Occurrences

Aitareyabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Bhāratamañjarī

Aitareyabrāhmaṇa
AB, 8, 21, 12.0 etena ha vā aindreṇa mahābhiṣekeṇa saṃvarta āṅgiraso maruttam avikṣitam abhiṣiṣeca tasmād u marutta āvikṣitaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
Mahābhārata
MBh, 1, 1, 170.1 maruttaṃ manum ikṣvākuṃ gayaṃ bharatam eva ca /
MBh, 12, 29, 16.1 āvikṣitaṃ maruttaṃ me mṛtaṃ sṛñjaya śuśruhi /
MBh, 12, 29, 81.1 ya āṅgāraṃ hi nṛpatiṃ maruttam asitaṃ gayam /
MBh, 14, 5, 18.2 yājayer mṛtyusaṃyuktaṃ maruttam aviśaṅkayā //
MBh, 14, 5, 19.1 māṃ vā vṛṇīṣva bhadraṃ te maruttaṃ vā mahīpatim /
MBh, 14, 5, 19.2 parityajya maruttaṃ vā yathājoṣaṃ bhajasva mām //
MBh, 14, 5, 23.2 yājayeyam ahaṃ martyaṃ maruttaṃ pākaśāsana //
MBh, 14, 7, 7.1 tato maruttam unmatto vācā nirbhartsayann iva /
MBh, 14, 7, 14.2 yājayethā maruttaṃ tvaṃ martyadharmāṇam āturam //
MBh, 14, 9, 4.2 maruttam āhur maghavan yakṣyamāṇaṃ mahāyajñenottamadakṣiṇena /
MBh, 14, 9, 7.2 sarvopāyair maghavan saṃniyaccha saṃvartaṃ vā pārthivaṃ vā maruttam //
MBh, 14, 10, 2.1 dhṛtarāṣṭra prahito gaccha maruttaṃ saṃvartena sahitaṃ taṃ vadasva /
MBh, 14, 10, 27.2 tato vākyaṃ prāha rājānam indraḥ prīto rājan pūjayāno maruttam //
Rāmāyaṇa
Rām, Utt, 18, 2.1 tato maruttaṃ nṛpatiṃ yajantaṃ saha daivataiḥ /
Rām, Utt, 18, 14.1 so 'bravīt snehasaṃyuktaṃ maruttaṃ taṃ mahān ṛṣiḥ /
Rām, Utt, 19, 1.1 atha jitvā maruttaṃ sa prayayau rākṣasādhipaḥ /
Bhāratamañjarī
BhāMañj, 5, 423.2 yasyā viṣṇupadaṃ puṇyaṃ maruttaṃ makhabhūstathā //
BhāMañj, 14, 33.2 uvāca vahnimāhūya maruttaṃ vraja pārthivam //