Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Paippalāda)
AVP, 5, 10, 7.1 viṣapāvāno rudhirāś caranti pātāro martās tavase sura ime /
Atharvaveda (Śaunaka)
AVŚ, 4, 21, 4.2 urugāyam abhayaṃ tasya tā anu gāvo martasya vi caranti yajvanaḥ //
AVŚ, 7, 77, 2.1 yo no marto maruto durhṛṇāyus tiraś cittāni vasavo jighāṃsati /
AVŚ, 8, 3, 20.2 sakhā sakhāyam ajaro jarimne agne martāṁ amartyas tvaṃ naḥ //
AVŚ, 9, 3, 20.2 tatra marto vi jāyate yasmād viśvaṃ prajāyate //
AVŚ, 12, 1, 20.2 agniṃ martāsa indhate havyavāhaṃ ghṛtapriyam //
AVŚ, 18, 1, 24.1 yas te agne sumatiṃ marto akhyat sahasaḥ sūno ati sa pra śṛṇve /
AVŚ, 18, 1, 29.2 devo yan martān yajathāya kṛṇvant sīdaddhotā pratyaṅ svam asuṃ yan //
AVŚ, 18, 3, 23.2 martāsaś cid urvaśīr akṛpran vṛdhe cid arya uparasyāyoḥ //
Gopathabrāhmaṇa
GB, 2, 4, 17, 6.0 nū marto dayate saniṣyann iti vaiṣṇavaṃ sāṃśaṃsikam //
Kātyāyanaśrautasūtra
KātyŚS, 20, 2, 2.0 vetasakaṭenādho 'śvaṃ plāvayati paro marta iti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 2, 3.1 viśvo devasya netur marto vurīta sakhyam /
MS, 2, 7, 7, 1.7 viśvo devasya netur marto vurīta sakhyam /
Taittirīyasaṃhitā
TS, 5, 5, 4, 31.0 cittim acittiṃ cinavad vi vidvān pṛṣṭheva vītā vṛjinā ca martān //
TS, 6, 1, 2, 49.0 marto vṛṇīta sakhyam ity āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 8.1 viśvo devasya netur marto vurīta sakhyam /
VSM, 11, 67.1 viśvo devasya netur marto vurīta sakhyam /
Vārāhaśrautasūtra
VārŚS, 3, 4, 1, 25.1 paro martaḥ paraḥ śveti śvānam aśvasyādhaspadam apaplāvayati //
Āpastambaśrautasūtra
ĀpŚS, 20, 3, 13.1 tam aśvasyādhaspadam upāsyati paro martaḥ para śveti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 11, 6.1 tvam agne bṛhadvayo havyavāḍ agnir ajaraḥ pitā nas tvaṃ ca soma no vaśo brahmā devānāṃ padavīḥ kavīnām ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad bṛhaspate prathamaṃ vāco agraṃ haṃsair iva sakhibhir vāvadadbhiḥ prasasāhiṣe puruhūta śatrūn bhuvas tvam indra brahmaṇā mahān anamīvāsa iḍayā madantaḥ pra sa mitra marto astu prayasvāṃs tvāṃ naṣṭavān mahimāya pṛcchate tvayā baddho mumukṣate /
Śatapathabrāhmaṇa
ŚBM, 3, 1, 4, 18.2 viśvo devasya neturmarto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti /
ŚBM, 3, 1, 4, 18.4 viśvo devasyeti vaiśvadevaṃ neturiti sāvitram marto vurīteti maitraṃ dyumnaṃ vṛṇīteti bārhaspatyaṃ dyumnaṃ hi bṛhaspatiḥ puṣyasa iti pauṣṇam //
ŚBM, 6, 6, 1, 21.2 savitā vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte viśvo devasya netur marto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti yo devasya savituḥ sakhyaṃ vṛṇīte sa dyumnaṃ ca puṣṭiṃ ca vṛṇīta eṣa asya sakhyaṃ vṛṇīte ya etatkarma karoti //
