Occurrences

Aitareyabrāhmaṇa
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 8, 21, 12.0 etena ha vā aindreṇa mahābhiṣekeṇa saṃvarta āṅgiraso maruttam avikṣitam abhiṣiṣeca tasmād u marutta āvikṣitaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 12.0 etena ha vā aindreṇa mahābhiṣekeṇa saṃvarta āṅgiraso maruttam avikṣitam abhiṣiṣeca tasmād u marutta āvikṣitaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 14.0 marutaḥ pariveṣṭāro maruttasyāvasan gṛhe āvikṣitasya kāmaprer viśve devāḥ sabhāsada iti //
Śatapathabrāhmaṇa
ŚBM, 13, 5, 4, 6.0 ete eva pūrve ahanī mahāvratam atirātras tena ha marutta āvikṣita īja āyogavo rājā tasya ha tato marutaḥ pariveṣṭāro 'gniḥ kṣattā viśve devāḥ sabhāsado babhūvus tad etad gāthayābhigītaṃ marutaḥ pariveṣṭāro maruttasyāvasangṛhe āvikṣitasyāgniḥ kṣattā viśve devāḥ sabhāsada iti maruto ha vai tasya pariveṣṭāro'gniḥ kṣattā viśve devāḥ sabhāsado bhavanti yo 'śvamedhena yajate //
ŚBM, 13, 5, 4, 6.0 ete eva pūrve ahanī mahāvratam atirātras tena ha marutta āvikṣita īja āyogavo rājā tasya ha tato marutaḥ pariveṣṭāro 'gniḥ kṣattā viśve devāḥ sabhāsado babhūvus tad etad gāthayābhigītaṃ marutaḥ pariveṣṭāro maruttasyāvasangṛhe āvikṣitasyāgniḥ kṣattā viśve devāḥ sabhāsada iti maruto ha vai tasya pariveṣṭāro'gniḥ kṣattā viśve devāḥ sabhāsado bhavanti yo 'śvamedhena yajate //
Mahābhārata
MBh, 1, 1, 170.1 maruttaṃ manum ikṣvākuṃ gayaṃ bharatam eva ca /
MBh, 2, 7, 15.2 maruttaśca marīciśca sthāṇuścātrir mahātapāḥ //
MBh, 2, 8, 10.1 aiḍo maruttaḥ kuśikaḥ sāṃkāśyaḥ sāṃkṛtir bhavaḥ /
MBh, 2, 8, 15.3 ailo maruttaśca tathā balavān pṛthivīpatiḥ //
MBh, 2, 14, 11.3 ṛddhyā maruttastān pañca samrāja iti śuśrumaḥ /
MBh, 3, 92, 20.2 mucukundo 'tha māndhātā maruttaś ca mahīpatiḥ //
MBh, 3, 129, 16.1 atraiva puruṣavyāghra maruttaḥ sattram uttamam /
MBh, 5, 109, 20.1 atra rājñā maruttena yajñeneṣṭaṃ dvijottama /
MBh, 5, 178, 23.2 maruttena mahābuddhe gītaḥ śloko mahātmanā //
MBh, 12, 20, 13.1 āvikṣitaḥ pārthivo vai maruttaḥ svṛddhyā martyo yo 'jayad devarājam /
MBh, 12, 29, 16.1 āvikṣitaṃ maruttaṃ me mṛtaṃ sṛñjaya śuśruhi /
MBh, 12, 29, 20.1 marudgaṇā maruttasya yat somam apibanta te /
MBh, 12, 29, 81.1 ya āṅgāraṃ hi nṛpatiṃ maruttam asitaṃ gayam /
MBh, 12, 57, 6.1 maruttena hi rājñāyaṃ gītaḥ ślokaḥ purātanaḥ /
MBh, 12, 160, 76.1 mucukundānmaruttaśca maruttād api raivataḥ /
MBh, 12, 160, 76.1 mucukundānmaruttaśca maruttād api raivataḥ /
MBh, 12, 226, 28.1 karaṃdhamasya putrastu marutto nṛpatistathā /
MBh, 13, 151, 44.2 hariścandro maruttaśca jahnur jāhnavisevitā //
MBh, 14, 3, 20.2 utsṛṣṭaṃ brāhmaṇair yajñe maruttasya mahīpateḥ /
MBh, 14, 3, 21.2 kathaṃ yajñe maruttasya draviṇaṃ tat samācitam /
