Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Kaṭhopaniṣad
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata

Atharvaveda (Paippalāda)
AVP, 1, 78, 1.1 dhātāram indraṃ savitāram ūtaye huve devāṁ amṛtān martyaḥ san /
Atharvaveda (Śaunaka)
AVŚ, 12, 4, 21.2 devānāṃ nihitaṃ bhāgaṃ martyaś cen nipriyāyate //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 6.12 yacchreyaso devān asṛjatātha yan martyaḥ sann amṛtān asṛjata tasmād atisṛṣṭiḥ /
Kaṭhopaniṣad
KaṭhUp, 6, 14.2 atha martyo 'mṛto bhavaty atra brahma samaśnute //
KaṭhUp, 6, 15.2 atha martyo 'mṛto bhavaty etāvaddhyanuśāsanam //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 2, 8.4 anātmā hi martyaḥ /
ŚBM, 6, 2, 1, 9.2 yadi vā idam itthameva sadātmānam abhisaṃskariṣye martyaḥ kuṇapo 'napahatapāpmā bhaviṣyāmi hantaitad agninā pacānīti tad agnināpacat tad enad amṛtam akarod etadvai haviramṛtaṃ bhavati yadagninā pacanti tasmādagnineṣṭakāḥ pacanty amṛtā evainās tat kurvanti //
ŚBM, 10, 1, 4, 2.9 martyo hi majjā /
Ṛgveda
ṚV, 1, 91, 14.1 yaḥ soma sakhye tava rāraṇad deva martyaḥ /
ṚV, 2, 34, 9.1 yo no maruto vṛkatāti martyo ripur dadhe vasavo rakṣatā riṣaḥ /
ṚV, 2, 41, 8.2 duḥśaṃso martyo ripuḥ //
ṚV, 4, 15, 5.1 asya ghā vīra īvato 'gner īśīta martyaḥ /
ṚV, 5, 4, 10.1 yas tvā hṛdā kīriṇā manyamāno 'martyam martyo johavīmi /
ṚV, 5, 17, 1.1 ā yajñair deva martya itthā tavyāṃsam ūtaye /
ṚV, 5, 53, 15.1 sudevaḥ samahāsati suvīro naro marutaḥ sa martyaḥ /
ṚV, 6, 14, 1.1 agnā yo martyo duvo dhiyaṃ jujoṣa dhītibhiḥ /
ṚV, 8, 19, 25.1 yad agne martyas tvaṃ syām aham mitramaho amartyaḥ /
ṚV, 8, 23, 19.1 imaṃ ghā vīro amṛtaṃ dūtaṃ kṛṇvīta martyaḥ /
Mahābhārata
MBh, 5, 62, 24.2 yat prāśya puruṣo martyo 'maratvaṃ nigacchati //
MBh, 11, 23, 21.2 amartya iva martyaḥ sann eṣa prāṇān adhārayat //
MBh, 13, 112, 39.2 yamasya viṣayaṃ ghoraṃ martyo lokaḥ prapadyate //