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 20.0 ko vastrātā vasavaḥ ko varūteti vaiśvadevaṃ sahīyaso varuṇa mitra martād ityetena rūpeṇa //
Ṛgveda
ṚV, 1, 5, 10.1 mā no martā abhi druhan tanūnām indra girvaṇaḥ /
ṚV, 1, 30, 20.1 kas ta uṣaḥ kadhapriye bhuje marto amartye /
ṚV, 1, 31, 7.1 tvaṃ tam agne amṛtatva uttame martaṃ dadhāsi śravase dive dive /
ṚV, 1, 38, 4.1 yad yūyam pṛśnimātaro martāsaḥ syātana /
ṚV, 1, 45, 8.2 bṛhad bhā bibhrato havir agne martāya dāśuṣe //
ṚV, 1, 60, 2.1 asya śāsur ubhayāsaḥ sacante haviṣmanta uśijo ye ca martāḥ /
ṚV, 1, 63, 5.1 tvaṃ ha tyad indrāriṣaṇyan dṛḍhasya cin martānām ajuṣṭau /
ṚV, 1, 64, 13.1 pra nū sa martaḥ śavasā janāṁ ati tasthau va ūtī maruto yam āvata /
ṚV, 1, 67, 1.1 vaneṣu jāyur marteṣu mitro vṛṇīte śruṣṭiṃ rājevājuryam //
ṚV, 1, 70, 6.1 etā cikitvo bhūmā ni pāhi devānāṃ janma martāṃś ca vidvān //
ṚV, 1, 72, 4.2 vidan marto nemadhitā cikitvān agnim pade parame tasthivāṃsam //
ṚV, 1, 73, 8.1 yān rāye martān suṣūdo agne te syāma maghavāno vayaṃ ca /
ṚV, 1, 77, 2.2 agnir yad ver martāya devān sa cā bodhāti manasā yajāti //
ṚV, 1, 81, 6.1 yo aryo martabhojanam parādadāti dāśuṣe /
ṚV, 1, 84, 7.1 ya eka id vidayate vasu martāya dāśuṣe /
ṚV, 1, 84, 8.1 kadā martam arādhasam padā kṣumpam iva sphurat /
ṚV, 1, 92, 10.2 śvaghnīva kṛtnur vija āminānā martasya devī jarayanty āyuḥ //
ṚV, 1, 100, 15.1 na yasya devā devatā na martā āpaś cana śavaso antam āpuḥ /
ṚV, 1, 105, 16.2 na sa devā atikrame tam martāso na paśyatha vittam me asya rodasī //
ṚV, 1, 110, 4.1 viṣṭvī śamī taraṇitvena vāghato martāsaḥ santo amṛtatvam ānaśuḥ /
ṚV, 1, 114, 6.2 rāsvā ca no amṛta martabhojanaṃ tmane tokāya tanayāya mṛᄆa //
ṚV, 1, 120, 2.2 nū cin nu marte akrau //
ṚV, 1, 136, 5.1 yo mitrāya varuṇāyāvidhaj jano 'narvāṇaṃ tam pari pāto aṃhaso dāśvāṃsam martam aṃhasaḥ /
ṚV, 1, 141, 6.2 devān yat kratvā majmanā puruṣṭuto martaṃ śaṃsaṃ viśvadhā veti dhāyase //
ṚV, 1, 144, 5.1 tam īṃ hinvanti dhītayo daśa vriśo devam martāsa ūtaye havāmahe /
ṚV, 1, 147, 5.1 uta vā yaḥ sahasya pravidvān marto martam marcayati dvayena /
ṚV, 1, 147, 5.1 uta vā yaḥ sahasya pravidvān marto martam marcayati dvayena /
ṚV, 1, 149, 5.2 marto yo asmai sutuko dadāśa //
ṚV, 1, 163, 7.2 yadā te marto anu bhogam ānaᄆ ād id grasiṣṭha oṣadhīr ajīgaḥ //
ṚV, 1, 190, 1.2 gāthānyaḥ suruco yasya devā āśṛṇvanti navamānasya martāḥ //
ṚV, 2, 1, 14.2 tvayā martāsaḥ svadanta āsutiṃ tvaṃ garbho vīrudhāṃ jajñiṣe śuciḥ //
ṚV, 2, 23, 7.1 uta vā yo no marcayād anāgaso 'rātīvā martaḥ sānuko vṛkaḥ /
ṚV, 2, 27, 10.1 tvaṃ viśveṣāṃ varuṇāsi rājā ye ca devā asura ye ca martāḥ /
