Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kaṭhopaniṣad
Taittirīyabrāhmaṇa
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Rasendracūḍāmaṇi
Ānandakanda

Aitareya-Āraṇyaka
AĀ, 2, 1, 8, 12.0 amartyo martyenā sayonir ity etena hīdaṃ sarvaṃ sayoni martyāni hīmāni śarīrāṇī3ṃ amṛtaiṣā devatā //
AĀ, 2, 1, 8, 12.0 amartyo martyenā sayonir ity etena hīdaṃ sarvaṃ sayoni martyāni hīmāni śarīrāṇī3ṃ amṛtaiṣā devatā //
AĀ, 2, 3, 2, 5.0 puruṣe tv evāvistarām ātmā sa hi prajñānena saṃpannatamo vijñātaṃ vadati vijñātaṃ paśyati veda śvastanaṃ veda lokālokau martyenāmṛtam īpsaty evaṃ sampannaḥ //
Atharvaveda (Paippalāda)
AVP, 1, 78, 1.1 dhātāram indraṃ savitāram ūtaye huve devāṁ amṛtān martyaḥ san /
AVP, 12, 5, 4.1 taṃ jātaṃ jātavedasam ā dadhāmy amartyam /
AVP, 12, 8, 2.2 apa krāmata puruṣād amartyā martyaṃ mā sacadhvam //
AVP, 12, 8, 2.2 apa krāmata puruṣād amartyā martyaṃ mā sacadhvam //
Atharvaveda (Śaunaka)
AVŚ, 7, 5, 3.1 yad devā devān haviṣā 'yajantāmartyān manasā martyena /
AVŚ, 9, 10, 8.2 jīvo mṛtasya carati svadhābhir amartyo martyenā sayoniḥ //
AVŚ, 9, 10, 16.1 apāṅ prāṅ eti svadhayā gṛbhīto 'martyo martyenā sayoniḥ /
AVŚ, 11, 8, 13.2 sarvaṃ saṃsicya martyaṃ devāḥ puruṣam āviśan //
AVŚ, 11, 8, 18.2 gṛhaṃ kṛtvā martyaṃ devāḥ puruṣam āviśan //
AVŚ, 12, 4, 21.2 devānāṃ nihitaṃ bhāgaṃ martyaś cen nipriyāyate //
AVŚ, 18, 1, 3.1 uśanti ghā te amṛtāsa etad ekasya cit tyajasaṃ martyasya /
AVŚ, 18, 2, 33.1 apāgūhann amṛtāṃ martyebhyaḥ kṛtvā savarṇām adadhur vivasvate /
AVŚ, 18, 3, 1.1 iyaṃ nārī patilokaṃ vṛṇānā ni padyata upa tvā martya pretam /
AVŚ, 18, 3, 13.1 yo mamāra prathamo martyānāṃ yaḥ preyāya prathamo lokam etam /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 6.12 yacchreyaso devān asṛjatātha yan martyaḥ sann amṛtān asṛjata tasmād atisṛṣṭiḥ /
BĀU, 2, 3, 1.3 martyaṃ cāmṛtaṃ ca /
BĀU, 2, 3, 2.2 etan martyam /
BĀU, 2, 3, 2.5 tasyaitasya mūrtasyaitasya martyasyaitasya sthitasyaitasya sata eṣa raso ya eṣa tapati /
BĀU, 2, 3, 4.3 etan martyam /
BĀU, 2, 3, 4.6 tasyaitasya mūrtasyaitasya martyasyaitasya sthitasyaitasya sata eṣa raso yaccakṣuḥ /
BĀU, 3, 9, 4.3 te yadāsmāccharīrān martyād utkrāmanty atha rodayanti /
Chāndogyopaniṣad
ChU, 7, 24, 1.4 atha yad alpaṃ tan martyam /
ChU, 8, 3, 5.3 atha yat ti tanmartyam /
ChU, 8, 12, 1.1 maghavan martyaṃ vā idaṃ śarīram āttaṃ mṛtyunā /
Gopathabrāhmaṇa
GB, 1, 2, 16, 6.0 tad apy etad ṛcoktaṃ catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya tridhā baddho vṛṣabho roravīti maho devo martyāṁ āviveśeti //