MBh, 14, 4, 1.3 dvaipāyana maruttasya kathāṃ prabrūhi me 'nagha //
MBh, 14, 4, 23.2 marutto nāma dharmajñaścakravartī mahāyaśāḥ //
MBh, 14, 4, 27.3 maruttaḥ sahitaiḥ sarvaiḥ prajāpālair narādhipaḥ //
MBh, 14, 5, 12.1 tasya vāsavatulyo 'bhūnmarutto nāma vīryavān /
MBh, 14, 5, 13.2 vāsavo 'pi maruttena spardhate pāṇḍunandana //
MBh, 14, 5, 14.1 śuciḥ sa guṇavān āsīnmaruttaḥ pṛthivīpatiḥ /
MBh, 14, 5, 16.1 bṛhaspate maruttasya mā sma kārṣīḥ kathaṃcana /
MBh, 14, 5, 17.2 indratvaṃ prāptavān eko maruttastu mahīpatiḥ //
MBh, 14, 5, 18.2 yājayer mṛtyusaṃyuktaṃ maruttam aviśaṅkayā //
MBh, 14, 5, 19.1 māṃ vā vṛṇīṣva bhadraṃ te maruttaṃ vā mahīpatim /
MBh, 14, 5, 19.2 parityajya maruttaṃ vā yathājoṣaṃ bhajasva mām //
MBh, 14, 5, 23.2 yājayeyam ahaṃ martyaṃ maruttaṃ pākaśāsana //
MBh, 14, 6, 1.3 bṛhaspateśca saṃvādaṃ maruttasya ca bhārata //
MBh, 14, 6, 2.2 śrutvā marutto nṛpatir manyum āhārayat tadā //
MBh, 14, 6, 7.1 marutta uvāca /
MBh, 14, 6, 8.3 marutta gaccha vā mā vā nivṛtto 'smyadya yājanāt //
MBh, 14, 6, 10.2 evam uktastu nṛpatir marutto vrīḍito 'bhavat /
MBh, 14, 6, 14.1 evam ukto maruttastu nāradena maharṣiṇā /
MBh, 14, 6, 20.1 marutta uvāca /
MBh, 14, 7, 3.1 marutta uvāca /
MBh, 14, 7, 5.1 marutta uvāca /
MBh, 14, 7, 7.1 tato maruttam unmatto vācā nirbhartsayann iva /
MBh, 14, 7, 13.1 marutta uvāca /
MBh, 14, 7, 14.2 yājayethā maruttaṃ tvaṃ martyadharmāṇam āturam //
MBh, 14, 7, 22.1 marutta uvāca /
MBh, 14, 8, 33.1 bṛhaspatistu tāṃ śrutvā maruttasya mahīpateḥ /
MBh, 14, 9, 4.2 maruttam āhur maghavan yakṣyamāṇaṃ mahāyajñenottamadakṣiṇena /
MBh, 14, 9, 7.2 sarvopāyair maghavan saṃniyaccha saṃvartaṃ vā pārthivaṃ vā maruttam //
MBh, 14, 9, 8.2 ehi gaccha prahito jātavedo bṛhaspatiṃ paridātuṃ marutte /
MBh, 14, 9, 9.2 ayaṃ gacchāmi tava śakrādya dūto bṛhaspatiṃ paridātuṃ marutte /
MBh, 14, 9, 11.1 marutta uvāca /
MBh, 14, 9, 13.1 marutta uvāca /
MBh, 14, 9, 15.1 yadarthaṃ māṃ prāhiṇot tvatsakāśaṃ bṛhaspatiṃ paridātuṃ marutte /
MBh, 14, 9, 16.1 marutta uvāca /
MBh, 14, 9, 19.2 māsmān evaṃ tvaṃ punar āgāḥ kathaṃcid bṛhaspatiṃ paridātuṃ marutte /
MBh, 14, 9, 21.1 yat tvaṃ gataḥ prahito jātavedo bṛhaspatiṃ paridātuṃ marutte /
MBh, 14, 9, 22.2 na te vācaṃ rocayate marutto bṛhaspater añjaliṃ prāhiṇot saḥ /
MBh, 14, 9, 26.1 yadyāgaccheḥ punar evaṃ kathaṃcid bṛhaspatiṃ paridātuṃ marutte /
MBh, 14, 10, 2.1 dhṛtarāṣṭra prahito gaccha maruttaṃ saṃvartena sahitaṃ taṃ vadasva /
MBh, 14, 10, 5.1 marutta uvāca /
MBh, 14, 10, 9.1 marutta uvāca /
MBh, 14, 10, 15.1 marutta uvāca /
MBh, 14, 10, 17.1 marutta uvāca /
MBh, 14, 10, 20.1 tam āyāntaṃ sahitaṃ devasaṃghaiḥ pratyudyayau sapurodhā maruttaḥ /