ṚV, 3, 1, 17.2 prati martāṁ avāsayo damūnā anu devān rathiro yāsi sādhan //
ṚV, 3, 9, 1.1 sakhāyas tvā vavṛmahe devam martāsa ūtaye /
ṚV, 3, 9, 6.1 taṃ tvā martā agṛbhṇata devebhyo havyavāhana /
ṚV, 3, 10, 1.2 devam martāsa indhate sam adhvare //
ṚV, 3, 14, 7.1 tubhyaṃ dakṣa kavikrato yānīmā deva martāso adhvare akarma /
ṚV, 3, 15, 6.2 devebhir deva surucā rucāno mā no martasya durmatiḥ pari ṣṭhāt //
ṚV, 3, 59, 2.1 pra sa mitra marto astu prayasvān yas ta āditya śikṣati vratena /
ṚV, 4, 1, 9.2 sa kṣety asya duryāsu sādhan devo martasya sadhanitvam āpa //
ṚV, 4, 1, 17.2 ā sūryo bṛhatas tiṣṭhad ajrāṁ ṛju marteṣu vṛjinā ca paśyan //
ṚV, 4, 2, 3.2 antar īyase aruṣā yujāno yuṣmāṃś ca devān viśa ā ca martān //
ṚV, 4, 2, 10.1 yasya tvam agne adhvaraṃ jujoṣo devo martasya sudhitaṃ rarāṇaḥ /
ṚV, 4, 2, 11.1 cittim acittiṃ cinavad vi vidvān pṛṣṭheva vītā vṛjinā ca martān /
ṚV, 4, 2, 18.2 martānāṃ cid urvaśīr akṛpran vṛdhe cid arya uparasyāyoḥ //
ṚV, 4, 7, 2.2 adhā hi tvā jagṛbhrire martāso vikṣv īḍyam //
ṚV, 4, 9, 6.2 havyam martasya voᄆhave //
ṚV, 4, 10, 7.1 kṛtaṃ ciddhi ṣmā sanemi dveṣo 'gna inoṣi martāt /
ṚV, 4, 11, 5.1 tvām agne prathamaṃ devayanto devam martā amṛta mandrajihvam /
ṚV, 4, 17, 19.2 asya priyo jaritā yasya śarman nakir devā vārayante na martāḥ //
ṚV, 4, 23, 5.1 kathā kad asyā uṣaso vyuṣṭau devo martasya sakhyaṃ jujoṣa /
ṚV, 4, 41, 2.1 indrā ha yo varuṇā cakra āpī devau martaḥ sakhyāya prayasvān /
ṚV, 4, 55, 1.2 sahīyaso varuṇa mitra martāt ko vo 'dhvare varivo dhāti devāḥ //
ṚV, 5, 3, 5.2 viśaś ca yasyā atithir bhavāsi sa yajñena vanavad deva martān //
ṚV, 5, 3, 6.2 vayaṃ samarye vidatheṣv ahnāṃ vayaṃ rāyā sahasas putra martān //
ṚV, 5, 3, 8.2 saṃsthe yad agna īyase rayīṇāṃ devo martair vasubhir idhyamānaḥ //
ṚV, 5, 8, 4.2 sa no juṣasva samidhāno aṅgiro devo martasya yaśasā sudītibhiḥ //
ṚV, 5, 9, 1.1 tvām agne haviṣmanto devam martāsa īᄆate /
ṚV, 5, 14, 2.1 tam adhvareṣv īᄆate devam martā amartyam /
ṚV, 5, 16, 1.2 yam mitraṃ na praśastibhir martāso dadhire puraḥ //
ṚV, 5, 18, 1.2 viśvāni yo amartyo havyā marteṣu raṇyati //
ṚV, 5, 22, 3.1 cikitvinmanasaṃ tvā devam martāsa ūtaye /
ṚV, 5, 25, 4.1 agnir deveṣu rājaty agnir marteṣv āviśan /
ṚV, 5, 31, 13.1 ye cākananta cākananta nū te martā amṛta mo te aṃha āran /
ṚV, 5, 41, 13.2 vayaś cana subhva āva yanti kṣubhā martam anuyataṃ vadhasnaiḥ //
ṚV, 5, 50, 1.1 viśvo devasya netur marto vurīta sakhyam /
ṚV, 5, 61, 15.1 yūyam martaṃ vipanyavaḥ praṇetāra itthā dhiyā /
ṚV, 5, 66, 1.1 ā cikitāna sukratū devau marta riśādasā /
ṚV, 5, 86, 5.1 tā vṛdhantāv anu dyūn martāya devāv adabhā /
ṚV, 6, 1, 9.1 so agna īje śaśame ca marto yas ta ānaṭ samidhā havyadātim /
