Occurrences

Taittirīyabrāhmaṇa
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Liṅgapurāṇa
Rasendracūḍāmaṇi

Taittirīyabrāhmaṇa
TB, 1, 2, 1, 19.3 ajījanann amṛtaṃ martyāsaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 16.1 ajījanann amṛtaṃ martyāso 'sremāṇaṃ taraṇiṃ vīlujambham /
Āpastambaśrautasūtra
ĀpŚS, 16, 15, 5.1 ajījanann amṛtaṃ martyāsa iti gārhapatyacitim abhimṛśya samitam iti tasyāṃ catasṛbhir ukhyaṃ saṃnivapati //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 3, 4.5 martyāḥ pitaraḥ /
ŚBM, 2, 1, 4, 9.4 martyāḥ pitaraḥ /
ŚBM, 2, 2, 2, 8.3 martyā hy āsuḥ /
ŚBM, 6, 2, 1, 37.2 ityevaitāni paśuśīrṣāṇi vittvopadadhaty ubhayenaite paśava iti te ha te martyāḥ kuṇapāḥ sambhavanty anāprītāni hi tāni taddha tathāṣāḍheḥ sauśromateyasyopadadhuḥ sa ha kṣipra eva tato mamāra //
Ṛgveda
ṚV, 3, 29, 13.1 ajījanann amṛtam martyāso 'sremāṇaṃ taraṇiṃ vīḍujambham /
ṚV, 3, 30, 15.2 durmāyavo durevā martyāso niṣaṅgiṇo ripavo hantvāsaḥ //
Liṅgapurāṇa
LiPur, 1, 72, 153.1 bhaktyā ca tuṣṭyādbhutadarśanācca martyā amartyā api devadeva /
Rasendracūḍāmaṇi
RCūM, 15, 2.2 amartyā bhavituṃ martyā niṣevadhvaṃ mitho yutam //