GB, 1, 2, 16, 13.0 maho devo martyāṁ āviveśety eṣa ha vai mahān devo yad yajñaḥ //
GB, 1, 2, 16, 14.0 eṣa martyāṁ āviveśa //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 25, 3.1 tasya martyāmṛtayor vai tīrāṇi samudra eva /
JUB, 4, 13, 3.1 tā abruvan yāni no martyāny anapahatapāpmāny akṣarāṇi tāny uddhṛtyāmṛteṣv apahatapāpmasu śuddheṣv akṣareṣu gāyatraṃ gāyāmāgnau vāyāv āditye prāṇe 'nne vāci /
JUB, 4, 13, 4.2 gnir ity asya martyam anapahatapāpmākṣaram //
JUB, 4, 13, 5.2 yur ity asya martyam anapahatapāpmākṣaram //
JUB, 4, 13, 6.2 tyety asya martyam anapahatapāpmākṣaram //
JUB, 4, 13, 7.2 ṇety asya martyam anapahatapāpmākṣaram //
JUB, 4, 13, 8.2 nam ity asya martyam anapahatapāpmākṣaram //
JUB, 4, 13, 9.2 g ity asyai martyam anapahatapāpmākṣaram //
JUB, 4, 13, 10.1 tā etāni martyāny anapahatapāpmāny akṣarāṇy uddhṛtyāmṛteṣv apahatapāpmasu śuddheṣv akṣareṣu gāyatram āgāyann agnau vāyāv āditye prāṇe 'nne vāci /
Jaiminīyabrāhmaṇa
JB, 1, 89, 24.0 te vai tad anṛtaṃ kurvanti ye martyaṃ santam amṛtatvaṃ gamayanti //
Kauśikasūtra
KauśS, 11, 2, 37.0 yo mamāra prathamo martyānāṃ ye naḥ pituḥ pitaro ye pitāmahā ity ekādaśa //
Kaṭhopaniṣad
KaṭhUp, 6, 14.2 atha martyo 'mṛto bhavaty atra brahma samaśnute //
KaṭhUp, 6, 15.2 atha martyo 'mṛto bhavaty etāvaddhyanuśāsanam //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 19.3 ajījanann amṛtaṃ martyāsaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 16.1 ajījanann amṛtaṃ martyāso 'sremāṇaṃ taraṇiṃ vīlujambham /
Āpastambaśrautasūtra
ĀpŚS, 16, 15, 5.1 ajījanann amṛtaṃ martyāsa iti gārhapatyacitim abhimṛśya samitam iti tasyāṃ catasṛbhir ukhyaṃ saṃnivapati //
ĀpŚS, 19, 15, 3.1 upadhānakāle 'greṇottaranābhiṃ yac cāmṛtaṃ yac ca martyam ity etais tribhir anuvākair abhidakṣiṇam agniṃ paricinoti //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 3, 4.5 martyāḥ pitaraḥ /
ŚBM, 2, 1, 4, 9.4 martyāḥ pitaraḥ /
ŚBM, 2, 2, 2, 8.3 martyā hy āsuḥ /
ŚBM, 2, 2, 2, 8.4 anātmā hi martyaḥ /
ŚBM, 2, 2, 2, 8.5 teṣūbhayeṣu martyeṣv agnir evāmṛta āsa /
ŚBM, 2, 2, 2, 9.2 te 'rcantaḥ śrāmyantaś cerur utāsurānt sapatnān martyān abhibhavemeti /
ŚBM, 2, 2, 2, 10.2 ta idam amṛtam antarātmann ādhāyāmṛtā bhūtvāstaryā bhūtvā staryānt sapatnān martyān abhibhaviṣyāma iti //
ŚBM, 2, 2, 2, 14.2 ta imam amṛtam antarātmann ādhāyāmṛtā bhūtvāstaryā bhūtvā staryānt sapatnān martyān abhyabhavan /