ṚV, 6, 2, 4.1 ṛdhad yas te sudānave dhiyā martaḥ śaśamate /
ṚV, 6, 3, 1.2 yaṃ tvam mitreṇa varuṇaḥ sajoṣā deva pāsi tyajasā martam aṃhaḥ //
ṚV, 6, 3, 2.2 evā cana taṃ yaśasām ajuṣṭir nāṃho martaṃ naśate na pradṛptiḥ //
ṚV, 6, 13, 4.1 yas te sūno sahaso gīrbhir ukthair yajñair marto niśitiṃ vedyānaṭ /
ṚV, 6, 14, 5.1 agnir hi vidmanā nido devo martam uruṣyati /
ṚV, 6, 15, 8.2 devāsaś ca martāsaś ca jāgṛviṃ vibhuṃ viśpatiṃ namasā ni ṣedire //
ṚV, 6, 16, 7.1 tvām agne svādhyo martāso devavītaye /
ṚV, 6, 16, 26.2 marta ānāśa suvṛktim //
ṚV, 6, 16, 31.1 yo no agne dureva ā marto vadhāya dāśati /
ṚV, 6, 16, 32.2 marto yo no jighāṃsati //
ṚV, 6, 16, 46.1 vītī yo devam marto duvasyed agnim īᄆītādhvare haviṣmān /
ṚV, 6, 21, 3.2 kadā te martā amṛtasya dhāmeyakṣanto na minanti svadhāvaḥ //
ṚV, 6, 28, 4.2 urugāyam abhayaṃ tasya tā anu gāvo martasya vi caranti yajvanaḥ //
ṚV, 6, 51, 2.2 ṛju marteṣu vṛjinā ca paśyann abhi caṣṭe sūro arya evān //
ṚV, 6, 59, 5.1 indrāgnī ko asya vāṃ devau martaś ciketati /
ṚV, 6, 66, 1.2 marteṣv anyad dohase pīpāya sakṛcchukraṃ duduhe pṛśnir ūdhaḥ //
ṚV, 6, 67, 4.2 pra yā mahi mahāntā jāyamānā ghorā martāya ripave ni dīdhaḥ //
ṚV, 6, 67, 9.2 na ye devāsa ohasā na martā ayajñasāco apyo na putrāḥ //
ṚV, 6, 70, 3.1 yo vām ṛjave kramaṇāya rodasī marto dadāśa dhiṣaṇe sa sādhati /
ṚV, 7, 1, 9.1 vi ye te agne bhejire anīkam martā naraḥ pitryāsaḥ purutrā /
ṚV, 7, 1, 23.1 sa marto agne svanīka revān amartye ya ājuhoti havyam /
ṚV, 7, 4, 3.1 asya devasya saṃsady anīke yam martāsaḥ śyetaṃ jagṛbhre /
ṚV, 7, 4, 4.1 ayaṃ kavir akaviṣu pracetā marteṣv agnir amṛto ni dhāyi /
ṚV, 7, 16, 4.2 viśvā sūno sahaso martabhojanā rāsva tad yat tvemahe //
ṚV, 7, 18, 18.2 martāṁ ena stuvato yaḥ kṛṇoti tigmaṃ tasmin ni jahi vajram indra //
ṚV, 7, 23, 5.2 eko devatrā dayase hi martān asmiñchūra savane mādayasva //
ṚV, 7, 25, 2.1 ni durga indra śnathihy amitrāṁ abhi ye no martāso amanti /
ṚV, 7, 28, 1.2 viśve ciddhi tvā vihavanta martā asmākam icchṛṇuhi viśvaminva //
ṚV, 7, 37, 7.2 upa tribandhur jaradaṣṭim ety asvaveśaṃ yaṃ kṛṇavanta martāḥ //
ṚV, 7, 38, 2.2 vy urvīm pṛthvīm amatiṃ sṛjāna ā nṛbhyo martabhojanaṃ suvānaḥ //
ṚV, 7, 45, 3.2 viśrayamāṇo amatim urūcīm martabhojanam adha rāsate naḥ //
ṚV, 7, 60, 2.2 viśvasya sthātur jagataś ca gopā ṛju marteṣu vṛjinā ca paśyan //
ṚV, 7, 75, 2.2 citraṃ rayiṃ yaśasaṃ dhehy asme devi marteṣu mānuṣi śravasyum //
ṚV, 7, 81, 5.2 yat te divo duhitar martabhojanaṃ tad rāsva bhunajāmahai //
ṚV, 7, 82, 7.2 yasya devā gacchatho vītho adhvaraṃ na tam martasya naśate parihvṛtiḥ //
ṚV, 7, 100, 1.1 nū marto dayate saniṣyan yo viṣṇava urugāyāya dāśat /
