Occurrences

Ṛgveda
Bhāgavatapurāṇa

Ṛgveda
ṚV, 1, 101, 1.2 avasyavo vṛṣaṇaṃ vajradakṣiṇam marutvantaṃ sakhyāya havāmahe //
ṚV, 1, 101, 2.2 indro yaḥ śuṣṇam aśuṣaṃ ny āvṛṇaṅ marutvantaṃ sakhyāya havāmahe //
ṚV, 1, 101, 3.2 yasyendrasya sindhavaḥ saścati vratam marutvantaṃ sakhyāya havāmahe //
ṚV, 1, 101, 4.2 vīᄆoś cid indro yo asunvato vadho marutvantaṃ sakhyāya havāmahe //
ṚV, 1, 101, 5.2 indro yo dasyūṃr adharāṁ avātiran marutvantaṃ sakhyāya havāmahe //
ṚV, 1, 101, 6.2 indraṃ yaṃ viśvā bhuvanābhi saṃdadhur marutvantaṃ sakhyāya havāmahe //
ṚV, 1, 101, 7.2 indram manīṣā abhy arcati śrutam marutvantaṃ sakhyāya havāmahe //
ṚV, 8, 76, 1.2 marutvantaṃ na vṛñjase //
Bhāgavatapurāṇa
BhāgPur, 4, 19, 28.1 vayaṃ marutvantamihārthanāśanaṃ hvayāmahe tvacchravasā hatatviṣam /