasostu vasavo 'bhavan //
Amarakośa
AKośa, 1, 50.2 indro marutvān maghavā biḍaujāḥ pākaśāsanaḥ //
Harivaṃśa
HV, 3, 27.2 marutvatyāṃ marutvanto vasos tu vasavaḥ smṛtāḥ //
Kirātārjunīya
Kir, 8, 30.1 vibhinnaparyantagamīnapaṅktayaḥ puro vigāḍhāḥ sakhibhir marutvataḥ /
Kir, 11, 46.2 bhṛśam ārādhane yattaḥ svārādhyasya marutvataḥ //
Kir, 13, 67.2 gopituṃ bhuvam imāṃ marutvatā śailavāsam anunīya lambhitaḥ //
Kūrmapurāṇa
KūPur, 1, 15, 9.1 marutvanto marutvatyāṃ vasavo 'ṣṭau vasoḥ sutāḥ /
Liṅgapurāṇa
LiPur, 1, 63, 16.2 marutvatyāṃ marutvanto vasostu vasavas tathā //
Matsyapurāṇa
MPur, 5, 17.2 marutvatyāṃ marutvanto vasos tu vasavastathā //
MPur, 93, 43.2 indrāyendo marutvata iti śakrasya śasyate //
MPur, 171, 51.2 marutvatī marutvato devānajanayatsutān //
Viṣṇupurāṇa
ViPur, 1, 15, 106.2 marutvatyā marutvanto vasos tu vasavaḥ smṛtāḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 88.1 pṛtanāṣāḍugradhanvā marutvānmaghavāsya tu /
Bhāgavatapurāṇa
BhāgPur, 4, 19, 28.1 vayaṃ marutvantamihārthanāśanaṃ hvayāmahe tvacchravasā hatatviṣam /
Garuḍapurāṇa
GarPur, 1, 6, 27.2 marutvatyāṃ marutvanto vasostu vasavastathā //
Kṛṣiparāśara
KṛṣiPar, 1, 139.2 śasyasampattaye vaśyaṃ saghanāya marutvate //