ṚV, 8, 1, 22.1 śevāre vāryā puru devo martāya dāśuṣe /
ṚV, 8, 11, 4.1 anti cit santam aha yajñam martasya ripoḥ /
ṚV, 8, 11, 5.1 martā amartyasya te bhūri nāma manāmahe /
ṚV, 8, 11, 6.1 vipraṃ viprāso 'vase devam martāsa ūtaye /
ṚV, 8, 19, 5.1 yaḥ samidhā ya āhutī yo vedena dadāśa marto agnaye /
ṚV, 8, 19, 9.1 so addhā dāśvadhvaro 'gne martaḥ subhaga sa praśaṃsyaḥ /
ṚV, 8, 20, 22.1 martaś cid vo nṛtavo rukmavakṣasa upa bhrātṛtvam āyati /
ṚV, 8, 22, 14.2 mā no martāya ripave vājinīvasū paro rudrāv ati khyatam //
ṚV, 8, 23, 21.1 yo asmai havyadātibhir āhutim marto 'vidhat /
ṚV, 8, 39, 6.1 agnir jātā devānām agnir veda martānām apīcyam /
ṚV, 8, 44, 15.1 yo agniṃ tanvo dame devam martaḥ saparyati /
ṚV, 8, 60, 8.1 mā no martāya ripave rakṣasvine māghaśaṃsāya rīradhaḥ /
ṚV, 8, 60, 15.1 śeṣe vaneṣu mātroḥ saṃ tvā martāsa indhate /
ṚV, 8, 71, 4.1 na tam agne arātayo martaṃ yuvanta rāyaḥ /
ṚV, 8, 71, 6.1 tvaṃ rayim puruvīram agne dāśuṣe martāya /
ṚV, 8, 71, 7.2 durādhye martāya //
ṚV, 8, 81, 3.1 nahi tvā śūra devā na martāso ditsantam /
ṚV, 8, 103, 4.1 pra yaṃ rāye ninīṣasi marto yas te vaso dāśat /
ṚV, 9, 58, 2.1 usrā veda vasūnām martasya devy avasaḥ /
ṚV, 9, 79, 2.2 tiro martasya kasyacit parihvṛtiṃ vayaṃ dhanāni viśvadhā bharemahi //
ṚV, 9, 94, 3.2 deveṣu yaśo martāya bhūṣan dakṣāya rāyaḥ purubhūṣu navyaḥ //
ṚV, 9, 98, 4.1 sa hi tvaṃ deva śaśvate vasu martāya dāśuṣe /
ṚV, 9, 101, 13.1 pra sunvānasyāndhaso marto na vṛta tad vacaḥ /
ṚV, 10, 4, 5.2 asnātāpo vṛṣabho na pra veti sacetaso yam praṇayanta martāḥ //
ṚV, 10, 7, 2.2 yadā te marto anu bhogam ānaḍ vaso dadhāno matibhiḥ sujāta //
ṚV, 10, 11, 7.1 yas te agne sumatim marto akṣat sahasaḥ sūno ati sa pra śṛṇve /
ṚV, 10, 12, 1.2 devo yan martān yajathāya kṛṇvan sīdaddhotā pratyaṅ svam asuṃ yan //
ṚV, 10, 31, 2.1 pari cin marto draviṇam mamanyād ṛtasya pathā namasā vivāset /
ṚV, 10, 45, 7.1 uśik pāvako aratiḥ sumedhā marteṣv agnir amṛto ni dhāyi /
ṚV, 10, 63, 13.1 ariṣṭaḥ sa marto viśva edhate pra prajābhir jāyate dharmaṇas pari /
ṚV, 10, 87, 21.2 sakhe sakhāyam ajaro jarimṇe 'gne martāṁ amartyas tvaṃ naḥ //
ṚV, 10, 95, 9.1 yad āsu marto amṛtāsu nispṛk saṃ kṣoṇībhiḥ kratubhir na pṛṅkte /
ṚV, 10, 105, 3.1 apa yor indraḥ pāpaja ā marto na śaśramāṇo bibhīvān /
ṚV, 10, 115, 7.1 evāgnir martaiḥ saha sūribhir vasu ṣṭave sahasaḥ sūnaro nṛbhiḥ /
ṚV, 10, 118, 6.1 tam martā amartyaṃ ghṛtenāgniṃ saparyata /
ṚV, 10, 134, 2.1 ava sma durhaṇāyato martasya tanuhi sthiram /
ṚV, 10, 136, 3.2 śarīred asmākaṃ yūyam martāso abhi paśyatha //
ṚV, 10, 150, 2.2 martāsas tvā samidhāna havāmahe mṛḍīkāya havāmahe //
Ṛgvedakhilāni
ṚVKh, 2, 8, 2.1 marto yo no didāsaty adhirasthā na nīnaśat /