MBh, 14, 10, 22.1 marutta uvāca /
MBh, 14, 10, 27.2 tato vākyaṃ prāha rājānam indraḥ prīto rājan pūjayāno maruttam //
MBh, 14, 62, 2.1 ratnaṃ ca yanmaruttena nihitaṃ pṛthivītale /
MBh, 14, 62, 8.2 taccācaṣṭa bahu vyāso maruttasya dhanaṃ nṛpāḥ //
MBh, 14, 91, 20.2 yat kṛtaṃ kurusiṃhena maruttasyānukurvatā //
Rāmāyaṇa
Rām, Utt, 18, 2.1 tato maruttaṃ nṛpatiṃ yajantaṃ saha daivataiḥ /
Rām, Utt, 18, 7.1 tato marutto nṛpatiḥ ko bhavān ityuvāca tam /
Rām, Utt, 18, 10.1 tato marutto nṛpatistaṃ rākṣasam athābravīt /
Rām, Utt, 18, 14.1 so 'bravīt snehasaṃyuktaṃ maruttaṃ taṃ mahān ṛṣiḥ /
Rām, Utt, 18, 16.2 sa nivṛtto guror vākyānmaruttaḥ pṛthivīpatiḥ /
Rām, Utt, 19, 1.1 atha jitvā maruttaṃ sa prayayau rākṣasādhipaḥ /
Rām, Utt, 81, 14.2 marutta iti vikhyatastaṃ yajñaṃ samupāharat //
Harivaṃśa
HV, 23, 124.1 karaṃdhamas tu triśānor maruttas tasya cātmajaḥ /
HV, 23, 124.2 anyas tv āvikṣito rājā maruttaḥ kathitas tava //
HV, 26, 7.2 maruttas tasya tanayo rājarṣir abhavan nṛpaḥ //
HV, 26, 8.1 marutto 'labhata jyeṣṭhaṃ sutaṃ kambalabarhiṣam /
Matsyapurāṇa
MPur, 44, 24.2 maruttastasya tanayo rājarṣīṇāmanuttamaḥ //
MPur, 44, 25.1 āsīnmaruttatanayau vīraḥ kambalabarhiṣaḥ /
Viṣṇupurāṇa
ViPur, 4, 1, 26.1 ativibhūterbhūribalaparākramaḥ karaṃdhamaḥ putro 'bhavattasmād apyavikṣir avikṣer apyavikṣito 'pyatibalaḥ putro marutto 'bhavadyasyemāvadyāpi ślokau gīyete //
ViPur, 4, 1, 27.1 maruttasya yathā yajñastathā kasyābhavad bhuvi /
ViPur, 4, 1, 29.1 maruttaś cakravartī nariṣyantanāmānaṃ putram avāpa //
ViPur, 4, 16, 3.1 durvasor vahnir ātmajaḥ vahner bhārgaḥ bhārgād bhānuḥ tataś ca trayīsānuḥ tasmācca karandamaḥ tasyāpi maruttaḥ //
Bhāratamañjarī
BhāMañj, 5, 423.2 yasyā viṣṇupadaṃ puṇyaṃ maruttaṃ makhabhūstathā //
BhāMañj, 13, 133.1 maruttaḥ pṛthivīpālaḥ kālena nidhanaṃ gataḥ /
BhāMañj, 14, 12.2 maruttasya kṣitipateryajñaśeṣaṃ himācale //
BhāMañj, 14, 13.2 śrutvaitatpāṇḍuputreṇa maruttasya mahīpateḥ //
BhāMañj, 14, 15.1 karaṃdhamakule śrīmānmarutto 'bhūnmahīpatiḥ /
BhāMañj, 14, 17.1 kramāttavāpi tatsūnurmaruttastadguṇādhikaḥ /
BhāMañj, 14, 19.2 atrāntare narapatirmarutto vipulaṃ kratum //
BhāMañj, 14, 32.2 maruttayajñavibhavaṃ bhrātṛspardhākulo 'vadat //
BhāMañj, 14, 33.2 uvāca vahnimāhūya maruttaṃ vraja pārthivam //
BhāMañj, 14, 46.1 pūjito 'tha maruttena śāntamanyuḥ śatakratuḥ /
BhāMañj, 14, 120.2 lebhe pāṇḍusutaḥ śrīmānmaruttanihitaṃ nidhim //
Garuḍapurāṇa
GarPur, 1, 138, 9.1 marutto 'vikṣitasyāpi nariṣyantastataḥ smṛtaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 9, 14.0 mahāvratam atirātras tena ha marutta āvikṣita īje //
ŚāṅkhŚS, 16, 9, 16.1 marutaḥ pariveṣṭāro maruttasya avasan gṛhe /