ŚBM, 4, 5, 7, 2.8 etad u tad yan martyaṃ sa eṣa prajāpatiḥ /
ŚBM, 6, 1, 2, 11.2 prajāpatir evemāṃllokānt sṛṣṭvā pṛthivyām pratyatiṣṭhat tasmā imā oṣadhayo 'nnamapacyanta tad āśnāt sa garbhyabhavat sa ūrdhvebhya eva prāṇebhyo devānasṛjata ye 'vāñcaḥ prāṇāstebhyo martyāḥ prajā ityato yatamathāsṛjata tathāsṛjata prajāpatis tvevedaṃ sarvamasṛjata yadidaṃ kiṃ ca //
ŚBM, 6, 2, 1, 9.2 yadi vā idam itthameva sadātmānam abhisaṃskariṣye martyaḥ kuṇapo 'napahatapāpmā bhaviṣyāmi hantaitad agninā pacānīti tad agnināpacat tad enad amṛtam akarod etadvai haviramṛtaṃ bhavati yadagninā pacanti tasmādagnineṣṭakāḥ pacanty amṛtā evainās tat kurvanti //
ŚBM, 6, 2, 1, 37.2 ityevaitāni paśuśīrṣāṇi vittvopadadhaty ubhayenaite paśava iti te ha te martyāḥ kuṇapāḥ sambhavanty anāprītāni hi tāni taddha tathāṣāḍheḥ sauśromateyasyopadadhuḥ sa ha kṣipra eva tato mamāra //
ŚBM, 6, 7, 1, 11.2 yad vai prāṇasyāmṛtam ūrdhvaṃ tannābher ūrdhvaiḥ prāṇair uccaraty atha yan martyam parāk tan nābhim atyeti tad yad eva prāṇasyāmṛtaṃ tad enam etad abhisaṃpādayati tenainam etadbibharti //
ŚBM, 10, 1, 1, 11.5 atha yan martyam parāk tan nābhim atyeti /
ŚBM, 10, 1, 3, 1.2 sa ūrdhvebhya eva prāṇebhyo devān asṛjata ye 'vāñcaḥ prāṇās tebhyo martyāḥ prajāḥ /
ŚBM, 10, 1, 3, 2.1 tasya ha prajāpateḥ ardham eva martyam āsīd ardham amṛtam /
ŚBM, 10, 1, 3, 2.2 tad yad asya martyam āsīt tena mṛtyor abibhet /
ŚBM, 10, 1, 3, 4.1 tad etā vā asya tāḥ pañca martyās tanva āsaṃl loma tvaṅ māṃsam asthi majjā /
ŚBM, 10, 1, 3, 5.2 atha yā asya tāḥ pañca martyās tanva āsann etās tāḥ purīṣacitayaḥ /
ŚBM, 10, 1, 3, 6.2 tasyaitābhyām amṛtābhyāṃ tanūbhyām etāṃ martyāṃ tanūṃ parigṛhyāmṛtām akurvann iṣṭakācitibhyām purīṣacitiṃ tathā dvitīyāṃ tathā tṛtīyāṃ tathā caturthīm //
ŚBM, 10, 1, 3, 7.7 evam asyaitābhyām amṛtābhyāṃ tanūbhyām etām martyāṃ tanūṃ parigṛhyāmṛtām akurvann iṣṭakācitibhyām purīṣacitim /
ŚBM, 10, 1, 4, 1.1 ubhayaṃ haitad agre prajāpatir āsa martyaṃ caivāmṛtaṃ ca /
ŚBM, 10, 1, 4, 1.2 tasya prāṇā evāmṛtā āsuḥ śarīram martyam /
ŚBM, 10, 1, 4, 1.4 tathaivaitad yajamāna ubhayam eva bhavati martyaṃ caivāmṛtaṃ ca /
ŚBM, 10, 1, 4, 1.5 tasya prāṇā evāmṛtā bhavanti śarīram martyam /
ŚBM, 10, 1, 4, 2.8 tad vai tan martyam /
ŚBM, 10, 1, 4, 2.9 martyo hi majjā /
ŚBM, 10, 1, 4, 3.6 tad etan martyam ubhayato 'mṛtena parigṛhṇāti /
ŚBM, 10, 1, 4, 3.10 tad vai tan martyam /
ŚBM, 10, 1, 4, 3.11 martyaṃ hy asthi /
ŚBM, 10, 1, 4, 4.6 tad etan martyam ubhayato 'mṛtena parigṛhṇāti /
