Occurrences

Pañcaviṃśabrāhmaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Pañcaviṃśabrāhmaṇa
PB, 9, 7, 1.0 yadi prātassavanāt somo 'tiricyeta asti somo ayaṃ suta iti marutvatīṣu gāyatreṣu stuyuḥ //
PB, 9, 7, 2.0 mādhyandinaṃ vā eṣa savanaṃ nikāmayamāno 'bhyatiricyate yaḥ prātassavanād atiricyate tasmān marutvatīṣu stuvanti marutvaddhi mādhyandinaṃ savanaṃ tasmād u gāyatrīṣu gāyatraṃ hi prātassavanam //
Harivaṃśa
HV, 3, 26.1 arundhatī vasur jāmī lambā bhānur marutvatī /
HV, 3, 27.2 marutvatyāṃ marutvanto vasos tu vasavaḥ smṛtāḥ //
Kūrmapurāṇa
KūPur, 1, 15, 7.1 arundhatī vasurjāmī lambā bhānurmarutvatī /
KūPur, 1, 15, 9.1 marutvanto marutvatyāṃ vasavo 'ṣṭau vasoḥ sutāḥ /
Liṅgapurāṇa
LiPur, 1, 63, 14.2 marutvatī vasūr yāmir lambā bhānurarundhatī //
LiPur, 1, 63, 16.2 marutvatyāṃ marutvanto vasostu vasavas tathā //
Matsyapurāṇa
MPur, 5, 15.2 marutvatī vasur yāmī lambā bhānur arundhatī //
MPur, 5, 17.2 marutvatyāṃ marutvanto vasos tu vasavastathā //
MPur, 171, 32.2 lakṣmīrmarutvatī sādhyā viśveśā ca matā śubhā //
MPur, 171, 51.2 marutvatī marutvato devānajanayatsutān //
MPur, 171, 55.1 marutvatī purā jajña etānvai marutāṃ gaṇān /
Viṣṇupurāṇa
ViPur, 1, 15, 105.1 arundhatī vasur jāmir lambā bhānur marutvatī /
ViPur, 1, 15, 106.2 marutvatyā marutvanto vasos tu vasavaḥ smṛtāḥ //
Garuḍapurāṇa
GarPur, 1, 6, 27.2 marutvatyāṃ marutvanto vasostu vasavastathā //
GarPur, 1, 6, 29.1 pṛthivīviṣayaṃ sarvamarutvatyāṃ vyajāyata /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 8.1 marutvatī vasurjñānā lambā bhānumatī satī /