Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 14, 14.3 sameti nānyathā martyaḥ kim anyat kathayāmi vaḥ //
ViPur, 2, 3, 5.2 na khalvanyatra martyānāṃ karma bhūmau vidhīyate //
ViPur, 2, 9, 13.2 na yāti narakaṃ martyo divyaṃ snānaṃ hi tatsmṛtam //
ViPur, 2, 11, 26.2 śaśvattṛptiṃ ca martyānāṃ maitreyārkaḥ prayacchati //
ViPur, 3, 7, 18.1 harim amaragaṇārcitāṅghripadmaṃ praṇamati yaḥ paramārthato hi martyaḥ /
ViPur, 4, 4, 79.1 anantaraṃ ca tairuktaṃ muhūrtam ekaṃ pramāṇaṃ tavāyurityukto 'thāskhalitagatinā vimānena laghimādiguṇo martyalokam āgamyedam āha //
ViPur, 4, 15, 34.1 bhagavato 'py atra martyaloke 'vatīrṇasya ṣoḍaśasahasrāṇy ekottaraśatādhikāni bhāryāṇām abhavan //
ViPur, 5, 1, 22.2 martyalokaṃ samākramya bādhante 'harniśaṃ prajāḥ //
ViPur, 5, 7, 29.2 tenāpi martyavāsena ratirastīti vismayaḥ //
ViPur, 5, 7, 38.2 avatīrṇo 'tra martyeṣu tavāṃśaścāhamagrajaḥ //
ViPur, 5, 9, 25.2 bhārāvatāraṇārthāya martyalokam upāgatau //
ViPur, 5, 23, 27.1 sa tvaṃ prāpto na saṃdeho martyānāmupakārakṛt //
ViPur, 5, 30, 25.3 ajeyaḥ puruṣavyāghra martyaloke bhaviṣyasi //
ViPur, 5, 31, 2.2 devarājo bhavānindro vayaṃ martyā jagatpate /
ViPur, 5, 31, 5.2 vimohayasi māmīśa martyo 'hamiti kiṃ vadan /
ViPur, 5, 31, 7.2 martyaloke tvayā mukte nāyaṃ saṃsthāsyate bhuvi //
ViPur, 5, 36, 4.2 yajñavidhvaṃsanaṃ kurvanmartyalokakṣayaṃ tathā //
ViPur, 5, 38, 7.1 sabhā sudharmā kṛṣṇena martyaloke samujhite /