ŚBM, 10, 1, 4, 4.10 tad vai tan martyam /
ŚBM, 10, 1, 4, 4.11 martyaṃ hi snāva /
ŚBM, 10, 1, 4, 5.6 tad etan martyam ubhayato 'mṛtena parigṛhṇāti /
ŚBM, 10, 1, 4, 5.10 tad vai tan martyam /
ŚBM, 10, 1, 4, 5.11 martyaṃ hi māṃsam /
ŚBM, 10, 1, 4, 6.6 tad etan martyam ubhayato 'mṛtena parigṛhṇāti /
ŚBM, 10, 1, 4, 6.10 tad vai tan martyam /
ŚBM, 10, 1, 4, 6.11 martyaṃ hi medaḥ /
ŚBM, 10, 1, 4, 7.6 tad etan martyam ubhayato 'mṛtena parigṛhṇāti /
ŚBM, 10, 1, 4, 7.10 tad vai tan martyam /
ŚBM, 10, 1, 4, 7.11 martyaṃ hy asṛṅ martyā tvak /
ŚBM, 10, 1, 4, 7.11 martyaṃ hy asṛṅ martyā tvak /
ŚBM, 10, 4, 2, 21.7 etad u tad yan martyam //
Ṛgveda
ṚV, 1, 35, 2.1 ā kṛṣṇena rajasā vartamāno niveśayann amṛtam martyaṃ ca /
ṚV, 1, 77, 1.2 yo martyeṣv amṛta ṛtāvā hotā yajiṣṭha it kṛṇoti devān //
ṚV, 1, 90, 3.1 te asmabhyaṃ śarma yaṃsann amṛtā martyebhyaḥ /
ṚV, 1, 91, 14.1 yaḥ soma sakhye tava rāraṇad deva martyaḥ /
ṚV, 1, 131, 4.2 śāsas tam indra martyam ayajyuṃ śavasas pate /
ṚV, 1, 164, 30.2 jīvo mṛtasya carati svadhābhir amartyo martyenā sayoniḥ //
ṚV, 1, 164, 38.1 apāṅ prāṅ eti svadhayā gṛbhīto 'martyo martyenā sayoniḥ /
ṚV, 2, 34, 9.1 yo no maruto vṛkatāti martyo ripur dadhe vasavo rakṣatā riṣaḥ /
ṚV, 2, 41, 8.2 duḥśaṃso martyo ripuḥ //
ṚV, 3, 29, 13.1 ajījanann amṛtam martyāso 'sremāṇaṃ taraṇiṃ vīḍujambham /
ṚV, 3, 30, 3.2 yad ugro dhā bādhito martyeṣu kva tyā te vṛṣabha vīryāṇi //
ṚV, 3, 30, 7.1 yasmai dhāyur adadhā martyāyābhaktaṃ cid bhajate gehyaṃ saḥ /
ṚV, 3, 30, 15.2 durmāyavo durevā martyāso niṣaṅgiṇo ripavo hantvāsaḥ //
ṚV, 4, 1, 1.2 amartyaṃ yajata martyeṣv ā devam ādevaṃ janata pracetasaṃ viśvam ādevaṃ janata pracetasam //
ṚV, 4, 1, 6.1 asya śreṣṭhā subhagasya saṃdṛg devasya citratamā martyeṣu /
ṚV, 4, 2, 1.1 yo martyeṣv amṛta ṛtāvā devo deveṣv aratir nidhāyi /
ṚV, 4, 15, 5.1 asya ghā vīra īvato 'gner īśīta martyaḥ /
ṚV, 4, 58, 3.2 tridhā baddho vṛṣabho roravīti maho devo martyāṁ ā viveśa //
ṚV, 5, 4, 10.1 yas tvā hṛdā kīriṇā manyamāno 'martyam martyo johavīmi /
ṚV, 5, 17, 1.1 ā yajñair deva martya itthā tavyāṃsam ūtaye /
ṚV, 5, 35, 5.1 tvaṃ tam indra martyam amitrayantam adrivaḥ /
ṚV, 5, 53, 15.1 sudevaḥ samahāsati suvīro naro marutaḥ sa martyaḥ /
ṚV, 5, 74, 7.1 ko vām adya purūṇām ā vavne martyānām /
ṚV, 5, 74, 8.2 purū cid asmayus tira āṅgūṣo martyeṣv ā //
ṚV, 5, 86, 1.1 indrāgnī yam avatha ubhā vājeṣu martyam /
ṚV, 6, 5, 5.2 sa martyeṣv amṛta pracetā rāyā dyumnena śravasā vi bhāti //
ṚV, 6, 14, 1.1 agnā yo martyo duvo dhiyaṃ jujoṣa dhītibhiḥ /
ṚV, 6, 48, 19.1 paro hi martyair asi samo devair uta śriyā /
ṚV, 6, 48, 20.2 devasya vā maruto martyasya vejānasya prayajyavaḥ //
ṚV, 6, 62, 10.2 sanutyena tyajasā martyasya vanuṣyatām api śīrṣā vavṛktam //
ṚV, 8, 19, 25.1 yad agne martyas tvaṃ syām aham mitramaho amartyaḥ /
ṚV, 8, 23, 19.1 imaṃ ghā vīro amṛtaṃ dūtaṃ kṛṇvīta martyaḥ /
ṚV, 8, 48, 12.1 yo na induḥ pitaro hṛtsu pīto 'martyo martyāṁ āviveśa /
ṚV, 9, 91, 2.2 pra yo nṛbhir amṛto martyebhir marmṛjāno 'vibhir gobhir adbhiḥ //
ṚV, 9, 110, 4.1 ajījano amṛta martyeṣv āṃ ṛtasya dharmann amṛtasya cāruṇaḥ /
ṚV, 10, 10, 3.1 uśanti ghā te amṛtāsa etad ekasya cit tyajasam martyasya /
ṚV, 10, 33, 8.1 yad īśīyāmṛtānām uta vā martyānām /
ṚV, 10, 79, 1.1 apaśyam asya mahato mahitvam amartyasya martyāsu vikṣu /
ṚV, 10, 171, 3.1 tvaṃ tyam indra martyam āstrabudhnāya venyam /
Mahābhārata
MBh, 3, 42, 18.2 niyogād brahmaṇas tāta martyatāṃ samupāgataḥ /
MBh, 5, 62, 24.2 yat prāśya puruṣo martyo 'maratvaṃ nigacchati //
MBh, 11, 2, 2.3 sthirajaṅgamamartyānāṃ sarveṣām eṣa nirṇayaḥ //
MBh, 11, 23, 21.2 amartya iva martyaḥ sann eṣa prāṇān adhārayat //
MBh, 12, 37, 10.1 apravṛtter amartyatvaṃ martyatvaṃ karmaṇaḥ phalam /
MBh, 12, 211, 30.2 amartyasya hi martyena sāmānyaṃ nopapadyate //
MBh, 12, 286, 15.2 guṇair api parikṣīṇaṃ śarīraṃ martyatāṃ gatam //
MBh, 13, 112, 39.2 yamasya viṣayaṃ ghoraṃ martyo lokaḥ prapadyate //
Liṅgapurāṇa
LiPur, 1, 72, 153.1 bhaktyā ca tuṣṭyādbhutadarśanācca martyā amartyā api devadeva /
Matsyapurāṇa
MPur, 144, 21.1 teṣāṃ medhāvināṃ pūrvaṃ martye svāyambhuve'ntare /
Viṣṇupurāṇa
ViPur, 5, 30, 78.2 tamajamakṛtamīśaṃ śāśvataṃ svecchayainaṃ jagadupakṛtimartyaṃ ko vijetuṃ samarthaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 6, 17.1 so 'mṛtasyābhayasyeśo martyam annaṃ yadatyagāt /
Kathāsaritsāgara
KSS, 1, 2, 1.1 tataḥ sa martyavapuṣā puṣpadantaḥ paribhraman /
KSS, 1, 2, 21.2 uktvā mālyavate tāṃ ca śāpātprāptāya martyatām //
KSS, 1, 5, 130.2 mālyavānnāma matpakṣapātī martyatvamāgataḥ //
KSS, 1, 5, 140.1 atha sa nibiḍabhaktyā tatra devīṃ śaraṇyāṃ śaraṇamupagato 'sau martyabhāvaṃ mumukṣuḥ /
KSS, 1, 6, 1.1 tataḥ sa martyavapuṣā mālyavānvicaranvane /
KSS, 1, 7, 105.1 tatrārādhya punaḥ śaṃbhuṃ tyaktvā martyakalevaram /
Rasendracūḍāmaṇi
RCūM, 15, 2.2 amartyā bhavituṃ martyā niṣevadhvaṃ mitho yutam //
Ānandakanda
ĀK, 1, 23, 448.2 asti martyā mahāpuṇyā pavitrā dakṣiṇāpathe //